Table of Contents

<<6-2-75 —- 6-2-77>>

6-2-76 शिल्पिनि च अकृञः

प्रथमावृत्तिः

TBD.

काशिका

शिल्पिवाचिनि समासे अणन्ते उत्तरपदे पूर्वपदम् आद्युदात्तं भवति, स चेदण् कृञो न भवति। तन्तुवायः। तुन्नवायः। वालवायः। शिल्पिनि इति किम्? काण्डलावः। शरलावः। अकृञः इति किम्? कुम्भकारः। अयस्कारः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.