Table of Contents

<<6-2-141 —- 6-2-143>>

6-2-142 न उत्तरपदे ऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु

प्रथमावृत्तिः

TBD.

काशिका

उत्तरपदे ऽनुदात्तादौ पृथिवी रुद्र पूषमन्थिवर्जिते देवताद्वन्द्वे न उभे युगपत् प्रकृतिस्वरे भवतः। इन्द्राग्नी। इन्द्रवायू। अग्निवायुशब्दौ अन्तोदात्तौ। उत्तरपदग्रहणम् अनुदात्तादौ इत्युत्तरपदविशेषणं यथा स्यात्, द्वन्द्वविशेषणं मा भूतिति। अनुदात्तादौ इति विधिप्रतिषेधयोः विषयविभागार्थम्। अपृथिव्यादिषु इति किम्? द्यावापृथिव्यौ। द्यावाशब्द आद्युदात्तो निपातितः। पृथिवीशब्दो ङीष्प्रत्ययान्तत्वादन्तोदात्तः। रुद्र सोमारुद्रौ। रोदेर्णिलुक् च इति रुद्रशब्दो रक्प्रत्ययान्तो ऽन्तोदात्तः। पूषन् इन्द्रापूषणौ। स्वन्नुक्षन्पूषनिति पूषान्तोदात्तो निपात्यते। मन्थिन् शुक्रामन्थिनौ मन्थो ऽस्य अस्ति इति मन्थी। इन्नतत्वादन्तोदात्तः। पृथिव्यादिषु तु उभे युगपत् प्रकृतिस्वरे भवत एव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.