Table of Contents

<<6-2-197 —- 6-2-199>>

6-2-198 सक्थं च अक्रान्तात्

प्रथमावृत्तिः

TBD.

काशिका

सक्थम् इति कृतसमासान्तः सक्थिशब्दो ऽत्र गृह्यते। सः अक्रान्तात् परो विभाषा अन्तोदात्तो भवति। गौरसक्थः, गौरसक्थः। श्लक्ष्णसक्थः, श्लक्ष्णसक्थः। अक्रान्तातिति किम्? चक्रस्क्थः। षचश्चित्वान् नित्यम् अन्तोदात्तत्वं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.