Table of Contents

<<3-3-175 —- 3-4-1>>

3-3-176 स्मौत्तरे लङ् च

प्रथमावृत्तिः

TBD.

काशिका

स्मशब्दौत्तरे माङि उपपदे धातोः लङ् प्रत्ययो भवति, चकाराल् लुग् च। मा स्म करोत्। मा स्म कार्षीत्। मा स्म हरत्। मा स्म हार्षीत्। इति श्रीजयादित्यविरचितायाम्

प्रथमावृत्तिः

TBD.

काशिका

यां वृत्तौ तृतीयाध्यायस्य तृतीयः पादः। तृतीयाध्यायस्य चतुर्थः पादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

438 स्मोत्तरे माङि लङ् स्याच्चाल्लुङ्..

बालमनोरमा

68 स्मोत्तरे लङ् च। चकारान्माङि लुङित्यनुकृष्यते। `स्मे त्यव्ययमुत्तरं यस्मादिति विग्रहः। तदाह—स्मोत्तरे माङिति। अयमपि सर्वलकारापवादः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्ति: स्मोत्तरे माङि लङ् स्याच्चाल्लुङ्। The affix “लँङ्” as well as “लुँङ्” is to be used after a verbal root when used in connection with “माङ्” followed by “स्म”।

उदाहरणम् – मा स्म भव: / मा स्म भू: derived from √भू (भू सत्तायाम् १. १). विवक्षा is (माङि) लँङ्/लुँङ्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।