Home » Recordings » Wednesday Class Notes – Antoinne II

Wednesday Class Notes – Antoinne II

Satishji’s Wednesday Class notes
Wednesday class notes for Antoine – A Sanskrit Manual Book II.
A link to this page is available at http://tinyurl.com/PaniniLinks under the recordings section.
The following notes are in connection with the audio available at this link –> Audio

Contents :

Contents :
August 10th 2010
August 18th 2010 <-- Next Class August 25th 2010 March 17th 2010 - AnII-pg86 III(5) ओ३म् 8-2-87 makes ओ of ओम् प्लुत-स्वर: prolated when it is used as a commencement विकृति-नाम-संवत्सर: शुभद: स्यात् षष्टि: = sixty (feminine noun) , षष्ठी = sixth in feminine (adj.) कर्मणि अण् 3-2-1 कृद् - अतिङ् 3-1-93 participles, primary affixes कर्तरि कृत् 3-4-67 नन्दि-ग्रहि-पच्-आदिभ्य: ल्यु-णिनि-अचः 3-1-134 ग्रह् etc roots take the affix णिनिँ नुँट् is an example where उ is used as an इत् to facilitate pronunciation उच्चारणार्थम् माधवीय-धातु-वृत्ति: published by Ramlal Kapoor Trust ग्रहि use 3-3-108 वा. to add the इक् for the purpose of धातुनिर्देशे - to refer to the root ग्रह् णिनिँ अनुबन्धलोपे इन् 1-3-2, 1-3-7 स्था + इन् 1-4-13 अङ्ग-संज्ञा 6-4-1 to 7-4-97 अङस्य-अधिकार: use 7-3-33 to add युँक् - य् 1-1-46, 1-1-47 स्थायिन् adjective 1-2-46 प्रातिपदिक-संज्ञा, 4-1-2 स्थायी mas. nom. singular 6-4-13, 8-2-7 स्थायिनी check 4-1-3 to 4-1-81 for all feminine forms. Here 4-1-5 applies स्थायि 7-1-23 ग्राहिन् 7-2-116 In feminine ग्राहिणी उत्साहिन् enthusiastic समास: 2-1-1 to 2-2-38 तत्पुरुष-समासा: 2-1-22 to 2-2-22 Start 2-2-19 - come to 3-1-92 - most of the उपपदानि 3-2-1 to 3-2-100 by 3-2-1 we would have had भाग + ङस् + हृ + अण् use ङस् because 2-3-65 stopped 2-3-2 भागम् हरति 2-3-65 does not apply because तिप् is तिङ् hence not a कृत् affix. instead of भागम् if we had भारम् then 3-2-9 could not be used - default to 3-2-1 भाग + ङस् + हृ + अच् 3-2-9 - use 2-4-71 along 1-2-46 to remove (लुक्) of ङस् apply 7-3-84 - domain for सार्वधातुक/आर्धधातुक-संज्ञा 3-1-7, 3-1-22 end of 3.4 - check 3.4.113 and 114 अच् is आर्धधातुक-प्रत्यय: by 3.4.114 भागहर adjective In feminine 4.1.4 to get भागहरा but भारहारी 3.2.1, 4.1.15 because 3.2.9 does not apply राम् + अ पूजा + ङस् + अर्ह् + अच् 3.2.12 even 3.2.1 would have given us पूजार्ह because 7.2.115, 7.2.116 have no effect here but in the feminine 4.1.15 would have applied if अण् were to be used. If अच् is used by 3.2.12 default 4.1.4. Desired form is पूजार्हा therefore 3.2.12 is required. As per 3.3.108 वा., in the rule अधिकरणे शेते: the form शेते: is the पञ्चमी एकवचनम् of शेति even though शीङ् is आत्मनेपदी शिला + ङि + शी + अच् apply 7.3.84 शिला + ङि + शे + अच् apply 2.4.71, 6.1.78 शिलाशय adjective हे कवे, स्वस्ति भवते (2.3.16) । यत् काव्यम् सर्वेभ्य: अस्मभ्यम् रोचते (1.4.33, 2.3.13) तद् भवान् रचितवान् (अरचयत्) । Can नमस् be used? Not really, स्वस्ति is the correct word for "Hail" हे कवे, स्वस्ति भवते (2.3.16) । यत् काव्यं सर्वेभ्यॊऽस्मभ्यं रोचते (1.4.33, 2.3.13) तद् भवान् रचितवान् (अरचयत्) । March 24th 2010 Goto Top ॐ श्रीरामनवमी-शुभाकाङ्क्षा मनोरमे feminine vocative qualifying हे पार्वति could also be locative singular qualifying रामे निशाचरचमूस् + रामाय निशाचरचमूर् + रामाय 8.2.66 निशाचरचमू + रामाय 8.3.14 निशाचरचमू + रामाय 6.3.111 has no effect because ऊ of चमू is already long 1.2.47 makes every neuter प्रातिपदिकम् short masculine very few ending in long vowels गीता 4.29 प्राणापानगती रुद्ध्वा here गती is feminine accusative dual ऋषि: कन्याम् शशाप यस्मात् तस्या: आचरणम् तस्मै न अरोचत/रुरुचे शप् + लिँट् शप् शप् + लिँट् श शप् + लिँट् 7.4.60 श शप् + तिप् 3.4.78 and by 3.4.115 तिप् becomes आर्द्धधातुक-प्रत्यय: and hence no शप् by 3.1.68 श शप् + णल् 3.4.82, 1.1.56 makes णल् as पित् hence 1.2.5 does not apply to णल् 1.3.2-8 define the इत् markers श शप् + अ श शाप् + अ by 7.2.116 वर्त्तमान: etc 8.4.46 रु रुच् + त by 3.4.81 त takes एश् आदेश: use 1.1.55 to make सर्वादेश: रु रुच् + ए ऋषि: कन्यां शशाप यस्मात् तस्या आचरणं तस्मै न अरोचत/रुरुचे 1.4.33, 2.3.13 by 3.4.82 थ is to be replaced by अ (अ + अ) थ = थ् + अ तेजस् + अंश.... 8.2.66, 6.1.113, 6.1.87 तेजो + अंश... ए, ओ (पदान्तात्) + अ = ए, ओ 6.1.109 तेजोंश = तेजोंऽश... यत् करोषि वदसि च तत् सर्वं तव नाशाय कल्पते । 2.3.13 वा. गीता 9.27 practice 8.3.59 गीता 18.53, 14.26, 2.15 प्रजानाम् कल्याणाय राजा अभिषिक्त: । 8.3.57, 8.3.59, 6.1.64 (षिच) हरिं भजति मुक्तये । 8.3.111 will stop 8.3.59 because स् of सिक्त: is पदादि: Finally 8.3.65 allows प्रजानाम् कल्याणाय राजाभिषिक्त: । जना: प्रायश: तान् द्विषन्ति ये तान् अभिद्रुह्यन्ति । 1.4.38 जना: प्रायशस् तान् द्विषन्ति ये तानभिद्रुह्यन्ति । 1.4.38 उपकारिण: अपाभाषथा:/अपभाषितवती इति त्वम् अभियुक्ता - यत् वृत्तम् तत् सर्वम् अस्मभ्यम्/न: कथय । 1.4.32, 3.2.78 (सिद्धान्तकौमुदी) March 31st 2010 <-- AnII Chapter 15 लँट्, लिँट्, लुँट्, लृँट्, लोँट्, लँङ्, लिँङ् (2), लुँङ्, लृँङ् 3.3.3-15 भविष्यति 3.3.13 - लृँट्, 3.3.15 - लुँट् ट् as a marker in a लकार: then use 3.4.79, 80 हल् - य् = वल् धातो: 3.1.7, 3.1.22 (via 3.1.91) to end of 3rd chapter भू + लँट् by 3.2.123 - लँट् is a आर्द्धधातुक-प्रत्यय: 3.4.114 भू + तिप् - तिप् is सार्वधातुक-प्रत्यय: 3.4.113 3.1.67 (passive यक्), 3.1.68 (active शप्) In लिँट्, आशीर्लिँङ् by 3.4.115-116 तिप् etc becomes आर्द्धधातुक-प्रत्यय: so that means no 3.1.67, 68 3.1.33 brings स्य (लृँट्-परे), तास् (लुँट्-परे) भू + स्य + लृँट् 7.2.8-34 इट्-निषेध: 7.2.35 onwards इट्-विधायक-सूत्राणि 7.2.76-78 last 3 rules सार्वधातुके धातु-अच्-स्वर: - इट्-व्यवस्था इत्-स्वर: - (आत्मने/परस्मैपद-व्यवस्था) 1.1.46 इट्-आगमः goes to the beginning of the वल्-आदि-प्रत्यय: अजन्त-धातव: प्रायेण अनिट: हलन्त-धातव: प्रायेण सेट: अपवादानाम् सूचि: क्रियते अजन्तेषु - 12 + ending in long ऊ, ॠ only these are सेट् कान्तेषु - शक्लेक: = शकॢ + एक: पितृ masculine nominative singular पिता शका would be the masculine nominative singular of शकॢ - use 7.1.94 pp 149 volume 2 of भैमी-व्याख्या please add लिश् to the roots ending in श् 7.2.44-51 (mainly 7.2.44, 45) वेट्-धातव: April 7th 2010 ओ३म् पठ् + इत सम् + अव + इ त if there is a प्रत्यय: which is वल्-आदि: and आर्द्धधातुक-प्रत्यय: check 7.2.10 कारिका if 7.2.10 