Table of Contents

<<6-2-44 —- 6-2-46>>

6-2-45 क्ते च

प्रथमावृत्तिः

TBD.

काशिका

क्तान्ते च उत्तरपदे चतुर्थ्यन्तं प्रकृतिस्वरं भवति। गोहितम्। अश्वहितम्। मनुष्यहितम्। गोरक्षितम्। अश्वरक्षितम्। वनं तापसरक्षितम्। अश्वशब्द आद्युदात्तः। मनुष्यशब्दो ऽन्तस्वरितः। परिशिष्ट पूर्वपदमन्तोदात्तम्। गोभ्यो रक्षितम् इति सम्प्रदाने चतुर्थी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.