Table of Contents

<<4-4-141 —- 4-4-143>>

4-4-142 सर्वदेवात् तातिल्

प्रथमावृत्तिः

TBD.

काशिका

सर्वदेवशब्दाभ्यां तातिल् प्रत्ययो भवति छन्दसि विषये स्वार्थिकः। सर्वतातिम्। देवतातिम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1501 शम्याः ष्लञ्। शमीशब्दो गौरादिङीषन्तः, तस्मात्षष्ठ\उfffद्न्तादवयवे विकारे च ष्लञ् स्यादित्यर्थः। षकारलकारावितौ। `अनुदात्तादेश्चे'त्यञो।ञपवादः। शामीलं भस्मेति। शम्या विकार इत्यर्थः। शामीली रुआउगिति। शम्या विकार इत्यर्थः। वरुणप्रघासेषु शमीमय्यः रुआउचः प्रसिद्धाः। अवयवे तु शामीली शाखा।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.