Table of Contents

<<1-1-36 —- 1-1-38>>

1-1-38 तद्धितश्चासर्वविभक्तिः

प्रथमावृत्तिः

TBD.

काशिका

तद्धितान्तः शब्दो ऽसर्वविभक्तिः अव्ययसंज्ञो भवति। यस्मात् न सर्वविभक्तेरुत्पत्तिः सो ऽसर्वविभक्तिः। ततः, यतः, तत्र, यत्र, तदा, यदा, सर्वदा, सदा। तद्धितः इति किम्? एकः, द्वौ, बहवः। असर्वविभक्तिः इति किम्? औपगवः, औपगवौ, औपगवाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

369 स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः. स्वर्. अन्तर्. प्रातर्. पुनर्. सनुतर्. उच्चैस्. नीचैस्. शनैस्. ऋधक्. ऋते. युगपत्. आरात्. पृथक्. ह्यस्. श्वस्. दिवा. रात्रौ. सायम्. चिरम्. मनाक्. ईषत्. जोषम्. तूष्णीम्. बहिस्. अवस्. समया. निकषा. स्वयम्. वृथा. नक्तम्. नञ्. हेतौ. इद्धा. अद्धा. सामि. वत्. ब्राह्मणवत्. क्षत्रियवत्.. सना. सनत्. सनात्. उपधा. तिरस्. अन्तरा. अन्तरेण. ज्योक्. कम्. षम्. सहसा. विना. नाना. स्वस्ति. स्वधा. अलम्. वषट्. श्रौषट्. वौषट्. अन्यत्. अस्ति. उपांशु. क्षमा. विहायसा. दोषा. मृषा. मिथ्या. मुधा. पुरा. मिथो. मिथस्. प्रायस्. मुहुस्. प्रवाहुकम्, प्रवाहिका. आर्यहलम्. अभीक्ष्णम्. साकम्. सार्धम्. नमस्. हिरुक्. धिक्. अथ. अम्. आम्. प्रताम्. प्रशान्. प्रतान्. मा. माङ्. आकृतिगणोऽयम्.ॅह. वा. ह. अह. एव. एवम्. नूनम्. शश्वत्. युगपत्. भूयस्. कूपत्. कुवित्. नेत्. चेत्. चण्. कच्चित्. यत्र. नह. हन्त. माकिः. माकिम्. नकिः. नकिम्. माङ्. नञ्. यावत्. तावत्. त्वे. द्वै. त्वै. रै. श्रौषट्. वौषट्. स्वाहा. स्वधा. वषट्. तुम्. तथाहि. खलु. किल. अथो. अथ. सुष्ठु. स्म. आदह. (उपसर्गविभक्तिस्वरप्रतिरूपकाश्च). अवदत्तम्. अहंयुः. अस्तिक्षीरा. अ. आ. इ. ई. उ. ऊ. ए. ऐ. ओ. औ. पशु. शुकम्. यथाकथाच. पाट्. प्याट्. अङ्ग. है. हे. भोः. अये. द्य. विषु. एकपदे. युत्. आतः. चादिरप्याकृतिगणः..तसिलादयः प्राक् पाशपः. शस्प्रभृतयः प्राक् समासान्तेभ्यः. अम्. आम्. कृत्वोर्थाः. तसिवती. नानाञौ. एतदन्तमप्यव्ययम्..