doesn't solve the issue then either इट् is there but 7.2.10 doesn't allow it - check from 7.2.36-75 इट् is not there but 7.2.10 allows it - then check from 7.2.8-34 and 59-64 Note: 7.2.41-51, 56-57, 65 and 68 give optionality भूतम् use 7.2.11 to explain the absence of the इट् करिष्यसि 7.2.70 ordains the इट् 7.2.44-45 for वेट्-धातवः "वृत्" is a section break in the धातुपाठ: in the वेट् list in the Antoine book add तृप्, दृप्, स्नुह् by 7.2.9 क्तिन् affix used to form feminine nouns 3.3.94 - doesn't take the augment इट् भू + लुँट् 3.3.15 1.3.3, 1.3.2 भू + ल् = भू + तिप् 3.4.78, 1.3.3 भू + तासिँ + ति 3.1.33, 1.3.2 भू तास् + ति भू तास् + डा 2.4.85 भू इतास् + आ 1.3.7, 7.2.35 भव् इतास् + आ 7.3.84, 6.1.78 by 1.1.64 टि-भाग: of भवितास् is आस् भवित् + आ 6.4.143 (extension), गीता 2.20 April 14th 2010 <--- Antoine II Chapter 15 ॐ ट् as a marker in the लकार: points to 3.4.79-80 भू + इतास् + डा (आ) 7.3.84, 6.1.78 भव् + इतास् + आ apply 6.4.143 even though the base does not have भ-संज्ञा. टि is defined in 1.1.64. In this case the टि is आस् भवितास् + तस् by 2.4.85 तस् changes to रौ भवितास् + रौ remove the स् of भवितास् by 7.4.51 भवितास् + झि by 2.4.85 झि changes to रस् भवितार: 7.4.51 भवितास् + सिप् use 7.4.50 भविता + सि भवितास् + थस् 2nd person dual भवितास् + थ 2nd person plural शी + झ 2.4.72 removes शप् by लुक् ellision शी + अत 7.1.5 शी + र् अत 7.1.6 शी + र् अते 3.4.79 1.2.4 makes झ ङित्-वत्, 1.1.5 stops the गुण: 7.4.21 calls for the गुणः of शीङ् शे + र् अते is the final form - 3rd person plural present tense 1.3.12 - use आत्मेनपद-प्रत्यय: शी + इतास् + त 7.2.10 doesn't stop the इट् शयितास् + त 7.3.84, 6.1.78 common base is शयितास् शयितास् + डा 2.4.85 then 6.4.143 extension शयिता singular, शयितारौ dual, शयितार: plural शयितास् + थास् शयितास् + से 3.4.80 शयिता + से 7.4.50 शयितास् + आथाम् use 3.4.79 शयितास् + आथे 2nd person dual शयितास् + ध्वम् use 3.4.79 शयितास् + ध्वे do not confuse 7.4.51 with 8.2.25 शयिता + ध्वे 2nd person plural शयितास् + इट् 1.3.3, 3.4.79 शयितास् + ए 7.4.52 changes the स् to ह् शयिताहे शयितास् + वहे 3.4.79 शयितास् महे 3.4.79 चुर् + णिच् 3.1.25 चोरि gets धातु-संज्ञा by 3.1.32 चोरि + तास् + तिप् 1.3.74 makes the णिच्-अन्ता: धातव: उभयपदिन: चोरि + इतास् + डा 7.3.84, 6.1.78 चोरयितास् is the base April 21 2010 ॐ To recognize the लृँट् form is easy - same endings as in लँट् but has the स्य-प्रत्यय: प्रथमपुरुष: = third person in English grammar उत्तमपुरुष: =first person भू + लँट् 1.3.2, 1.3.3, 3.2.123 भू + ल् apply 3.4.78 भू + तिप् apply 3.1.68 भू + शप् (अ) + तिप् 7.3.84, 6.1.78 भव + ति for any सार्वधातुक-प्रत्यय: check 1.2.4 (and hence 1.1.5) भू + लृँट् भू + ति 3.1.33 overrules 3.1.68 भू + स्य + ति apply 7.2.35 भू + इस्य + ति apply 7.3.84, 6.1.78 भविस्य + ति स्यति स्यतः भविस्य + झि 7.1.3 स्य + अन्ति 6.1.97 (अपदान्त-अ) + (अ, ए, ओ) = (अ, ए, ओ) over-rules 6.1.101 in the case (अपदान्त-अ) + (अ) based on the commentary स्यन्ति स्यसि, स्यथ:, स्यथ स्य + मि apply 7.3.101 to get स्यामि Similarly स्याव:, स्याम: त आताम् झ थास् आथाम् ध्वम् इट् वहि महिङ् apply 3.4.79, 80 because लृँट् has the marker ट् ते आते अन्ते से आथे ध्वे ए वहे महे स्यते स्य + आते 1.2.4, 7.2.81 स्य + ईय्ते 6.1.66 drops the य्, 6.1.87 स्येते स्यन्ते स्यसे स्य + आथे = स्येथे same steps as in स्येते स्यध्वे स्य + ए = स्ये 6.1.97 स्यावहे स्यामहे 7.3.101 कृ + इस्य + सि 7.2.70, 7.3.84 कर् + इस्य सि apply 8.3.59 करिष्यसि हन् + इस्ये 7.2.70, 8.3.59 गम् + इस्य +ति 7.2.58, 8.3.59 गण + णिच् 3.1.25, 3.1.32 गण + इ apply 6.1.48 गण् + 0 (अ) + इ 7.2.116 comes for application 1.1.57 stops 7.2.116 गणि + इस्य + ति 6.4.51, 52 don't apply apply 7.3.84, 6.1.78 गणय् + इ स्य + ति apply 8.3.59 गणय् + इ ष्य + ति लभ् +स्य + ते apply 8.4.55 to change भ् to प् April 28 2010 ॐ 3.1.25 स्वार्थे णिच् - चुरादि-गणे 3.1.26 हेतुमति - all other धातव: in the causative sense गम् + णिच् = गामि 7.2.116 = गमि 6.4.92 6.4.92 applies to the second case of 3.1.26 for certain roots. कथादय: is last part of चुरादय: - they are अदन्तधातव: (roots ending in अ) 7.2.37-38 इट् becomes दीर्घ: गीता 2.68, 16.10 ग्रहीष्यति, ग्रहीष्यतॆ etc. 7.2.35, 7.2.37, 8.3.59 For roots ending in ॠ - 7.1.100 will only have a chance if 7.3.84 does not apply. तॄ + इतास् + तिप् 7.2.35 तर् + इतास् + तिप् 7.3.84 and now 7.1.100 does not apply तर् + इतास् + डा 2.4.85 तर् + इत् + आ 6.4.143 extension तरीता 7.2.38 - second form वह् + तास् + डा = वह् + ता 7.2.10 no इट् वढ् + ता 8.2.31 वढ् + धा 8.2.40 वढ् + ढा 8.4.41 because 8.4.42 cannot stop it व + ढा 8.3.13 वो + ढा 6.3.112 - गीता 5.23 गीता 10.1 वक्ष्यामि from वच् -this is the most common usage वक्ष्यामि from वह् - is rare वच् + स्य + मि वच् + स्या + मि 7.3.101 वक् + स्या + मि 8.2.30 वक् + ष्या + मि 8.3.59 वह् + स्या + मि 7.3.101 वढ् + स्या + मि 8.2.31 If ष् or ढ् is followed by स् then that ष् or ढ् becomes क् वक् + स्या + मि 8.2.41 then 8.3.59 प्रच्छ् + ता प्रष् + ता 8.2.36 then apply 8.4.41 प्रच्छ् + स्य + ति प्रष् + स्य + ति 8.2.36, 8.2.41, 8.3.59 वस् + स्य + ति वत् + स्य + ति 7.4.49 गीता 13.22, 14.19 द्रष्टा because the affix is तृच् with no क् as इत् On the other hand in 11.45 we have दृष्ट/दृष्ट्वा because the affixes क्त, क्त्वा have क् as इत् दृश् + ता दृ अ श् + ता 6.1.58, 1.1.47 द्र श् + ता 6.1.77 द्र ष् + टा 8.2.36, 8.4.41 दृ + अ + श् + स्य + ति apply 6.1.77 द्र + ष् + स्य + ति 8.2.36 apply 8.2.41, 8.3.59 to get द्रक्ष्यति गीता 4.35 द्रक्ष्यसि May 5th 2010 ओ3म् कृष् + लुँट् कृष् + तास् + डा (आ) use 6.4.143 extension कृष् + ता कृ + अ ष् + ता 6.1.59 use 6.1.77 क्र ष् + ता use 8.4.41 to get क्रष्टा कर्ष्टा 7.3.86, 1.1.51 कृष् + स्य + ति क्रष् + स्यति use 8.2.41 क्रक् + स्यति use 8.3.59 change स्य to ष्य क्रक्ष्यति or कर्क्ष्यति (without अम् because 6.1.59 is optional) स्प्रश् + ता first 8.2.36 to change श् to ष्, then 8.4.41 स्प्रष्टा, स्पर्ष्टा स्प्रक्ष्यति or स्पर्क्ष्यति II Translate into English 1. आयुःप्रश्ने दीर्घमायुर्वाच्यं मौहूर्तिकैर्जनैः । जीवन्तो बहु मन्यन्ते मृताः प्रक्ष्यन्ति कं पुनः । ( K.M.V p 1|7, 16) प्रातिपदिकम् is आयुस् सकारान्त-नपुंसकलिङ्गशब्द: potential participles कृत्या: 3.1.95-132 तव्य, अनीय, य (यत्, ण्यत्, क्यप्) by 3.1.124 वच् + ण्यत् (य) use 7.2.116 to get वाच्यम् 7.3.67 stops 7.3.52 so च् does not change to क् 3.4.70 over-rules 3.4.67 to give us a passive form मुहूर्त + अम् + ठक् (ठ् + अ + क्) 4.2.60 then 2.4.71 removes the अम् 7.3.50 puts इक् in place of ठ् मुहूर्त + इक् अ मौहूर्त + इक् अ 7.2.118 then use 1.4.18 and 6.4.148 मौहूर्तिक astrologer नुँम् (न्) 7.1.70 जीवत् + जस् = जीवन्त् + अस् apply 8.3.24, 8.4.58 neuter accusative singular forms can be used as adverbs eg. बहु प्रच्छ् + स्य + अन्ति प्रच्छ् + स्यन्ति 6.1.97 then apply 8.2.36, 8.2.41, 8.3.59 प्रष् + स्यन्ति = प्रक् + स्यन्ति = प्रक् ष्यन्ति 2. यदा नगरं यास्यथ तदावकाशं लब्ध्वा मम भ्रातुर्गृहं गमिष्यथ । by 1.4.105 the subject can only be यूयम् 7.2.58 brought the इट् in गमिष्यति use of neuter accusative singular as adverb eg. गीता 5.6 भ्रातृ + ङस् use 6.1.111 लब्ध्वा use 8.2.40 to change त्वा to ध्वा then 8.4.53 changes भ् to ब् May 19th 2010 ओ3म् हन् + क्त 3.2.102, 3.4.70 (gives passive meaning), 6.4.37 drops न् हत: masculine, nominative, singular भुज् + स्य + से 3.4.80, 7.3.86, 8.2.30 आत्मनेपदम् has been used due to 1.3.66 भोग् + स्य से use 8.3.59, 8.4.55 भोक् + ष्य से पीड् + णिच् = पीडि 3.1.25, 3.1.32 पीडि + इस्य + थ use 7.3.84 then 6.1.78 पीडय् + इष्य + थ 8.3.59 अविरतम् = अ + वि + रम् + त 6.4.37 drops the म् Declined neuter accusative singular used adverbially अव + रोध् + स्य + इ 7.3.86 then apply 3.4.79 अव + रोध् + स्य + ए use 6.1.97 (स्य + ए = स्ये), then by 8.4.55 ध् is replaced by त् रुध् is listed in 1.4.51 (commentary) as a धातु: capable of taking two objects. आ + कृष् + स्य + ति use 7.3.86, 1.1.51 आ + कर्ष् + स्य + ति use 8.2.41, 8.3.59 धनु: neuter accusative singular आ + ह्वे + क्त use 6.1.45 आ + ह्वा + क्त use 6.1.15 replaces व् by उ आ + ह् + उ + आ + त use 6.1.108 आ + ह् + उ + त 6.4.2 elongates the उ भैमी-व्याख्या vol 3 pp 113 नी + तृ use 7.3.84 मृ + स्य + झि 7.2.70 brings इट्, 1.3.61 tells us to use परस्मैपदम् May 26th 2010 ओ3म् 6. नेत्राहूतो वीरो रणक्षेत्रे गत्वा धनुराकर्क्ष्यति । 7. जलाभावाद् द्विचत्वारिंशदधिकशतं जना मरिष्यन्ति । 8. यदा मुनिर्युष्मानभिभाषिष्यते तदा यूयमवधास्यध्व इति ममाशा । 9. दरिद्रेषु प्रभूतं धनं वितरिष्यति/वितरीष्यति राजा । 10. मां ब्रुवाणं न कश्चिदाक्षेप्स्यति । 11. त्वरस्व सखे तमसि न किञ्चिद् द्रक्ष्यावः । 12. प्रबलेन वायुना बहूनि फलानि पतिष्यन्ति । अवधास्यध्वे इति अवधास्यध्वय् इति 6.1.78 then 8.3.19 drops य् Similar examples in गीता 10.6, 3.28 यद् + ङि + दा 5.3.15 then 2.4.71, 5.3.1, 7.2.102 य + अ + दा then 6.1.97 = यदा तॄ + इस्य + ति then 7.3.84 hence no 7.1.100 तरिस्यति by 7.2.38 optional form तरीस्यति then 8.3.59 ब्रू + शप् + शानच् (आन) then 2.4.72 no गुण: 1.2.4, 1.1.5 by 6.4.77 ऊ replaced by उव् ब् र् उ व् आ न् अ म् 4.1.2, 6.1.107 then 8.4.2 दृश् + स्य + वस् दृ + अ + श् + स्य + वस् 6.1.58, 1.1.47 then 6.1.77, 7.3.101 द्रश् + स्या + वस् then 8.2.36, 8.2.41, 8.2.66, 8.3.15, 8.3.59 द्रक् ष्या व: त्वर् + अ + थास् then 3.4.80 (थास् to से), 3.4.91 (से to स्व) सखि + सुँ then 7.3.108. No application for 7.1.92 because that rule is not for सम्बुद्धौ सखे + सुँ 1.3.2, 6.1.69 गम् + तास् + डा (आ) 3.1.33, 2.4.85, 1.3.7 then apply 6.4.143 गम् + ता apply 8.3.24, 8.4.58 = गन्ता गम् + तास् + रौ 7.4.51 drops स् गन्तारौ, गन्तारः गन्तासि 7.4.50 मन्तास् + से 3.4.80 then use 7.4.50 मन्तासे मन्ताध्वे 8.2.25 1st person singular मन्तास् + ए 7.4.52 मन्ताहे 3rd person dual ईक्षिष्य + आते 3.4.79 = ईक्षिष्य + ईते 7.2.81, 6.1.66 then 6.1.87 = ईक्षिष्येते 1st person singular ईक्षिष्ये 3.4.79, 6.1.97 June 2nd 2010 ओ3म् ये कम्पमानं तरुमवलम्बन्ते ते जना (विसर्ग: dropped due to सन्धिः) दीर्घं कालं न स्थास्यन्ति । कस्मात् तूष्णीं तिष्ठसि (7.3.78) ? यदि किञ्चिदपि न प्रक्ष्यसि तर्हि जनास्त्वामवगणयिष्यन्ति । अव + गण +णिच् (इ) 3.1.25 then apply 6.4.48 अव + गण् + इ 7.2.116 does not apply because of 1.1.57 अव + गणि इस्य + अन्ति then apply 7.3.84, 6.1.78 अव गणय् इष्यन्ति 6.1.97, 8.3.59 प्रच्छ् स्य सि apply 8.2.36 प्रष् स्य सि then 8.2.41, 8.3.59 प्रक् ष्य सि ष्णा use 6.1.64 to get स्ना स्नास्यस्याचमिष्यसि शुचिनि/शुचौ 7.1.74 जले च अवगाहिष्यसे / अवघाक्ष्यसे अव + गाह् + स्य + से apply 8.2.31 अव + गाढ् + स्य + से apply 8.2.37 अव + घाढ् + स्य से then 8.2.41, 8.3.59 In गीता 3.10 कामदुह् use 8.2.32 to get कामदुघ् then 8.2.37 कामधुघ् then 8.2.39, 8.4.56 कामधुक् ये गुरुमविरतमाक्षिपन्ति/ क्षिपन्ते ते (शिष्या) आम्नायायावकाशं न लप्स्यन्ते । यत्र गन्तुम् अभिप्रैषि (अभि + प्र + एषि) (6.1.94 stopped by 6.1.89) तस्मिन् नूतने देशे बहूनि वस्तूनि त्वाम् आकर्क्ष्यन्ति/ आक्रक्ष्यन्ति 6.1.59 हे बालकाः अव धा + त 3.4.85, 3.4.101 2.4.75 drops the शप् अव धा + धा + त 6.1.10 अव ध + धा त अव ध + ध् त 6.4.112 use 8.4.54 before 8.2.38 because of the mention of दधस् in 8.2.38 अव द ध् त अव धध् त 8.2.40 cannot be used here becuase it specifically excludes the धातु: धा अव धत्त 8.4.55 अव ध + धा + ध्वम् 3.4.79, 3.4.91 अव + ध + ध् + ध्वम् 6.4.112 use 8.4.54 before 8.2.38 because of the mention of दधस् in 8.2.38 अव द ध् ध्वम् 8.4.54 अव ध ध् ध्वम् 8.2.38 because of the use of च (which means स्ध्वोश्च) अव ध द् ध्वम् 8.4.53 हे बालकाः अवधत्त/ अवधद्ध्वम् । अवधानम् हि ज्ञानस्य मूलम् । June 9, 2010 रुध् + लोँट् रुध् + सिप् रुध् + हि 3.4.87 रु न ध् + हि 3.1.78, 1.1.47 रु न् ध् + हि 1.2.4, 6.4.111 रु न् ध् + धि 6.4.101 रुं ध् + धि 8.3.24, 8.4.2 cannot apply रुं द् + धि 8.4.53 रु न् द् + धि 8.4.58. second form रुन्धि 8.4.65 यदि मुक्तः भवितुम् इच्छसि तर्हि अन्येषाम् मार्गम् मा रुन्द्धि / रुन्धि । रवे: प्रकाशे पृथिवी भास्यति / दीपिष्यते / द्योतिष्यते । यदा तव पितरम् (7.3.110) द्रक्ष्यामि (6.1.58, 1.1.47, 6.1.77, 8.2.36, 8.2.41, 8.3.59) तदा कथम् त्वम् मम उपदेशम् अवगणितवान् (3.1.25, 6.4.48, 7.2.116 cannot apply because of 1.1.57, 3.1.32, 3.2.102, 3.4.67 (3.4.70 does not apply), 6.4.52, 6.1.68, 7.1.70, 6.4.14, 8.2.23 (then 8.2.7 cannot apply because of 8.2.1) तत् तम् वक्ष्यामि । अ शृ + नु + मस् 3.1.74, 6.4.71 अ शृ + नु + म 3.4.99 or अशृन्म 6.4.107 then 8.4.1 अशृणुम / अशृण्म ययो: कन्ययो: गीतानि वयम् श्रुतवन्त: (श्रुतवत्य:) (अशृणुम, अशृण्म) ते (1.1.11, 6.1.125, गीता 13.19) इदम् नगरम् श्वस् त्यक्ष्यत: । बहु कार्यम् अवशिष्यते, तद् अकृत्वा गमिष्याम: 7.2.58 किम् (अव्ययम्) सर्वम् जानामि 7.3.79 इति न क: अपि विद्वान् कदा अपि मंस्यते (गीता 2.35) ते योत्स्यन्ते 8.4.55 मरिष्यन्ति 1.3.61, 7.2.70 च तेषाम् देश: तु मुक्त: भविष्यति । June 16, 2010 कदा अपि आपदि न पतिष्याम: इति मूढा: एव मन्यन्ते । मुह् + क्त (त) 7.2.45, 7.2.15 stops इट् मुघ् + त or मुढ् + त 8.2.33 मुघ् + ध or मुढ् + ध 8.2.40 मुग् ध 8.4.53 or मुढ् + ढ 8.4.41 = मु + ढ 8.3.13 = मूढ 6.3.111 किम् खादिष्यसि / भक्षयिष्यसि । बहु न वर्तते यत् किञ्चित् तु अस्ति तत् सर्वम् तव । Use of बहु in गीता 4.5, 7.19, 11.6 6.4.62 अच् + हन = अज् + झन 8.2.39, 8.4.62 operations triggered by चिण्-वद्-भाव: 1. 