Table of Contents

<<3-3-27 —- 3-3-29>>

3-3-28 निरभ्योः पूल्वोः

प्रथमावृत्तिः

TBD.

काशिका

पू इति पूङ्पूञोः सामान्येन ग्रहणम्। लूञ् छेदने। यथासङ्ख्यम् उपसर्गसम्बन्धः। निरभिपूर्वयोः पूल्वोर् धात्वोः घञ् प्रत्ययो भवति। निष्पावः। अभिलावः। निरभ्योः इति किम्? पवः। लवः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.