Table of Contents

<<3-3-60 —- 3-3-62>>

3-3-61 व्यधजपोरनुपसर्गे

प्रथमावृत्तिः

TBD.

काशिका

व्यध जप इत्येतयोः अनुपसर्गयोः अप् प्रत्ययो भवति। घञो ऽपवादः। व्यधः। जपः। अनुपसर्गे इति किम्? आव्याधा। उपजापः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1545 उपजापो मन्त्रभेदः। `शब्दे निनादनिनदध्वनिद्वनरवस्वनाः। स्वान' इत्यमरः।

Satishji's सूत्र-सूचिः

TBD.