Table of Contents

<<1-3-31 —- 1-3-33>>

1-3-32 गन्धनावक्षेपणसेवनसाहसिक्यप्रतिथत्नप्रकथनौपयोगेषु कृञः

प्रथमावृत्तिः

TBD.

काशिका

कर्त्रभिप्राये क्रियाफले सिद्धम् एवाऽत्मनेपदम्। अकर्त्रभिप्रयार्थो ऽयमारम्भः। गन्धनाऽदिष्वर्थेषु वर्तमानत् करोतेरात्मनेपदं भवति। गन्धनम् पकारप्रयुक्तं हिंसात्मकं सूचनम्। तथा हि, बस्त गन्ध अर्दने, अर्द हिंसायाम् इति चुरादौ पथ्यते। अवक्षेपणम् भर्त्सनम्। सेवनम् अनुवृत्तिः। साहसिक्यं साहसिकं कर्म। प्रतियत्नः सतो गुणान्तराधानम्। प्रकथनं प्रकर्षेण कथनम्। उपयोगो धर्मादि प्रयोजनो विनियोगः। गन्धने तावत् उत्कुरुते। उदाकुरुते। सूचयति इत्यर्थः। अवक्षेपणे श्येनो वर्तिकाम् उदाकुरुते। भर्त्सयति इत्यर्थः सेवते गणकानुपकुरुते। महामात्रानुपकुरुते। सेवते इत्यर्थः। साहासिक्ये परदारान् प्रकुरुते। तेषु सहसा प्रवर्तते इत्यर्थः। प्रतियत्ने एधो दकस्य उपस्कुरुते। काण्डं गुडस्य उपस्कुरुते। तस्य सतो गुणन्तराधानं करोति इत्यर्थः। षष्ठीसुटौ करोतेः प्रतियत्न एव विधीयेते। प्रकथने गाथाः प्रकुरुते। जनापवादान् प्रकुरुते। प्रकर्षेण कथयति इत्यर्थः। उपयोगे शतम् प्रकुरुते। सहस्रं प्रकुरुते। धर्मार्थं शतं विनियुङ्क्ते इत्यर्थः। एतेषु इति किम्? कटं करोति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

747 गन्धनं सूचनम्. उत्कुरुते. सूचयतीत्यर्थः. अवक्षेपणं भर्त्सनम्. श्येनो वर्तिकामुत्कुरुते. भर्त्सयतीत्यर्थः. हरिमुपकुरुते. सेवत इत्यर्थः. परदारान् प्रकुरुते. तेषु सहसा प्रवर्तते. एधोदकस्योपस्कुरुते. गुणमाधत्ते. कथाः प्रकुरुते. प्रकथयतीत्यर्थः. शतं प्रकुरुते. धर्मार्थं विनियुङ्क्ते. एषु किम्? कटं करोति..

बालमनोरमा

528 गन्धनावक्षेपण। `आत्मनेपदमकत्र्रभिप्रायेऽपी'ति शेषः। गन्धनं हिंसेति। गन्ध अर्दने। अर्द हिंसायामित्युक्तेरिति भावः। सूचयतीति। परदोषमाविषकरोतीत्यर्थः। नन्वेवं सति कथमस्य गन्धने वृत्तिः ?, हिंसाया असत्त्वादित्यत आह– सूचनं हीति। श्येनो वर्तिकामिति। वर्तिका - शकुनिविशेषः। साहसिक्ये उदाहरति– परदारान् प्रकुरुते इति। साहसप्रवृत्तिविषयीकरोतीत्यर्थः। सहसा वर्तते साहसिकः। `ओजस्सहोऽम्भसा वर्तते' इति ठक्। तस्य कर्म असमीक्ष्यकरणं = साहसिक्यम्। तदाह– तेषु सहसा प्रवर्तते इति। फलितार्थकथनमिदम्, साहसप्रवृत्तिमात्रार्थकत्वे द्वितीयानुपपत्तेः। अतः साहसप्रवृत्तिविषयीकरणपर्यन्तानुधावनमिति बोध्यम्। प्रतियत्ने उदाहरति - एधोदकस्योपस्कुरुते इति। एधशब्दोऽदन्तः `अवोदैधौद्मप्रश्रथहिमश्रथाः' इति सूत्रे निपातितः। एधश्च उदकं चेति समाहारद्वन्द्वः। यद्वा एधस्शब्दः सकारान्तो नपुंसकलिङ्गः। एधश्च दकं चेति विग्रहः। दकशब्द उदकवाची। `प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च' इति हलायुधः। `काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित् रिउआयामि'त्यमरः। प्रतियत्नो गुणाधानमित्यभिप्रेत्य आह– गुणमाधत्ते इति। काष्ठस्य शोषणादिगुणाधानम्। दकस्य तु गन्धद्रव्यसंपर्कजनितगन्धाधानम्।

तत्त्वबोधिनी

449 गन्धनं हिंसेति। गन्ध अर्दने, अर्द हिंसायामित्यनयोश्चुरादौ पाठादिति भावः। सहसा वर्तते साहसिकः। `ओजः सहोम्भसे'ति ठक् तस्य कर्म साहसिक्यम्। ब्राआहृणादित्वत्ष्यञ्। परदारानित्यादि। तान्वशीकरोतीत्यर्थः। साहसिक्यं न धात्वर्थः, तथाहि सति परदारानिति कर्मणोऽनन्वयः स्यात्, किं तु प्रयोगोपाधिरित्यभिप्रेत्याह— तेषु सहसेति। एधो दकस्येति। एधशब्दोऽकारान्तः- - `अवोदैधौद्मे'ति निपातितः। एधाश्च उदकं च एषां समाहारः। यद्वा एधः शब्दः सकारान्तः। तथा च एधांसि च दकं चेति विग्रहः। दकशब्दोऽप्युदकवाच्येवेत्यर्थोऽत्र न भिद्यते। उक्तं च हलायुदे– `प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं चे'ति।

Satishji's सूत्र-सूचिः

TBD.