7.2.115, 7.2.116 वृद्धि: 2. 7.3.33 युक् आगम: 3. 7.3.54 हन्ते: हकारस्य घत्वम् 4. शम् + णिच् normally 7.2.116 should have given शामि but instead by 6.4.92 we get शमि because there is a गणसूत्रम् by which a धातु: ending in अम् is regarded as मित् (having म् as an इत्) In the absence of चिण्वद्भाव: we get शमि 6.4.92 + स्य + ते = शमि + इस्य + ते = शमयिष्यते चिण्वद्भावपक्षे शमि + इस्य + ते 6.4.51 does not see the इड् of 6.4.62 because of 6.4.22 and hence 6.4.51 applies to remove the णिच् शम् + इस्य ते now comes 6.4.93 to give शमिष्यते / शामिष्यते 5. इड् of 6.4.62 is नित्यम्, but the इड् of 7.2.35 is not because once the इड् comes by 6.4.62 then the प्रत्यय:is no longer वल्-आदि: 6. In the case of ग्रह् 7.2.37 does not apply in the case of चिण्वद्भाव: because 7.2.37 only applies to the इड् of 7.2.35 श्रु + तास् + इ = श्रोताहे 3.4.79, 7.4.52, 7.3.84 चिण्वद्भावपक्षे 6.4.62 श्रौ 7.2.115 + इतास् + इ = श्राविताहे 6.1.78, 3.4.79, 7.4.52 श्रो + स्य + ए = श्रोष्ये 7.3.84, 3.4.79, 6.1.97, 8.3.59 घानिताहे 7.3.54, 7.2.116, 3.4.79, 7.4.52 हनिष्ये 7.2.70 brings इट् Please note that हनिष्ये in गीता 16.14 is not a passive form. घानिष्ये 6.4.62 brings इड् द्रष्टाहे 6.1.58, 1.1.47, 6.1.77, 3.4.79, 7.4.52, 8.2.36, 8.4.41 द्रक्ष्ये 8.2.41 changes the ष् 8.2.36 to क् June 23, 2010 ओ३म् युध् + लृँट् = युध् + शानच् (आन) 3.2.127, 3.3.14 = युध् + स्य + आन 3.1.33 = योध् + स्य + आन 7.3.86 = योध् + स्यम् + आन 7.2.82, 1.1.46 = योत्स्यमान (गीता 1.23) गम् + लृँट् = गम् + शतृँ (अत्) 3.2.127, 3.3.14 = गम् + स्य + अत् 3.1.33 = गम् + स्यत् 6.1.97 = गम् इस्यत् 7.2.58 = गमिष्यत् 8.3.59 ज्ञा + स्य + अन्ते = ज्ञाय् + इस्यन्ते 6.4.62, 7.3.33 = ज्ञायिष्यन्ते 8.3.59 श्रौ + इस्य + अन्ते 6.4.62, 7.2.115 हन् + इस्य + अन्ते = घान् इस्य अन्ते 6.4.62, 7.2.116, 7.3.54 वह् + स्यन्ति = वढ् + स्यन्ति 8.2.31 = वक् स्यन्ति 8.2.41 = वक् ष्यन्ति 8.3.59 = वक्ष्यन्ति दास्यत् + सुँ = दास्यत् 6.1.68 = दास्यन्त् 7.1.70, 1.1.47 = दास्यन् 8.2.23 June 30, 2010 पठ् + लृँङ् = पठ् + तिप् 3.4.78 = पठ् + स्य ति 3.1.33 = पठ् इस्य ति 7.2.35 = अ पठ् इस्य ति 6.4.71 = अ पठिष्यत् 3.4.100, 8.3.59 अ पठ् इस्य तस् = अपठिष्यताम् 3.4.101 अपठिष्य + अन्ति 7.1.3 = अपठिष्यन्ति 6.1.97 = अपठिष्यन्त् 3.4.100 = अपठिष्यन् 8.2.23 अपठिष्य: 3.4.100, 8.2.66, 8.3.15 अपठिष्यतम् 3.4.101 अपठिष्यत 3.4.101 अपठिष्यम् 3.4.101, 6.1.97 अपठिष्याव and अपठिष्याम 3.4.99, 7.3.101 अलप्स्यत 8.4.55 changes भ् of लभ् to प् अलप्स्य आताम् = अलप्स्य+ इय्ताम् 1.2.4, 7.2.81 = अलप्स्येताम् 6.1.66, 6.1.87 अलप्स्य + अन्त = अलप्स्यन्त 6.1.97 अलप्स्य + इ = अलप्स्ये 6.1.87 अलप्स्यावहि and अलप्स्यामहि 7.3.101 अ कृ इस्य 7.2.70 + तिप् = अकर् 7.3.84, 1.1.51 इष्य 8.3.59 + त् 3.4.100 अ तुष् + स्य + अन्ति = अ तोष् स्यन्त् 3.4.100, 6.1.97, 7.3.86 अ तोष् स्यन् 8.2.23 = अ तोक् स्यन् 8.2.41 = अ तोक् ष्यन् 8.3.59 अ नी इस्य ध्वम् 6.4.62 = अ नै इस्य ध्वम् 7.2.115 = अ नाय् इष्य ध्वम् 6.1.78, 8.3.59 जि + लिँङ् (आशिषि) = जि + तिप् 3.4.78 = जि यासुँट् (यास्) ति 3.4.103, 1.1.46. No शप् because of 3.4.116 By 3.4.104 यास् ति becomes a कित् प्रत्यय: July 7, 2010 Because of 3.4.116 आशीर्लिङ्-प्रत्यय: आर्धधातुक-संज्ञक: therefore 7.2.79 does not apply 3.4.104 makes यासुँट् a कित् affix आशिषि to allow application of 6.1.15 and 7.3.85 गीता 11.37 is the only place where we use 3.4.105 जि यास् ति = जी यास्ति 7.4.25 = जी यास्त् 3.4.100 = जी यास् स् त् 3.4.107 = जी यात् 8.2.29 first removes the स् of सुँट् and then the स् of यासुँट् जी यास् स् ताम् = जी या स्ताम् 8.2.29 जीयासु: 3.4.108 जी यास् स् = जीयास् 8.2.29 = जीया: 8.2.66, 8.3.15 जीयास्तम्, जीयास्त जीयासम् 3.4.101, जीयास्व, जीयास्म 3.4.99 कृ + यास्त् = क्रि यास् त् 7.4.28 (रिङ्-आदेश:), 1.1.53 = क्रियात् 3.4.107, 8.2.29 twice वप् + यास् त् = उ अ प् यास् त् 6.1.15 सम्प्रसारणम् = उप्यास्त् 6.1.108 = उप्यात् 3.4.107, 8.2.29 twice ग्लै + यास्त् = ग्ला + यास्त् 6.1.45 = ग्लायात्, ग्लेयात् 6.4.68 6.4.68 only applies to those roots ending in आ which are not mentioned in 6.4.66 So only one form in the case of स्था which is स्थेयात् 6.4.67 दा + यास् त् = देयात् 1.1.20, 6.4.67 गेयात् 6.1.45, 6.4.67 In 6.4.66 (and hence 6.4.67) the root पा refers to only पा पाने of the भ्वादिगणः and not पा रक्षणे of the अदादिगण: because of a परिभाषा July 14, 2010 पै is not included in 6.4.66 and hence 6.4.67 कृ + लिँङ् (आशिषि) = कृ + त 3.4.78, 3.4.116 (no शप् etc.) = कृ सीय् त 3.4.102, 1.1.46 = कृ सीय् स्त 3.4.107, 1.1.46 = कृ सी स्त 6.1.66 (1.2.12, 1.1.5 gives गुण-निषेध:) = कृ षीष्ट 8.3.59 द्विवारम्, 8.4.41 कृ सीय् आताम् = कृ सीय् आस्ताम् 3.4.107, 1.1.46 = कृषीयास्ताम् कृ झ = कृ सीय् रन् 3.4.102, 3.4.105 = कृ षीरन् 6.1.66, 8.3.59 कृ सीय् स् थास् 3.4.107 = कृ षी ष्ठा:6.1.66, 8.3.59 द्विवारम्, 8.4.41 कृ सीय् ध्वम् = कृ सी ध्वम् 6.1.66 = कृ षी ध्वम् 8.3.59 = कृषीढ्वम् 8.3.78 कृ सीय् इट् = कृ सीय् अ 3.4.106 = कृषीय 8.3.59 सेव् इसीय् त 3.4.102, 7.2.35 = सेव् इसीय् स्त 3.4.107 = सेविषीष्ट 6.1.66, 8.3.59 (twice), 8.4.41 सेव् इषी ध्वम् (वकार: = इण्) = सेविषीध्वम् / सेविषीढ्वम् 8.3.79 आस्तॄ सीय् त = आस्तिर् सी स्त 7.2.42 (इडभाव-पक्षे), 1.2.12, 1.1.5, 7.1.100, 1.1.51, 3.4.107, 6.1.66 = आस्तीर् सी स्त 8.2.77 = आस्तीर्षीष्ट 8.3.59 (twice), 8.4.41 आस्तर् इ सीय् स्त 3.4.102, 3.4.107, 7.2.42 (इट्-पक्षे), no 1.2.12, 7.3.84, 1.1.51 = आस्तरिषीष्ट 6.1.66, 8.3.59 (twice), 8.4.41 July 21, 2010 नी + लिँङ् (आशिषि) (कर्मणि) चिण्वदभावपक्षे नी + त 3.4.78 = नी सीय् त 3.4.102, 1.1.46 = ने सीय् स्त 7.3.84, 3.4.107 = नेसीस्त 6.1.66 = नेषीष्ट 8.3.59 (twice), 8.4.41 चिण्वद्भावपक्षे नै इसीय् स्त 6.4.62, 7.2.115 = नाय् इसीस्त 6.1.78 = नायिषीष्ट विधिलिँङ् नी + य + सीय् त 3.4.78, 1.3.13, 3.4.102, 3.1.67 = नी य सीय् स्त 3.4.107 = नीय ईत 7.2.79 (twice), 6.1.66 = नीयेत दृश् + सीय् अ 3.4.106, 1.2.11 (कित्-वद्), no 6.1.58, no 7.3.86 because of 1.1.5 दृष् + सीय 8.2.36 = दृक् सीय 8.2.41 = दृक् षीय 8.3.59 ग्रहीषीय 7.2.37 no सम्प्रसारणम् ग्राहिषीय चिण्-विद्-भाव-पक्षे 6.4.62 here 7.2.37 does not apply. Use 7.2.116 दाय् इषीय 7.3.33, 8.3.59 हस्त + इन् 5.2.115 = हस्तिन् 1.4.18, 6.4.148 हन् + सिप् = हन् + हि 3.4.87 = जहि 6.4.36 then no 6.4.105 because of 6.4.22 आ श्वस् इहि 7.2.76 brings इट् वच् + क्त 3.2.102, 3.4.70 = उ अ च् त 6.1.15 = उच् त 6.1.108 = उक् त 8.2.30 स्वसृ + ङस् = स्व स् ऋ + अ स् = स्व स् उर् स् 6.1.111, 1.1.51 = स्व सुर् 8.2.24 रमा + या + अस् 7.3.113, 1.1.46 शकि = शन्क् 7.1.58, no 6.4.24 शङ्का + इत 5.2.36 July 28, 2010 आशङ्का + इत 5.2.36 = आशङ्कित 1.4.18, 6.4.148 = आशङ्किता 4.1.4, 6.1.101 स्वसृ + ङस् (अस्) = स्व स् उर् स् 6.1.111, 1.1.51 = स्व सुर् 8.2.24 आविस् 1.4.61, 1.4.80 + कृता = आविष्कृता 8.2.66, 8.3.15, 8.3.41 भगवत् + सुँ = भगवान् 6.4.14, 7.1.70, 8.2.23 then no 8.2.7 पा यास् स् त् (पा रक्षणे not included in 6.4.66/67 because it has लुग्विकरणम् - it belongs to the अदादि-गण:) 3.4.103, 3.4.107, 3.4.100 then 8.2.29 twice to get पायात् मनस् ङस् रथ + सुँ = मनरुँ रथ 2.4.71, 8.2.66 = मनोरथ 6.1.114, 6.1.87 पॄ + लिँङ् आशिषि, कर्मणि = पॄ + झ 1.3.13, 3.4.78 = पॄ + रन् 3.4.105 = पॄ + सीय् रन् 3.4.102, 1.1.46 = पॄ + इसी रन् 7.2.35, 6.1.66 no 1.2.12 because प्रत्यय: is not झलादि: = परिषीरन् 7.3.84, 1.1.51, 8.3.59 इडभावपक्षे (When there is no इडागम:) - पुर् सीरन् 3.4.102, 6.1.66, 7.2.42 (optionally no इट्), 1.2.12, 1.1.5, 7.1.102, 1.1.51 = पूर्षीरन् 8.2.77, 8.3.59 चिण्वद्भावपक्षे - पॄ सीरन् 3.4.102, 6.1.66 = पारिषीरन् 6.4.62, 7.2.115, 1.1.51 शकुन्तलायै 1.4.32, 2.3.13 गम् इस्य शतृँ (अत्) 3.1.33, 7.2.58, 3.2.127, 3.3.14 = गमिस्यत् 6.1.97 = गमिस्यती 4.1.6 = गमिष्यन्ती 7.1.80, 8.3.59 गमिष्यन्ती + ङे (ए) = गमिष्यन्ती + आट् ए 7.3.112, 1.1.46 = गमिष्यन्ती + ऐ 6.1.90 = गमिष्यन्त्यै 6.1.77 वन + ङि + वस् + णिनिँ 2.2.19, 3.1.92, 3.2.78 दा + झि 3.4.78 = दा दा + उस् 3.4.82, 6.1.8 = द दा उस् 7.4.59 = ददु: 6.4.64 गीता 1.18 आरप्स्यमान 7.2.82 मुँक् आ अरात्स्यत 3.4.101, 3.1.33, 6.4.71, 8.4.55 प्र आट् आप् स्य त 6.4.72 then 6.1.90, 6.1.101 सखि + अम् = सखाय् अम् 7.1.92, 7.2.115, 6.1.78 परि अ त्यज् स्य + सिप् = परि + अत्यक् ष्य: 8.2.30, 8.2.66, 8.3.15, 8.3.59, 8.4.55 अ मरिष्यत् 1.3.61, 7.2.70 August 4, 2010 7.2.39 stops दीर्घादेशः लिँङि रवि + ङस् = रवे + ङस् 7.3.111 = रवे: 6.1.110 नश् + लृँट् = नश् + स्य + शतृँ 3.1.33, 3.2.127, 3.3.14 = नश् इस्य अत् 7.2.45 = नशिष्यत् 6.1.97, 8.3.59 निष्ठा-रूपम् नश् + त 7.2.45, 7.2.15 इण्-निषेध: = न न् श् क्त 7.1.60 = न श् त 6.4.24 = नष्ट 8.2.36, 8.4.41 आ शङ्क् + शप् + थास् = आ शङ्क स्व 3.4.80, 3.4.91 विपद् 3.3.94 वा. अप आ वृ क्त्वा 3.4.21 = अप आ वृ य 7.1.37 = अप आ वृ त्य 6.1.71 ग्राहि 3.1.26 causative, 7.2.116, 3.1.32 ग्राहि + इस्य + शानच् = ग्राहयिष्यमाण 7.3.84, 6.1.78, 7.2.82, 8.3.59, 8.4.2 ज्ञास्यत् 3.1.33, 3.2.127, 3.3.14 ज्ञास्यमान 7.2.82 for example 1.3.46 दृश् + लृँट् = दृश् + स्य + शानच् = दृश् + स्यम् आन 7.2.82 = द्रश् 6.1.58 स्यमान = द्रक् (8.2.36, 8.2.41) ष्यमाण 8.3.59, 8.4.2 दर्शिष्यमाण 6.4.62, 7.3.86, 1.1.51, 7.2.82 भेत्स्यमान 7.3.86, 7.2.82, 8.4.55 श्रोष्यमाण 7.3.86, 7.2.82, 8.3.59, 8.4.2 श्राविष्यमाण 6.4.62, 7.2.115, 6.1.78, 7.2.82, 8.3.59, 8.4.2 आवरिष्यत् आवरिष्यताम् आवरिष्यन् 7.2.70, 7.3.84, 6.4.71, 6.1.101, 8.3.59 आवरिष्य: आवरिष्यतम् आवरिष्यत आवरिष्यम् आवरिष्याव आवरिष्याम आवरीष्यत् etc. 7.2.38 गम् यास् ति 3.4.103 = गम् यास् स् त् 3.4.100, 3.4.107 = गम्यात् 8.2.29 twice गम्यास् स् ता म् = गम्यास्ताम् 8.2.29 once स्थेयात् etc. 6.4.67 August 10th 2010 ॐ 3.1.32 सनाद्यन्ता धातव: 3.1.22 example लेलिह्यसे 11.30 in गीता 3.1.26 हेतुमति च By 3.4.114 णिच् (इ 1.3.3, 1.3.7) is an आर्द्धधातुक-प्रत्यय: 7.3.86 will apply - no need to check 1.2.4 7.2.115, 7.2.116 because of ण् as an इत् मुह् + णिच् 3.1.26 = मोहि 7.3.86, धातु-संज्ञा by 3.1.32 मोहि + लँट् 3.2.123 = मोहि + सिप् 3.4.78 = मोहि + शप् (अ) + सि 3.1.68 = मोहे + अ + सि 7.3.84 no 1.2.4 = मोह् अय् + अ + सि 6.1.78 no 6.1.109 - गीता 3.2 कृ + णिच् 3.1.26 = कारि 7.2.115, 1.1.51, 3.1.32 धातु-संज्ञा कारि + लँट् कर्मणि 3.2.123 = कारि + ते 3.4.78, 3.4.79 = कारि + यक् + ते 3.1.67 = no 7.2.35 because यक् is not a वलादि-प्रत्यय: कार् य ते 6.4.51 घटादय: मित: - घट् 763 up to फण् 821 गम् 982 गण-सूत्रम् "जनीजॄष्क्नसुरञ्जोऽमन्ताश्च" pp 251 - after स्वन in धातुपाठ: गम् + णिच् 3.1.26 = गाम् + इ 7.2.116 = गमि 6.4.92, 3.1.32 णिचश्च 1.3.74 will make all causative roots as उभयपदिन: 1.3.86-88 mandates only परस्मैपदम् शमोऽदर्शने - गणसूत्रम् निशामयति रूपम् दा प् णिच् 7.3.36, 1.1.46 = दापि गै + णिच् = गा + णिच् 6.1.45 = गापि 7.3.36, 1.1.46 ऋ + णिच् = ऋप् + णिच् 7.3.36 = अर्पि 7.3.86, 1.1.51 ह्री + णिच् = ह्रीप् + णिच् 7.3.36 = ह्रेपि 7.3.86 जि + णिच् 3.1.26 = जै + णिच् 7.2.115 = जा + णिच् 6.1.48 = जापि 7.3.36 अधि इ + णिच् = अधि + ऐ + णिच् 7.2.115 = अधि + आ + णिच् 6.1.48 = अधि + आप् + णिच् 7.3.36 = अध्यापि August 18th 2010 <-- Next Class ॐ इण् गतौ, इङ् अध्ययने, इक् स्मरणे -all 3 in अदादि-गण: इङ् is आत्मनेपदी - गीता 18.70 इण् गतौ - गीता 1.1 इङ् अध्ययने, इक् स्मरणे always come with अधि as उपसर्ग: शाच्छासाह्वाव्यावेपाम् (genitive plural) in 7.3.37, पाणिनि:has used 6.4.140 declined like विश्वपा परिभाषा 90 - tells us not to take पा रक्षणे लुग्विकरणत्वात् पा (पाने) + णिच् 3.1.26 = पायि 7.3.37, 1.1.46, 3.1.32 पा (रक्षणे) + णिच् 3.1.26 = पालि 7.3.37 (वा.), 1.1.46, 3.1.32 धूञ्प्रीञॊर्नुग् वक्तव्य: 1.3.72 makes both of these उभयपदी प्रीङ् (दिवादिगणे) + णिच् 3.1.26 = प्रै + इ 7.2.115 = प्रायि 6.1.78 प्रीञ् (क्र्यादिगणे) + णिच् = प्रीनि (7.3.37 वा.) = प्रीणि (8.4.2 in त्रिपादी) In the स्वादिगण: "धुञ् कम्पने" will become धावि रुह् + णिच् = रोहि or रोपि 7.3.43, 7.3.86 घातयति - गीता 2.21 अनुवृत्ति: of ञ्णिति goes from 7.2.115 to 7.3.35 हन् + णिच् 3.1.26 = घन् + णिच् 7.3.54 = घानि 7.2.116 = घाति 7.3.32 (भी + ई) + ङस् = भिय: 6.4.77 आदेश: is इयँङ् (इय्), 1.1.53 आकारादेश-पक्षे 6.1.56 भी + णिच् = भा + इ 6.1.56 = भापि 7.3.36, 1.1.46 - only आत्मनेपदी 1.3.68 आकारादेशाभाव-पक्षे 6.1.56 भी + णिच् = भीष् + इ 7.3.40, 1.1.46 - only आत्मनेदी 1.3.68 श्रु + णिच् = श्रावि 7.2.115, 6.1.78 श्रावयतु 3.4.86 श्रावयेत् 7.2.80 श्रावि + लिँट् 3.2.115 = श्रावि + आम् +लिँट् 3.1.35 = श्रावि + आम् 2.4.81 this is कृदन्तम् 3.1.93 then by 1.2.46 प्रातिपदिक-संज्ञा = श्रावय् 6.4.55 + आम् + सुँ = श्रावयाम् 2.4.81 or (1.1.39, 2.4.82) श्रावयाम् + (कृ, भू or अस्) + लिँट् 3.1.40 अस् does not become भू by 2.4.52 due to वचन-सामर्थ्यात् अस् + अस् + तिप् (णल् 3.4.82) = अ अस् + णल् 7.4.60 आ + अस् + णल् 7.4.70 = आ + आस् + अ 7.2.116 then 6.1.101 August 25th 2010 ॐ शत्रूनगमयत्स्वर्गं वेदार्थं स्वानवेदयत् । आशयच्चामृतं देवान् वेदमध्यापयद्विधिम् ॥ आसयत्सलिले पृथ्वीं य: स मे श्रीहरिर्गति: । सूत्रम् 1.4.52 श्रावि + लुँट् = श्रावि + तिप् 3.4.78 = श्रावि + तास् + तिप् 3.1.33 = श्रावि + तास् + डा 2.4.85 = श्रावि + त् + आ 6.4.143 = श्रावि इता 7.2.35 = श्रावे + इता 7.3.84 = श्रावयिता 6.1.78 श्रावि + स्य + ति 3.1.33 = श्रावि इस्य ति 7.2.35 = श्रावे इस्यति 7.3.84 = श्रावयिष्यति 6.1.78, 8.3.59 अश्रावयिष्यत् 6.4.71, 3.4.100 श्रावि + लिँङ् (आशिषि) = श्रावि + तिप् 3.4.78 - no शप् because 3.4.116 = श्रावि + यास् +तिप् 3.4.103, 104 = श्रावि यास् त् 3.4.100 = श्रावि यास् स् त् 3.4.107 = श्राव् यास् स् त् 6.4.51 = श्राव्यात् 8.2.29 twice आत्मनेपदप्रक्रिया - श्रावि + शप् + त 3.4.78, 1.3.74, 3.1.68 = श्रावि + अ + ते 3.4.79 = श्रावे + अ ते 7.3.84 = श्रावयते 6.1.78 श्रावय ते = श्रावयताम् 3.4.90 श्रावय + सीय् त 3.4.102 = श्रावय सीय् स् त 3.4.107 = श्रावयेत 7.2.79 twice, 6.1.66, 6.1.87 श्रावयाम् + अस् + अस् + त = श्रावयाम् आ अस् त 7.4.60, 7.4.70 = श्रावयामासे 3.4.81, 1.1.55 श्रावयिता 2.4.85 applies here also श्रावि + त 3.4.78 = श्रावि + सीय् त 3.4.102 = श्रावि इसीय् स्त 7.2.35, 3.4.107 = श्रावय् इसीस्त 7.3.84, 6.1.78, 6.1.66 = श्रावयिषीष्ट 8.3.59 twice, 8.4.41 भाव-कर्म्मणो: श्रावि + त 3.4.78 = श्रावि + यक् + त 3.1.67 = श्राव्यते 6.4.51, 3.4.79 बालक: ग्रामम् गच्छति । अणि-अवस्था पिता बालकम् ग्रामम् गमयति । पितरौ बालकम् ग्रामम् गमयत: । September 1st, 2010 ॐ अनभिहिते 2.3.1 the धातु: धा, उपसर्ग: अभि अन् + अभि + धा + क्त = अन् + अभि + हि + त 7.4.42 राम: सीताम् पश्यति - here राम: is अभिहित: - hence 2.3.18 did not apply, so we use the default 2.3.46 रामेण सीता दृश्यते - here सीता is अभिहिता - hence 2.3.2 did not apply, use 2.3.46 रामेण वाली हत: - here वाली is अभिहित: पिता बालकम् ग्रामम् गमयति । 1.4.52 gives बालक the कर्म्मसंज्ञा and 2.3.2 mandates द्वितीया शत्रूनगमयत्स्वर्गं वेदार्थं स्वानवेदयत् । आशयच्चामृतं देवान् वेदमध्यापयद्विधिम् ॥ आसयत्सलिले पृथ्वीं य: स मे श्रीहरिर्गति: । सूत्रम् 1.4.52 अणि-अवस्थायाम् शत्रव: स्वर्गम् अगच्छन् । अ विद् झि 6.4.71, 2.4.72 = अ विद् जुस् (उस् 1.3.7, 1.3.4) 3.4.109 स्वे वेदार्थम् अविदु: । नल: सेतुम् अकरोत् । अणि-अवस्था श्रीराम: नलम्/नलेन सेतुम् अकारयत् । णि-अवस्था 1.4.53 रोपयामि 7.3.43 पायये / पाययामि 1.3.89 अपादान-संज्ञा 1.4.24-31 पञ्चमी-विभक्ति: 2.3.28-35, 2.3.25 कारक-विभक्ति: first assign कर्म्म-संज्ञा etc using 1.4.23 etc then assign विभक्ति: in 2.3 उपपद-विभक्ति: directly assign विभक्ति: in 2.3 कारक-विभक्ति: बलीयसी September 8, 2010 ॐ गीता 16.3 - अभि is used as a कर्मप्रवचनीय: - based on that सम्पदम् दैवीम् gets the द्वितीया by 2.3.8 1.4.88 gives अप, परि used in the sense of वर्जने the कर्मप्रवचनीयसंज्ञा भवात् प्रभृति आरभ्य वा सेव्य: हरि: - भाष्यप्रयोगात् On basis of 2.1.12, in connection with बहिस् we can use पञ्चमी सङ्गात् etc in गीता 2.62 use 1.4.30 (कारणम्, हेतु:) then 2.3.28 September 15, 2010 ॐ अव्यय-संज्ञा 1.1.37-41 निपातसंज्ञा (1.4.56-97) is a subset of अव्ययसंज्ञा प्रादय: 1.4.58 उपसर्ग-संज्ञा 1.4.59 गति-संज्ञा 1.4.60-79 उपसर्गार्थ-चन्द्रिका - चारुदेव-शास्त्री उद् + स्थानम् = उत् + स्थानम् 8.4.55 = उत् थ् थानम् 8.4.61, 1.1.50, 1.1.54 = उत्थानम् 8.4.65 / उत्थ्थानम् - गीता 4.7 8.4.65 हल्+झर्+सवर्णझर् दा + घञ् = दाय् अ 7.3.33, 1.1.46 आ दा + क (अ 1.3.8) 3.1.136 = आद् अ 6.4.64 दायस्य आद: = दायाद: दुस् + प्र + आप् + खल् (अ) 2.2.19, 3.1.92, 3.3.126, 3.4.70 दु: 8.2.66, 8.3.15 + प्राप = दुष्प्राप 8.3.41 अब्धि: 3.3.93, 6.4.64 भयाद् 2.3.25, रणाद् 1.4.24 वा., 2.3.28 प्र + काशि (3.1.26) शप् + ति = प्र काशे + अ ति 7.3.84 = प्र काश् अय् अ ति 6.1.78 उपस्थिता 3.4.72 active, 7.4.40 (उप + स्था + क्त = उपस्थित) प्र + वृत् + णिच् (इ) 3.1.26 = प्रवर्ति 7.3.86, 1.1.51 who/what हेतु:, who/what is the अणि-कर्ता, अणि-अवस्था, check 1.4.52,53 2.4.18 वा. - adverbs - neuter, accusative September 22, 2010 ॐ प्र + आप् + क्त्वा 3.4.21 = प्र + आप् + ल्यप् (य 1.3.8, 1.3.3) 7.1.37 समानकर्ता = य: (जन:) उत्तरवर्तिनी क्रिया = करोति दुस् 2.4.82 प्र आप् खल् (अ 1.3.8, 1.3.3) 2.2.19, 3.1.92, 3.3.126 = दु:प्राप 8.2.66, 8.3.15 = दुष्प्राप 8.3.41 If we have a ष् preceded by इ or उ, followed by क्, ख्, प् , फ् - think of 8.3.41 by 3.4.70 - खल् is used only in the passive नरस्य भाव: = नरत्वम् 5.1.119 नर + ङस् + त्व 5.1.119 = नरत्व 1.2.46, 2.4.71 1.1.37-41 अव्यय-संज्ञा by 1.1.40 प्राप्य gets अव्यय-संज्ञा मुह् + क्त (त 1.3.8) 3.2.102, 1.1.26 = no इडागम: because 7.2.45, 7.2.15 = मुढ् + त 8.2.31 (8.2.33 not used) = मुढ् + ध 8.2.40 = मुढ् ढ 8.4.41 = मु ढ 8.3.13 = मूढ 6.3.111 अप् in गीता 7.8, 2.70, 2.23 अब्धि 3.3.93, 8.2.39 अप् + शस् + धा + कि (इ 1.3.8) = अप् धि 6.4.64, 1.1.52, 1.2.46, 2.4.71 = अब्धि 8.2.39 अणि-अवस्था - चिन्तामणि: अब्धौ पतति चिन्तामणिम् - द्वितीया विभक्ति: 1.4.52 कर्म-संज्ञा, 2.3.2 द्वितीया विभक्ति: लभ् + त = लभ् + ध 8.2.40 = लब्ध 8.4.53 पत् णिच् (इ 1.3.7, 1.3.3) 3.1.26 = पाति 7.2.116 धातु-संज्ञा 3.1.32 पाति + शप् (अ) + तिप् = पाते अ ति 7.3.84 = पातय् अति 6.1.78 1.3.88 doesn't apply 2.3.25 पञ्चमी used in प्रमादात् भी + णिच् = भै + इ (1.3.7, 1.3.3) 7.2.115 = भायि 6.1.78 भायि शप् सिप् = भाये अ सिप् 7.3.84 = भाययसि 6.1.78 = भाययहि 3.4.87 = भायय 6.4.105 - by 1.3.88 परस्मैपदम् तस्करान्, शिशून् get कर्मसंज्ञा 1.4.52 and 2.3.2 द्वितीया विभक्ति: हेतुभये - 1.3.68, 6.1.56, 7.3.40 भी + णिच् (इ 1.3.7, 1.3.3) = भीष् इ 7.3.40 (6.1.56 was optionally not applied) = भीषि भीषि + शप् + त = भीषि + शप् + ते 3.4.79 = भीषयते 7.3.84, 6.1.78 September 29, 2010 ओ३म् भीषयते/भापयते भी + णिच् 3.1.26 = भा + इ (1.3.7, 1.3.3) 6.1.56, 1.1.52 = भापि 7.3.36 - गीता 1.21 भापि + शप् + त 3.1.32, 3.1.68 = भापयते 7.3.84, 6.1.78, 