Table of Contents

<<1-2-30 —- 1-2-32>>

1-2-31 समाहारः स्वरितः

प्रथमावृत्तिः

TBD.

काशिका

अचिति वर्तते। उदात्तनुदात्तस्वरसमाहारो यो ऽच् स स्वरितसंज्ञो भवति। सामर्थ्याच् च अत्र लोकवेदयोः प्रसिद्धौ गुणावेव वर्णधर्मावुदात्तानुदात्तौ गृह्येते, ना ऽचौ। तौ समाह्रियेते यस्मिन्नचि तस्य स्वरितः इत्येषा संज्ञा विधीयते। शिक्यम्। कन्या। सामन्यः। क्व। स्वरितप्रदेशाः तित् स्वरितम् (6-1-175) इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

8 स नवविधोऽपि प्रत्येकमनुनासिकत्वाननुनासिकत्वाभ्यां द्विधा ॥

सिद्धान्तकौमुदी

<< 1-2-301-2-32 >>
७ उदात्तत्वानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन् सोऽच् स्वरितसञ्ज्ञः स्यात् ॥

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.