Table of Contents

<<4-1-133 —- 4-1-135>>

4-1-134 मातृष्वसुश् च

प्रथमावृत्तिः

TBD.

काशिका

पितृष्वसुः इत्येतदपेक्षते। पितृष्वसुर् यदुक्तं तन् मातृष्वसुरपि भवति, छन्ण्प्रत्ययो ढकि लोपश्च। मातृष्वस्त्रीयः। मातृष्वसेयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1124 मातृष्वसुश्चा। चकाराच्छण्, ढकि लोपश्चानुकृष्यते। तदाह– पितृष्वसुर्यदुक्तमिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.