Table of Contents

<<4-4-110 —- 4-4-112>>

4-4-111 पाथोनदीभ्यां ड्यण्

प्रथमावृत्तिः

TBD.

काशिका

पाथःशब्दान् नदीशब्दाच् च ड्यण् प्रत्ययो भवति तत्र भवः इत्येतस्मिन्नर्थे। यतो ऽपवादः। पाथसि भवः पाथ्यो वृषा। च नो दधीत नाद्यो गिरो मे। पाथः अन्तरिक्षम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.