Table of Contents

<<6-2-64 —- 6-2-66>>

6-2-65 सप्तमीहारिणौ धर्म्ये ऽहरणे

प्रथमावृत्तिः

TBD.

काशिका

सप्तम्यन्तं हारिवाचि च पूर्वपदं धर्म्येवाचिनि हरणशब्दादन्यस्मिन्नुत्तरपदे आद्युदात्तं भवति। हारि इति देयं यः स्वीकरोति सो ऽभिधीयते। धम्र्यम् इत्याचारनियतं देयम् उच्यते। धर्मो हि अनुवृत्त आचारः, तस्मादनपेतं तेन वा प्राप्यम् इति। स्तूपेशाणः। मुकुटेकार्षापणम्। हलेद्विपदिका। हलेत्रिपदिका। दृषदिमाषकः। संज्ञायाम् इति सप्तमीसमासः, कारनाम्नि च इति विभक्तेरलुक्। हारिणि याज्ञिकाश्वः। वैयाकरणहस्ती। मातुलाश्वः। पितृव्यगवः। क्वचिदयम् आचारो व्यवस्थितः, स्तूपादिषु शाणादि दातव्यम्, याज्ञिकादीनाम् अश्वादि इति। धर्म्ये इति किम्? स्तम्बेरमः। कर्मकरवर्धितकः। अहरणे इति किम्? वाडवहरणम्। वडवायाः अयं वाडवः। तस्य बीजनिषेकादुत्तरकालं शरीरपूष्ट्यर्थं यद् दीयते हरणम् इति तदुच्यते। परो ऽपि कृत्स्वरो हारिस्वरेण बाध्यते विप्रतिषेधेन इत्येतदहरणे इत्यनेन ज्ञाप्यते, तेन वाडवहार्यम् इति हारिस्वरः सिद्धो भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.