Table of Contents

<<3-3-78 —- 3-3-80>>

3-3-79 अगारएकदेशे प्रघणः प्रघाणाश् च

प्रथमावृत्तिः

TBD.

काशिका

प्रपूर्वस्य हन्तेः प्रघणः प्रघाणः इत्येतौ शब्दौ निपात्येते अगारैकदेशे वाच्ये। प्रघणः, प्रघाणः। द्वारप्रकोष्ठो बाह्य उच्यते। अगारैकदेशे इति किम्? प्रघातः अन्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1551 अगारैक। `प्रघाणप्रघणाऽलिन्दा बहिद्र्वारप्रकोष्ठके' इत्यमरः।

Satishji's सूत्र-सूचिः

TBD.