Table of Contents

<<7-1-43 —- 7-1-45>>

7-1-44 तस्य तात्

प्रथमावृत्तिः

TBD.

काशिका

तशब्दस्य लोण्मध्यमपुरुषबहुवचनस्य स्थाने तातित्ययम् आदेशो भवति। गात्रं गात्रमस्यानूनं कृणुतात्। कृणुत इति प्राप्ते। ऊवध्यगोहं पार्थिवं खनतात्। खनत इति प्राप्ते। अस्ना रक्षः संसृजतात्। संसृजत इति प्राप्ते। सूर्यं चक्षुर्गमयतात्। गमयत इति प्राप्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.