Table of Contents

<<4-4-121 —- 4-4-123>>

4-4-122 रेवतीजगतीहविष्याभ्यः प्रशस्ये

प्रथमावृत्तिः

TBD.

काशिका

रेवत्यादिभ्यः षष्ठीसमर्थेभ्यः प्रशस्ये वाच्ये यत् प्रत्ययो भवति। प्रशंसनं प्रशस्यम्, भावे क्यप् प्रत्ययो भवति। यद्वो रेवती रेवत्यम्। यद्वो जगती जगत्यम्। यद्वो हविष्या हविष्यम्। हविषे हिता हविष्याः, तासां प्रशंस्नं हविष्यम्। यस्य इति च 6-4-148) इति लोपे कृते हलो यमां यमि लोपः (*8,4.64 इति लोपः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.