3.4.79 आकारादेशाभावपक्ष: भीषि 7.3.40 When not हेतुभये भी + णिच् = भै + इ 7.2.115 = भायि - takes परस्मैपदम् affix who/what हेतु:, who/what is the अणि-कर्ता, अणि-अवस्था, check 1.4.52,53; check 1.3.86-89 उद् पद् + णिच् 3.1.26 = उत् पादि 7.2.116, 8.4.55 हेतु: = प्रमाद: अणि-कर्तृ = दुःखम् अणि-अवस्था = दुःखम् उत्पद्यते 1.4.52 applies because उत्पद् is अकर्मक: - by 2.3.2 दुःखम् gets द्वितीया 1.3.74 applies - so either पदम् can be used 7.2.82-83 only 2 special rules for आन-प्रत्यय: आस् + लँट् 3.2.123 = आस् + शानच् 3.2.124, 1.4.100 = आस् + ईन 7.2.83, 1.1.54 = आसीन अणि-अवस्था = वयम् उत्तिष्ठाम: 1.3.88 - only परस्मैपदम् वि सृज् + क्त no 6.1.58 because we have कित्-प्रत्यय: = विसृष्ट 8.2.36, 8.4.41 उद् + स्थापयति 3.1.26, 7.3.36 = उत् थ्थापयति 8.4.55, 1.1.54, 8.4.61, 1.1.50 = उत्थापयति 8.4.65 (हल् + झर् + सवर्णझर्) 1.4.52 applies because उत्स्था is अकर्मक: - by 2.3.2 अस्मान् gets द्वितीया अश् - परस्मैपदी - गीता 5.8, 9.27 अश् - आत्मनेपदी - गीता 13.13, 6.28, 5.21 अहम् गृहम् गत्वा किम् अशिष्यामि । 1.4.52 applies because we have अश् in प्रत्यवसानार्थे 1.3.87 because of निगरणार्थे only परस्मैपदम् गम् + णिच् 3.1.26 = गमि 7.2.116, 6.4.92 (using गण-सूत्रम् - ... अमन्ता: धातव: मित:) गमि त्वा = गमि इत्वा 7.2.35 = गमे इत्वा 7.3.84, 1.2.18 - stops 1.1.5 = गमयित्वा 1.2.1-26 कित्/ङित् अश् + णिच् = आशि 7.2.116 आशि इस्य सि 3.1.32, 3.1.33, 7.2.35 = आशयिष्यसि 7.3.84, 6.1.78, 8.3.59 उत्प्लावयाम: 1.3.87, 7.2.115, 6.1.78 शाखा: - कर्म-संज्ञा/द्वितीया 1.4.52, 2.3.2 October 6, 2010 ओ३म् राजन् + ङीप् (ई 1.3.3, 1.3.8) 4.1.5 = राज् नी 6.4.134 = राज् ञी 8.4.40 जन् + णिच् (इ 1.3.3, 1.3.7) 3.1.26 = जानि 7.2.116 = जनि 6.4.92 (गण-सूत्रम् " जनी....."), 3.1.32 who/what हेतु:, who/what is the अणि-कर्ता, अणि-अवस्था, check 1.4.52,53; check 1.3.86-89 अणि-अवस्था: पुत्र: अजायत 1.4.52 because जन् is an अकर्मक-धातु: by 1.3.86 only परस्मैपदम् After 8.2.66 immediately check 6.1.113, 114 ह्री + णिच् 3.1.26 = ह्रीप् इ 7.3.36, 1.1.46 = ह्रेपि 7.3.86 (पुगन्तत्वात् गुण:) ह्री + लँट् = ह्री + शप् + तिप् 3.4.78, 3.1.68 = ह्री + ति 2.4.75, 1.1.61 = ह्री + ह्री + ति 6.1.10 = हि + ह्री ति 7.4.59, 7.4.60 = झि ह्री ति 7.4.62 = जिह्रेति 7.3.84, 8.4.54 तृषार्तौ + अतिथी = तृषार्तावतिथी 6.1.78 आर्त: - गीता 7.16 आ + ऋत 3.2.102 = आर्त 6.1.91 पा (पाने - भ्वादिगणे) + णिच् 3.1.26 = पाय् + इ 7.3.37 - 1.3.89 negates 1.3.87 go back 1.3.74 पीङ् (पाने - दिवादिगणे) + णिच् = पायि 7.2.115, 6.1.78 - 1.3.87 पायय + यास् मस् 3.4.103 = पायय ईय्मस् 7.2.80 = पायय ईमस् 6.1.66 = पाययेम 6.1.87, 3.4.99 अणि-अवस्था - अतिथी जलम् पिबेताम् पाययेम 1.3.89 stops 1.3.87 - could have also had पाययेमहि अतिथी - कर्मसंज्ञा 1.4.52 because प्रत्यवसानार्थ-धातु: किम् + अम् 4.1.2 = किम् 7.1.23, 1.1.63 stops 7.2.103 कर्मन् + अम् = कर्मन् 7.1.23 = कर्म 8.2.7 अकारान्त-प्रथमा/द्वितीया-एकवचन-रूपम् then नपुंसक-"अन्"अन्त-प्रातिपदिकम् गीता examples - कर्मन्, जन्मन्, वर्त्मन्, धामन्, ब्रह्मन् कारि (7.2.115, 1.1.51) इतुम् = कारे इतुम् 7.3.84 = कारयितुम् 6.1.78 तुमुँन् - 3.3.10 (भविष्यति) , 3.3.158, 3.4.65 शक् + स्य + सि 3.1.33 = शक् ष्यसि 8.3.59 न क: अपि जन: इदम् कर्म कर्तुम् शक्ष्यति । - अणि-अवस्था केन 2.3.18, कम् 1.4.53, 2.3.2 October 13, 2010 वा + णिच् 3.1.26 = वापि 7.3.36 वायुम्, नदीम् 1.4.52, 2.3.2 1.3.87 gives परस्मैपदम् ending for वापयति, वाहयति रोहि/रोपि 7.3.43 विपद् 3.3.94 वा. अणि-अवस्था - त्वम् अध्वानम् द्रक्ष्यसि दृश् + स्य + सिप् 3.1.33 = दृअश् स्यसि 6.1.58, 1.1.47 = द्रश् स्यसि 6.1.77 = द्रष् स्यसि 8.2.36 = द्रक्स्यसि 8.2.41 = द्रक्ष्यसि 8.3.59 दृशेश्च - वार्त्तिकम् under 1.4.52 in the कौमुदी अनुकूल: वायु: तव नावम् (1.4.52, 2.3.2) सागरम् तारयेत् (1.3.87)| तस्य पराक्रम: तेन यश: आर्हयत् 1.4.52 has to be extended as per शिष्ट-प्रयोग: अणि-अवस्था - भगवत: सन्निधौ/समक्षम् वेपे/कम्पे मम पापानि माम् 1.4.52, 2.3.2 भगवत: सन्निधौ/समक्षम् वेपयन्ति/कम्पयन्ति 1.3.88 भी + लँङ् = भी + शप् + मिप् 3.4.78, 3.1.68 = भी + मिप् 2.4.75, 1.1.61 = भी + अम् 3.4.101 = भि + भी + अम् 6.1.10, 7.4.59 = अ भि भे अम् 6.4.71, 7.3.84 = अबिभयम् 6.1.78, 8.4.54 भी + णिच् 3.1.26 = भायि 7.2.115, 6.1.78 त्वम् तव महता असिना माम् 1.4.52, 2.3.2 अभायय: क्री + णिच् 3.1.26 = क्रै + इ 7.2.115 = क्रा + इ 6.1.48 = क्रापि 7.3.36 अहम् त्वया no 1.4.52/53 बहून् ग्रन्थान् विक्रापयिष्यामि/ष्ये यान् जनान् राजा प्रसादे न्यरुणत् 3.4.78, 3.4.100, 3.1.78, 1.1.47, 6.4.71, 6.1.68, 8.2.39, 8.4.2, 8.4.56 ते दासै: सह शायिता: 6.4.52 । शी + क्त 3.2.102 = शी इत 7.2.10 does not apply = शे इत 1.2.19 - therefore no 1.1.5 = शयित विश् + णिच् = वेशि 7.3.86, 3.1.32 जनान् 1.4.52 प्रवेशय 1.3.87 । रमि 7.2.116, 6.4.92 October 20, 2010 अणि-अवस्था - बालका: क्रीडनात् विरमन्ति 1.3.83 । वार्त्तिकम् on 1.4.24 जुगुप्साविरामप्रमादार्थनाम् उपसङ्ख्यानम्। Then 2.3.28 gives पञ्चमी in क्रीडनात् बालकान् 1.4.52, 2.3.2 क्रीडनात् 1.4.24, 2.3.28 विरमय 1.3.88, 3.4.87, 6.4.105 In माधवीया धातु-वृत्ति: after the लकार-प्रक्रिया then सन् (desiderative 3.1.7), यङ् (frequentative 3.1.22), णिच (causative 3.1.26) - as per the order of the अष्टाध्यायी अखिलम् दिनम् अध्यैयि इ | अ० अनिट् आ० | इङ् अध्ययने | नित्यमधिपूर्वः २. ४१ || इ | अ० अनिट् प० | इक् स्मरणे | अयमप्यधिपूर्वः २. ४२ || इ | अ० अनिट् प० | इण् गतौ २. ४० || इक् स्मरणे is not used much. अध्यैयि = अधि + इ + इ 3.4.78, 3.1.68, 2.4.72 = अधि + आ + (इ + इ) 6.4.72 = अधि + आ + इय् इ 6.4.77, no गुण: 1.2.4 = अधि ऐयि 6.1.90 इ + णिच् 3.1.26 = आ 6.1.48 इ = आपि 7.3.36 अधि + आ + आपि + शप् (अ) + त् 3.4.78, 3.4.100, 6.4.72, 3.1.68 = अध्यापयत् 7.3.84, 6.1.78 गुरु: माम् 1.4.52, 2.3.2 अखिलम् दिनम् 2.3.5 अध्यापयत् 1-3-61 म्रियतेर्लुङ्‌लिङोश्च । नियमार्थम् सूत्रम्, अनुवृत्ति: of शित: तदिति परोक्षे विजानीयात् - भैमी व्याखया 1.587, Antoine pp 113 एष:/अयम्/असौ/स: मरिष्यति । एते/ इमे/ अमी/ ते एतम्/इमम्/अमुम्/तम् 1.4.52, 2.3.2 मारयेयु: 1.3.88 यदि एते/ इमे/ अमी/ ते एतम्/इमम्/अमुम्/तम् अविरतम् उत्तपेयु: तर्हि नेता अध्वानम् न अजानात् 7.3.79 वयम् ग्रामात् ग्रामम् आटाम - अणि-अवस्था अस्मान् 1.4.52, 2.3.2 च ग्रामात् ग्रामम् आटयत् 1.3.87 अणि-अवस्था - तव भ्राता अद्भि: पञ्च कलशान् पूरयति 3.1.25 | पूरि 3.1.25 + णिच् 3.1.26 = पूरि 6.4.51 भ्रात्रा 2.3.18 (no 1.4.52-53) अद्भि: पञ्च कलशान् पूरय/पूरयस्व 1.3.74 शाखा: अनमन् फलानि च अपतन् - अणि-अवस्था वायु: शाखा: 1.4.52, 2.3.2 अनमयत् 1.3.87-88? फलानि 1.4.52, 2.3.2 च अपातयत् 1.3.87 त्वाम् द्वेष्मि द्विष् + णिच् 3.1.26 = द्वेषि 7.3.86 तव आचार:/आचरणम् मया 2.3.18 (no 1.4.52-53) त्वाम् द्वेषयति/द्वेषयते 1.3.74 षदॣ 6.1.64 विषीदसि 7.3.78, 8.3.59, 8.3.111, 8.3.66 किम् त्वाम् 1.4.52, 2.3.2 विषादयति 1.3.88 आश्वसे: - गणकार्यम् अनित्यम् - see धातु-वृत्ति: देशस्य श्री: त्वाम् 1.4.52, 2.3.2 आश्वासयेत् 1.3.88 सन् 3.1.7, 6.1.9, 1.2.8-10, 7.4.79, 7.2.12 scan 7.2.36-75 Also 6.4.16-17, 7.4.54-57 October 27, 2010 ओ३म् Also 6-4-16,17 and 7-4-54 to 57 and 1-3-57 t0 59, 62, 92, 93 1-2-26 The सन्-प्रत्यय: of 3-1-5, 6 does not get the आर्द्धधातुक-संज्ञा. Neither does णिच् of 3.1.21 सार्वधातुक/आर्द्धधातुक-प्रत्यय: - 7-3-84,86 then 1-1-5 then 1-2-1 to 26 वलादि-आर्द्धधातुक-प्रत्यय: then 7-2-35 and then check 7-2-10 अभ्यास: 6-1-9 then 7-4-54 to end of 7-4 1-3-78 as default परस्मैपदम् in the active voice. 