Table of Contents

<<4-4-137 —- 4-4-139>>

4-4-138 मये च

प्रथमावृत्तिः

TBD.

काशिका

सोमग्रहणं यश्च अनुवर्तते। मय इति मयडर्थो लक्ष्यते। सोमशब्दान् मयडर्थे यः प्रत्ययो भवति। आगतविकारावयवप्रकृता मयडर्थाः। हेतुम् अनुष्येभ्यो ऽन्यत्रस्यां रूप्यः 4-3-81) मयट् च (*4,3.82, मयड्वा एतयोर् भाषायाम् अभक्ष्य आच्छादनयोः 4-3-143), तत्प्रकृतवचने मयट् (*5,4.21 इति। तत्र यथायोगं समर्थविभक्तिः। पिबाति सोम्यं मधु। सोमम् अयम् इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.