Table of Contents

<<4-3-118 —- 4-3-120>>

4-3-119 क्षुद्राभ्रमरवटरपादपादञ्

प्रथमावृत्तिः

TBD.

काशिका

तेन, कृते, संज्ञायाम् इति सर्वम् अनुवर्तते। क्षुद्रादिभ्यः अञ् प्रत्ययो भवति तेन कृते इत्येतस्मिन् विषये संज्ञायां गम्यमानायाम्। अणो ऽपवादः। स्वरे विशेषः। क्षुद्रादिभिः कृतं क्षौद्रम्। भ्रामरम्। वाटरम्। पादपम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1478 क्षुद्राभ्रमर। `तेन कृते संज्ञाया'मिति-सेषपूरणम्। क्षुद्राः=मधमक्षिकाः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.