Table of Contents

<<5-3-18 —- 5-3-20>>

5-3-19 तदो दा च

प्रथमावृत्तिः

TBD.

काशिका

तदः सप्तम्यन्तात् काले वर्तमानाद् दा प्रत्ययो भवति, चकाराद् दानीं च। तस्मिन् काले तदा, तदानीम्। तदो दावचनम् अनर्थकं, विहितत्वात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1943 तदो दा च। सप्तम्यन्तात्कालवृत्तेस्तच्छब्दाद्दाप्रत्ययः, दानींप्रत्ययश्च स्यादित्यर्थः। `सर्वैकान्ये'त्यनेने'ति शेषः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.