Table of Contents

<<3-4-5 —- 3-4-7>>

3-4-6 छन्दसि लुङ्लङ्लिटः

प्रथमावृत्तिः

TBD.

काशिका

धातुसम्बन्धे इत्येव। छन्दसि विषये धातुसम्बन्धे सर्वेषु लुङ्लङ्लिटः प्रत्यया भवन्ति। अन्यतरस्याम् इति वर्तते। तेन अन्ये ऽपि लकारा यथायथं भवन्ति। लुङ् शकलाङ्गुष्ठको ऽकरत्। अहं तेभ्यो ऽकरं नमः। लङ् अग्निम् अद्य होतारम् अवृणीतायं यजमानः। लिट् अद्या ममार। अद्य म्रियते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.