Table of Contents

<<6-1-183 —- 6-1-185>>

6-1-184 नृ च अन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

नृ इत्येतस्मात् परा झलादिर् विभक्तिः अन्यतरस्यां न उदात्ता भवति। नृभ्याम्। नृभिः। नृभ्यः। नृषु झलित्येव न्रा। न्रे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.