Table of Contents

<<6-2-8 —- 6-2-10>>

6-2-9 शारदे ऽनार्तवे

प्रथमावृत्तिः

TBD.

काशिका

ऋतौ भवमार्तवम्। अनार्तववाचिनि शारदशब्दे उत्तरपदे उत्तरपदे तत्पुरुषे समासे पूर्वपदम् प्रकृतिस्वरं भवति। रज्जुशारदमुदकम्। दृषत्शारदाः सक्तवः। शारदशब्दो ऽयं प्रत्यग्रवाची, तस्य नित्यसमासो ऽस्वपदविग्रह इष्यते। सद्यो रज्जूद्धृतमुदकं प्रत्यग्रमनुपहतं रज्जुशाराम् उच्यते। रज्जुशदः सृजेरसुम् च इति उप्रत्ययान्तः आदिलोपश्च। धान्ये नितिति च तत्र वर्तते, तेन आद्युदात्तः। दृषत्शब्दः दृणातेः षुक् ह्रस्वश्च इति अदिप्रत्ययान्तो ऽन्तोदात्तः। अनार्तवे इति किम्? पर्मशारदम्। उत्तरमशारदम्। शरदि ऋतुविशेषे भवं यत् तदिह शारदम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.