Table of Contents

<<6-1-176 —- 6-1-178>>

6-1-177 नाम् अन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

ह्रस्वग्रहणाम् अनुवर्तते, मतुब्ग्रहणं च। तेन मतुपा ह्रस्वो विशेष्यते। मतुपि यो ह्रस्वः, तदन्तादन्तोदात्तादन्यतरस्यां नाम् उदात्तो भवति। अग्नीनाम्, अग्नीनाम्। वायूनाम् वायूनाम्। कर्तृ\उ0304णाम्, कर्तृ\उ0304णाम्। मतुपा ह्रस्वविशेषनं किम्? भूतपूर्वे ऽपि ह्रस्वे यथा स्यात्। अन्यथा हि साम्प्रतिक एव स्यात्, तिसृणाम्, चतसृणाम् इति। सनुट्कस्य ग्रहणं किम्? धेन्वाम्। शकट्याम्। उदात्तयणो हल्पूर्वात् 6-1-174 इत्ययम् अन्तोदात्तः। ह्रस्वातित्येव, कुमारीणाम्। अन्तोदात्तातित्येव, त्रपूणाम्। वसूनाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.