Table of Contents

<<7-4-36 —- 7-4-38>>

7-4-37 अश्वाघस्य आत्

प्रथमावृत्तिः

TBD.

काशिका

अश्व अघ इत्येतयोः क्यचि परतः छन्दसि विषये आकारादेशो भवति। अश्वायन्तो मघवन्। मा त्वा वृका अघायवो विदन्। एतदेव आत्ववचनं ज्ञापकं न च्छन्दस्यपुत्रस्य 7-4-35 इति दीर्घरतिषेधो भवति इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.