Table of Contents

<<3-4-13 —- 3-4-15>>

3-4-14 कृत्यार्थे तवैकेन्केन्यत्वनः

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि इत्येव। कृत्यानाम् अर्थो भावकर्मणी। तस्मिन् कृत्यार्थे छन्दसि विषये तवै केन् केन्य त्वनित्येते प्रत्यया भवन्ति। तवै अन्वेतवै। अन्वेतव्यम्। परिधातवै। परिधातव्यम्। परिस्तरितवै। परिस्तरितव्यम्। केन् नावगाहे। नावगाहितव्यम्। केन्य दिदृक्षेण्यः। शुश्रूषेण्यः। दिदृक्षितव्यम्। शुश्रूषितव्यम्। त्वन् कर्त्वं हविः। कर्तव्यम्। तुमर्थे छन्दसि इति सयादिसूत्रे ऽपि तवै विहितः, तस्य तुमर्थादन्यत्र कारके विधिर् द्रष्तव्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.