Table of Contents

<<6-2-99 —- 6-2-101>>

6-2-100 अरिष्टगौडपूर्वे च

प्रथमावृत्तिः

TBD.

काशिका

अरिष्त गौड इत्येवं पूर्वे समासे पुरशब्दे उत्तरपदे पूर्वपदम् अन्तोदात्तं भवति। अरिष्टपुरम्। गौडपुरम्। पूर्वग्रहणं किम्? इह अपि यथा स्यात्। अरिष्टश्रितपुरम्। गौडभृत्यपुरम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.