बालमनोरमा

अथ स्वरादिचादिभिन्नान्यव्ययान्याह--तद्धितश्चासर्व। असर्वविभक्तिरिति बहुर्वीहिः। तत्र सर्वा विभक्तयो यस्मान्न भवन्तीति बहुवचनान्तविग्रहो न संभवति, अव्ययेभ्यः सप्तानां विभक्तीनामुत्पत्त्यभ्युपगमात्। तथाहि "तद्धितश्चे"ति प्रकृतसूत्रे भाष्ये तावत् "द्व्येकयोर्द्विवचनैकवचने" "बहुषु बहुवचन"मिति सूत्रविन्यासं भङ्क्त्वा "एकवचनं" "द्वयोर्द्विवचने""बहुषु बहुवचन"मिति सूत्रन्यासं कृत्वा एकवचनमुत्सर्गतः करिष्यते, द्विबह्वोरर्थयोस्तस्य द्विवचनबहुवचने बाधके इत्यादि स्थितम्। ततश्च एकवचन"मित्यनेन ङ्याप्प्रातिपदिकादेकवचनं भवतीति सामान्यविधिना द्वित्वबहुत्वाऽभावे एकवचनमिति लभ्यते। एवं च द्विबहुत्वाऽभावे सति एकत्वे तदभावे च एकवचनमिति फलति। तत्र द्वित्वबहुत्वयोर्द्विवचनबहुवचनोक्त्यैव ततोऽन्यत्र एकवचनस्य सिद्धत्वात् "एकवचनम्" इति सूत्रं कर्मत्वाद्यभावेऽपि प्रापणार्थं संपद्यते। तथाच अलिङ्गसंख्येभ्योऽव्ययेभ्य एकवचनं प्रवर्तमानं विनिगमनाविरहात्सर्वविभक्त्येकवचनं भवति। अत एव "अव्ययादाप्सुपः" इत्यत्र प्रत्याहारग्रहणमर्थवत्। तस्मात्सर्वा विभक्तियो यस्मादिति न विग्रहः, किन्तु सर्वशब्दोऽत्र सर्व पटो दग्ध इतिवदवयवकार्त्स्न्ये वर्तते। एवंच सर्वा वचनत्रयात्मिका विभक्तिर्यस्मान्नोत्पद्यते। किन्त्वेकवचनान्येवोत्पद्यन्ते, स तद्धितान्तोऽव्ययसंज्ञः स्यादिति फलतीत्यभिप्रेत्याह--यस्मादिति। सर्वेति। वचनत्रयात्मिकेत्यर्थः। नोत्पद्यत इति। "किन्त्वेकवचनान्येवोत्पद्यन्ते" इति शेषः। स्यादेतत्-तिङ्श्चे-त्यनुवृत्तौ "प्रशंसायां रूप"मिति रूपप्प्रत्यये "ईषदसमाप्तौ कल्प"बिति कल्पप्प्रत्यये च पचतिरूपं पचतिकल्पमिति रूपम्। प्रशस्तं पचति, ईषत् पचतीत्यर्थः। अत्राप्यव्ययत्वं स्यात्, अरुआवविभक्तितद्धितान्तत्वात्। किञ्च उभयशब्देऽतिव्याप्तिः, तस्याप्यसर्वविभक्तितद्धितान्तत्वादित्यत आह-परिगणनमिति। वार्तिकमेतत्। तसिलादय इति। "पञ्चम्यास्तसिल्" इत्यारभ्य "द्वित्र्योश्च धमु"ञित्यर्थः। शस्प्रभृतय इति। "बह्वल्पार्था"दित्यरभ्य "अव्यक्तानुकरणा"दिति डाजन्ता इत्यर्थः। अम् आमिति। "अमु च च्छन्दसी"त्यम्, "किमेत्तिङव्यये"त्यमा च गृह्रते। कृत्वोऽर्था इति। "सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्", "द्वित्रिचतुभ्र्यःसुच्", "विभाषा बहोर्थे"ति त्रय इत्यर्थः। तसिवती इति। "तेनैकदिक्", "तसिश्च" इति तसि#ः "तेन तुल्यम्" इत्यादिविहितो वतिश्च गृह्रते। "प्रतियोगे पञ्चम्यास्तसिः" इत्यस्य तु शस्प्रभृतित्वादेव सिद्धम्। एवं च स्वरादिषु वदित्यस्य प्रयोजने चिन्त्यम्। नानाञाविति। "निनञ्भ्यां नानाञौ न सहे"ति विहातौ नानाञौ। इति परिगणनंकर्तव्यमित्यन्वयः। परिगणनेनैव सिद्धे "तद्धितश्चे"ति सूत्रं न कर्तव्यमिति भावः।

तत्त्वबोधिनी

तद्धितश्चासर्वविभक्तिः। सर्वेति। वचनत्रयात्मिकेत्यर्थः। नोत्पद्यत इति। किं त्वेकवचनमेवोत्पद्यत इति भावः। तद्धितः किम्(), एकः। द्वौ। त्रयः। असर्वेत्यादि किम्()। औपगवः। ननु पञ्चालाः गदौ वरणा इत्यादावतिप्रसङ्गः। न च "लुब्योगाप्रख्याना"दितचि वदता नैषां तद्धितान्तत्वमङ्गीकृतमिति [नातिप्रसङ्ग इति] वाच्यम्, एवमपि "पचतिकल्पं""पचतिरूप"मित्यादावतिव्याप्तेर्दुर्वारत्वादित्याशङ्क्याह--परिगणनं कर्तव्यमिति। तसिलादय इति। "पञ्चम्यास्तसि"लिति विहितो यस्तसिल् तदादयो "याप्ये पाश"बिति विहितपाशप्प्रत्ययपर्यन्ताइत्यर्थः। शस्प्रभृतय इति।"बह्वल्पार्थात्--"इति विहितो यः शस्, तदादयः "समासान्ताः"इति सूत्रपर्यन्ताः। कृत्वोर्था इति। "सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसु"जिति विहिताः कृत्वसुजादयस्त्रयः। तसिवती इति। न च तसेः परिगणनं व्यर्थं, शस्प्रभृतित्वादेव "प्रतियोगे पञ्चम्यास्तसिः"इत्यस्य लाभादिति वाच्यम्, तेनैकदिक्" "तसिश्चे"त्येतदर्थतया तस्यावश्यकत्वात्। "तेन तुल्य"मिति वतिः। नानाञाविति। "विनञ्भ्यां नानाञौ न सहे"ति विहितौ। पचतिकल्पमिति। अव्ययसंज्ञायां हि सत्यां सुपो लुक् स्यादिति भावः।

Satishji's सूत्र-सूचिः

TBD