Table of Contents

<<3-4-40 —- 3-4-42>>

3-4-41 अधिकरणे वन्धः

प्रथमावृत्तिः

TBD.

काशिका

अधिकरणवाचिनि उपपदे बध्नातेः धातोः णमुल् प्रत्ययो भवति। चक्रबन्धं बध्नाति। कूटबन्धं बध्नाति। मुष्टिबन्धं बध्नाति। चोरकबन्धं बध्नाति। चोरके बध्नाति इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.