Table of Contents

<<6-1-195 —- 6-1-197>>

6-1-196 थलि च सेटीडन्तो वा

प्रथमावृत्तिः

TBD.

काशिका

सेटि थलि इट् वा उदात्तो भवति अन्तो वा आदिर् वा अन्यतरस्याम्। लुलविथ, लुलविथ, लुलविथ। यदा न एते त्रयः स्वराः , तदा लिति प्रत्ययात् पूर्वम् उदात्तं भवति। तेन एते चत्वारः स्वरा पर्यायेण भवन्ति। सेटि इति किम्? ययाथ। लिति प्रत्ययात् पूर्वम् उदात्तम् इत्ययम् एव स्वरो भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.