Table of Contents

<<4-1-141 —- 4-1-143>>

4-1-142 दुष्कुलाड् ढक्

प्रथमावृत्तिः

TBD.

काशिका

दुष्कुलशब्दातपत्ये ढक् प्रत्ययो भवति। अन्यत्रस्याम् इत्यनुवृत्तेः खश्च। दौष्कुलेयः, दुष्क्लीनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1149 दुष्कुलाड्ढक्। पूर्ववदिति। अन्यतरस्याङ्रग्रहणानुवृत्तेरिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.