Table of Contents

<<3-4-7 —- 3-4-9>>

3-4-8 उपसंवादाऽशङ्कयोश् च

प्रथमावृत्तिः

TBD.

काशिका

उपसंवादः परिभाषणम्, कर्तव्ये पणबन्धः, यदि मे भवानिदं कुर्यादहम् अपि भवते इदं दास्यामि इति। कारणतः कार्यानुसरणं तर्कः, उत्प्रेक्षा, आशङ्का। उपसंवादे आशङ्कायां च गम्यमानायां छन्दसि विषये लेट् प्रत्ययो भवति। उपसंवादे अहम् एव पशूनामीशै। मदग्रा एव वो ग्रहा गृह्यान्तै इति। मद्देवत्यान्येव वः पात्राण्युच्यानतै। आशङ्कायाम् च नेज्जिह्मायन्त्यो नरकं पताम। जिह्माचरणेन नरकपातः आशङ्क्यते। लिङर्थ एव अयम्, नित्यार्थं तु वचनम्। पूर्वसूत्रे अन्यत्रस्याम् इति वर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.