Table of Contents

<<7-1-45 —- 7-1-47>>

7-1-46 इदन्तो मसि

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि विषये मसित्ययं शब्दः इकारान्तो भवति। मसः सकारान्तस्य इकारागमो भवति, स च तस्यान्तो भवति। तद्ग्रहणेन गृह्यते इत्यर्थः। पुनस्त्वोद्दीपयामसि। उद्दीपयामः इति प्राप्ते। शलभं भञ्जयामसि। भञ्जयामः इति प्राप्ते। त्वयि रात्रिं वसामसि। वसामः इति प्राप्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.