Table of Contents

<<3-4-37 —- 3-4-39>>

3-4-38 स्नेहने पिषः

प्रथमावृत्तिः

TBD.

काशिका

करने इत्येव। स्निह्यते येन तत् स्नेहनम्। स्नेहनवाचिनि करणे उपपदे पिषेर् धातोः णमुल् प्रत्ययो भवति। उदपेषं पिनष्टि। तैलपेषं पिनष्टि। तैलेन पितष्टि इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1619 स्नेहने। `शुष्कचूर्णे'ति सूत्रे एव स्नेहनग्रहणं न कृतम्। तत्र हि `कर्मणि दृशिविदो'रिति सूत्रात्कर्मणीत्यनुवर्तते, इह तु पूर्वसूत्रात्करण इत्यनुवर्तनीयमिति।

Satishji's सूत्र-सूचिः

TBD.