Table of Contents

<<4-4-139 —- 4-4-141>>

4-4-140 वसोः समूहे च

प्रथमावृत्तिः

TBD.

काशिका

वसुशब्दात् समूहे वाच्ये यत् प्रत्ययो भवति, चकारान्मयडर्थे च। यथायोगं समर्थविभक्तिः। वसव्यः समूहः। मयडर्थो वा। अक्षरसमूहे छन्दसः स्वार्थ उपसङ्ख्यानम्। ओ श्रावय इति चतुरक्षरम्। अस्तु श्रौषटिति चतुरक्षरम्। यज इति द्व्यक्षरम्। ये यजामहे इति पञ्चाक्षरम्। द्व्यक्षरो वषट्कारः। एश वै सप्तदशाक्षरश् छन्दस्यः प्रजापतिरंर्यज्ञो मन्त्रे विहितः। सप्तदशाक्षराण्येव छन्दस्यः इत्यर्थः। छन्दःशब्दादक्षरसमूहे वर्तमानात् स्वार्थे यत् प्रत्ययः। वसुशब्दादपि यद् वक्तव्यः। हस्तो पृणस्व बहुभिर् वसव्यैः। वसुभिः इत्यर्थः। आग्निराशे वसव्यस्य। वसोः इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.