Table of Contents

<<1-4-96 —- 1-4-98>>

1-4-97 अधिरीश्वरे

प्रथमावृत्तिः

TBD.

काशिका

ईश्वरः स्वामी, स च स्वम् अपेक्षते। तदयम् स्वस्वामिसम्बन्धे अधिः कर्मप्रवचनीयसंज्ञो भवति। तत्र कदाचित् स्वामिनः कर्मप्रवचनीयविभक्तिः सप्तमी भवति, कदाचित् स्वात्। अधि ब्रह्मदत्ते पञ्चालाः। अधि पञ्चालेषु ब्रह्मदत्तः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

636 अधेः कर्मप्रवचनीयकार्यं वक्ष्यन्कर्मप्रवचनीयसंज्ञामाह–अधिरी\उfffदारे। ई\उfffदारशब्देन इ\उfffदारत्वं स्वस्वामिभावसंबन्धात्मकं विवक्षितम्। `कर्मप्रवचनीयाः' इत्यधिकृतमेकवचनान्ततया विपरिणम्यते। तदाह–स्वस्वामीति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.