Table of Contents

<<6-2-171 —- 6-2-173>>

6-2-172 नञ्सुभ्याम्

प्रथमावृत्तिः

TBD.

काशिका

नञ्सुभ्यां परम् उत्तरपदं बहुव्रीहौ समासे ऽन्तोदात्तं भवति। अयवो देशः। अव्रीहिः। अमाषः। सुयवः। सुव्रीहिः। सुमाषः। समासस्य एतदन्तोदात्तत्वम् इष्यते। समासान्ताश्च अवयवा भवन्ति इति अनृचः, बह्वृचः इत्यत्र कृते समासान्ते ऽन्तोदात्तत्वं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.