Table of Contents

<<6-1-179 —- 6-1-181>>

6-1-180 ज्ञल्युपोत्तमम्

प्रथमावृत्तिः

TBD.

काशिका

षट्त्रिचतुर्भ्यो या ज्ञालादिर् विभक्तिः तदन्ते पदे उपोत्तमं उदात्तं भवति। त्रिप्रभृतीनाम् अन्त्यम् उत्तमम्, तत्समीपे च यत् तदुपोत्तमम्। पञ्चभिः तपस् तपति। सप्तभिः पराञ् जयति। तिसृभिश्च वहसे त्रिंशता। चत्रुभिः। ज्ञलि इति किम्? पञ्चानाम्। सप्तानाम्। उपोत्तमम् इति किम्? षड्भिः। षड्भ्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.