Table of Contents

<<7-3-41 —- 7-3-43>>

7-3-42 शदेरगतौ तः

प्रथमावृत्तिः

TBD.

काशिका

शदेः अङ्गस्य अगतौ अर्थे वर्तमानस्य तकारादेशो भवति णौ परतः। पुष्पाणि शातयति। अगतौ इति किम्? गाः शादयति गोपालकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

426 शदेरगतौ तः। `अर्तिह्यी'त्यतो णावित्यनुवृतिं?त मत्वाह– शदेर्णाविति। तोऽन्तादेश इति। तकार इत्यर्थः। अकार उच्चारणार्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.