Table of Contents

<<3-3-62 —- 3-3-64>>

3-3-63 यमः समुपनिविषु च

प्रथमावृत्तिः

TBD.

काशिका

अनुपसर्गे वा इति वर्तते। सम् उप नि वि इत्येतेषु उपपदेषु अनुपसर्गे ऽपि यमेर् वा अप् प्रत्ययो भवति। घञो ऽपवादः। संयमः, संयामः। उपयमः, उपयामः। नियमः, नियामः। वियमः, वियामः। अनुपसर्गात् खल्वपि यमः, यामः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.