Table of Contents

<<5-2-29 —- 5-2-31>>

5-2-30 अवात् कुटारच् च

प्रथमावृत्तिः

TBD.

काशिका

अवशब्दात् कुटारच् प्रत्ययो भवति। चकारात् कटच्। अवकुटारम्, अबकटम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1808 अवात्कुटारच्च। क्रियाविशिष्टसाधानवाचकादवात्स्वार्थे कुटरच स्यादित्यर्थः। अवाचीन इति। अवाचीने विद्यमानादवात्कुटरचि अवकुटार इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.