Table of Contents

<<4-2-30 —- 4-2-32>>

4-2-31 वाय्वृतुपित्रुषसो यत्

प्रथमावृत्तिः

TBD.

काशिका

वाय्वादिभ्यः शब्देभ्यः यत् प्रत्ययो भवत् सा ऽस्य देवता इत्येतस्मिन् विषये। अणो ऽपवादः। वायुः देवता अस्य वायव्यम्। ऋतव्यम्। पित्र्यम्। उषस्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1047 वायव्यम्. ऋतव्यम्..

बालमनोरमा

1214 वाय्वृतुपित्रुषसो यत्। वायु, ऋतु, पितृ,उषस् एभ्यो यदित्यर्थः। वायव्यमिति। वायुर्देवता अस्येति विग्रहः। यति ओर्गुणः। `वान्तो यी'त्यवादेशः। ऋतव्यमिति। ऋतुर्देवता अस्येति विग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.