Table of Contents

<<6-2-92 —- 6-2-94>>

6-2-93 व्क्ष्यति सर्वं गुणकार्त्स्न्ये

प्रथमावृत्तिः

TBD.

काशिका

सर्वश्वेतः। सर्वकृष्णः। प्राकुत्तरपदादिः 6-2-111 इत्येतस्मादयम् अधिकारो वेदितव्यः। सर्वं गुणकार्त्स्न्ये

6-2-93 । सर्वशब्दः पूर्वपदम् गुणकार्त्स्न्ये

वर्तमानम् अन्तोदात्तं भवति। सर्वश्वेतः। सर्वकृष्णः। सर्वमहान्। सर्वम् इति किम्। परमश्वेतः। आश्रयव्याप्त्या परमत्वं श्वेतत्वस्य इति गुणकार्त्स्न्ये वर्तते। गुणग्रहणं किम्? सर्वसौवर्णः। सर्वराजतः। कार्त्स्न्ये इति किम्? सर्वेषां श्वेततत्रः सर्वश्वेतः। गुणात्तरेण समासस्तरलोपश्च वक्तव्यः इत्येवम् अत्र समासस्तरलोपश्च।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.