Table of Contents

<<4-4-127 —- 4-4-129>>

4-4-128 मत्वर्हे मासतन्वोः

प्रथमावृत्तिः

TBD.

काशिका

यस्मिन्नर्थे मतुब् विहितः, तस्मिन्श् छन्दसि विषये यत् प्रत्ययो भवति मासतन्वोः प्रत्ययार्थविशेषणयोः। प्रथमासमर्थादस्त्युपाधिकात् षष्ठ्यार्थे सप्तम्यर्थे च यत्प्रत्ययो भवति। मत्वर्थीयानाम् अपवादः। नभांसि विद्यन्ते अस्मिन् मासे अभस्यो मासः। सहस्यः। तपस्यः। मधव्यः। नभःशदो ऽभ्रेषु वर्तते। तन्वा खल्वपि ओजो ऽस्यां विद्यते ओजस्या तनूः। रक्षस्या तनूः। मासतन्वोः इति किम्? मधुमता पात्रेण चरति मासतन्वोरनन्तरार्थे वा। मध्वस्मिन्नस्ति मध्वस्मिन्ननन्तरम् इति वा मध्व्यो मासः। लुगकारेकाररेफाश्च वक्तव्याः। लुक् तावत् तपश्च तपस्यश्च। नभश्च नभस्यश्च। सहश्च सहस्यश्च। नपुंसकलिङ्गं छन्दसत्वात्। अकारः इषो मासः। ऊर्जो मासः। इकारः शुचिर्मासः। रेफः शुक्रो मासः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.