Table of Contents

<<6-1-119 —- 6-1-121>>

6-1-120 अनुदात्ते च कुधपरे

प्रथमावृत्तिः

TBD.

काशिका

यजुषि इत्येव। अनुदात्ते च अति कवर्गधकारपरे परतो यजुसि विषये एङ् प्रकृत्या भवति। अयं सो अग्निः। अयं सो अध्वरः। अनुदात्ते इति किम्? अधोग्रे। अग्रशब्द आद्युदात्तो निपात्यते। कुधपरे इति किम्? सो ऽयम् अग्निः सहस्रियः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.