1-3-13 only आत्मनेपदम् in the passive For सन्-प्रत्यय: 1-3-62, 1-3-57 to 59, 1-3-92, 93 Central point of the सन्-प्रक्रिया is the इड्-व्यवस्था because 1-2-9, 10 as well as 6-4-16, 17 as well as 7-4-54 to 57 depend on whether इट् has come or not. कित्-विधानम् 1-2-8 to 10, 26 दीर्घ-विधानम् 6-4-16, 17 विशेष-अभ्यास-कार्याणि 7-4-54 to 57, (all connect to 7-4-58), 7-4-79 In the अभ्यास: of a सन्-प्रयोग: the अच् can only be इकार:/उकार: अवर्ण: - 7-4-79 इकार: इवर्ण: - 7-4-59 इकार: उवर्ण: - 7-4-59 उकार: ऋवर्ण: - 7-4-66, 1-1-51, 7-4-60, 7-4-79 इकार: ऌकार: - 7-4-66, 1-1-51, 7-4-60, 7-4-79 इकार: एकार:/ऐकार: - 7-4-59, 1-1-48 इकार: ओकार:/औकार: - 7-4-59, 1-1-48 उकार: 7-2-35 as a starting point every धातु: is सेट् 7-2-10 इण्-निषेध: 7-2-44 to 51 इड्-विकल्प: सनि - 7-2-12 (निषेध:), 7-2-41 (विकल्प:), 7-2-49 (विकल्प:), 7-2-58 (विधानम्), 7-2-59, 60 (निषेध:), 7-2-74, 75 (विधानम्) In the धातु-पाठ: "वृत्" marks the end of a section 3-2-168 प्रत्यय: उ: November 3, 2010 ओ३म् तन् + सन् (स) 3-1-7 = 7-2-49 वा. इड्-विकल्प: इट्-पक्षे - तन् इस = तनिस 3-1-32 तन् तनिस = तितनिस 7-4-60, 7-4-79 = तितनिषति 8-3-59 इडभावपक्षे - तितन्स, तितान्स 6-4-17 = तितंसति, तितांसति 8-3-24 स्था स 6-1-64, 3-1-7 = स्थास् स्थास 6-1-9 = थिस्थास 7-4-61, 7-4-59, 7-4-79 = तिष्ठासति 8-3-59, 8-4-41, 8-4-54 सृज्स् + सृज्स = सृ सृज्स 7-4-60 = सिसृज्स 7-4-66, 1-1-51, 7-4-60, 7-4-79 सिसृष्सते 8-2-36 = सिसृक्सते 8-2-41 = सिसृक्षते 8-3-59 1-2-10 stopped 6-1-58 मृस 3-1-7 = मॄस 7-2-10, 12, 1-2-9, 6-4-16 = मुर्स 7-1-102, 1-1-51 मुर्स् + मुर्स 6-1-9 = मुमूर्षति 7-4-60, 8-2-77, 8-3-59, 1-3-62 तॄ - इडभावपक्षे 7-2-41 - तॄस 3-1-7 = 1-2-9, 1-1-5 stops गुण: of 7-3-84 तिर्स 7-1-100, 1-1-51 = तिर्स् तिर्स 6-1-9, 6-1-1 = तितिर्स तितिर्स शप् तिप् 3-2-123, 3-4-78, 3-1-68 = तितिर्सति 6-1-97 = तितीर्षति 8-2-77, 8-3-59 इट्-पक्षे 7-2-41 - तॄइस 3-1-7, 7-2-41 = तरिस 7-3-84 (no 1-2-9), 1-1-51 तितरिषति 7-4-60, 7-4-79, 8-3-59 third form तितरीषति 7-2-38 पिपृच्छिषति प्रच्छ् इस 7-2-75 then 1-2-8, 6-1-16, 7-4-66, 1-1-51, 7-4-79, 8-3-59 November 10, 2010 ओ३म् http://www.language.brown.edu/Sanskrit/vyakarana/dhatupatha/ धातु-वृत्ति: pp 644 not a typo तनु is स्वरितेत् - उभयपदी तितनिषते, तितंसते, तितांसते 7-2-74 includes ऋ स्मिङ् पूङ् ऋ अञ्जू अशू ऋ + सन् (स 1-3-3) = ऋइस 7-2-74 = अर् इस 7-3-84 (not 1-2-9), 1-1-51 = अरिस = अ रिस् रिस 6-1-2, 6-1-9 = अरिरिस 7-4-60 = अरिरिषति 8-3-59 1-1-59 did not come in because 6-1-9 सन्यङो: षष्ठ्यन्तम् कॄ + इस 3-1-7, 7-2-75 = करिस 7-3-84 (later rule compared to 7-1-100) = कर् करिस 6-1-9 = चिकरिषति 7-4-60, 7-4-62, 7-4-79, 8-3-59 अत्र अपि केचित् 7-2-38 वॄतो वा - इति दीर्घत्वम् इच्छन्ति - चिकरीषति कृ + स = कॄस 7-2-12, 1-2-9 (stops 7-3-84), 6-4-16 किर्स 7-1-100, 1-1-51 = किर्स् किर्स 6-1-9 = चिकिर्स 7-4-60, 7-4-62 चिकीर्षु: 3-2-168, 6-4-48, 8-2-77, 8-3-59 दिधरिषते 7-2-75, no 1-2-9, 7-3-84, 1-1-51, 6-1-9, 7-4-60, 7-4-79, 8-3-59, 8-4-54 प्रच्छ् इस 7-2-75 then 1-2-8, 6-1-16 = पृच्छिस = पिपृच्छिषति 6-1-9, 7-4-60, 7-4-66, 1-1-51, 7-4-60, 7-4-79, 8-3-59 स्मिइस 7-2-74 = स्मेइस 7-3-84 (no 1-2-9) = स्मयिस 6-1-78 = सिस्मयिषते 6-1-9, 7-4-60 (no 61 because खय् is not there), 7-4-79, 8-3-59 वृत् or वृध् - विवृत्सति same form (in the latter case 8-4-55 खरि च applies) 1-2-10 applied to stop 7-3-86 विवर्तिषते 7-2-59, 7-3-86 (no 1-2-10) चिकॢप्सति (1-2-10 applies), चिकल्पिषते (1-2-10 does not apply) 7-4-66 applies here, 1-1-51, 7-4-60, 7-4-62, 7-4-79 संजिगंसते। 1-3-29 November 17, 2010 ओ३म् अनुवृत्ति: of "दीर्घ:" goes from 6-3-111 to 6-4-18 उपधा-दीर्घ-विधानम् 6-4-7 to 18 द्रु + स 3-1-7 = द्रूस 6-4-16 = द्रूस् द्रूस 6-1-9 = दुद्रूस 7-4-59, 7-4-60, 3-1-32 दुद्रूषति 8-3-59 Examples of 8-4-46 अचो रहाभ्यां द्वे । - आर्द्धधातुके, वार्त्तिकम्, पार्त्थ, कर्म्म अधि + इ + स 3-1-7 = अधि + गम् + स 2-4-48 = अधि + गाम् स 6-4-16 = अधि + गाम्स् गाम्स 6-1-9 = अधि + जि गाम्स 7-4-59, 7-4-60, 7-4-62, 7-4-79 अधि जिगाम्सते 1-3-12, 1-3-62 = अधि जिगांसते 8-3-24 हन् + स 3-1-7 = हान् स 7-2-10, 6-4-16 = हान्स् हान्स 6-1-9 = झिहान्स 7-4-59, 7-4-60, 7-4-62, 7-4-79 = झिघान्स 7-3-55 जिघांसति 8-3-24, 8-4-54 मुमुदिस 3-1-7, 7-2-35 मुमुदिषते, मुमोदिषते 1-2-26 7-4-54 to 57 is referred to in 7-4-58 आप् + स 3-1-7 = ईप्स 7-4-55, 58 November 24, 2010 ओ३म् गम् + सन् 3-1-7 = गम् + इस 7-2-58, 1-3-3 = जिगमिस 6-1-9, 7-4-60, 7-4-62, 7-4-79 = जिगमिषति 8-3-59 चि + स 3-1-7 = चीस 7-2-10, 1-2-9, 1-1-5, 6-4-16 = चिचीस 6-1-9, 7-4-60, 7-4-59 = चिचीस / चिकीस 7-3-58 = चिचीषति / चिकीषति 8-3-59 जि + स 3-1-7 = जीस 7-2-10, 1-2-9, 1-1-5, 6-4-16 = जिजीस 6-1-9, 7-4-60, 7-4-59 = जिगीस 7-3-57 = जिगीषति 8-3-59 दा + स 3-1-7 = दिस्स 7-2-10, 1-1-20, 7-4-54 = दित्स 7-4-49, 7-4-58 = दित्सति / दित्सते 1-3-72, 1-3-62 पूर्ववत् धित्सति/धित्सते पिस्त्स 7-2-49 (इडभावपक्षे) 7-4-54, 7-4-58 = पित्सति 8-2-29 पत् इस 7-2-49 (इट्-पक्षे) = पिपतिषति 6-1-9, 7-4-60, 7-4-79, 8-3-59 पिस्द्स 7-2-10, 7-4-54, 7-4-58 = पित्सते 8-2-29, 8-4-55 अकर्मक: मुच् + स = मोच् स 7-4-57, 58 = मोक्षते 8-2-30, 8-3-59, 1-3-13 मुमुक्षते 1-2-10, 6-1-9 (no 7-4-58), 8-2-30, 8-3-59, 1-3-13 सकर्मक: मुमुक्षति 1-2-10, 6-1-9 (no 7-4-58), 8-2-30, 8-3-59 लिस् भ् स 7-4-54, 58 = लिप्सते 8-2-29, 8-4-55 शिस् क् स 7-4-54, 58 = शिक्षति 8-2-29, 8-3-59 / विद्यासु शिक्षते 1-3-21 वा. ज्ञा स 7-2-10 = जिज्ञास 6-1-9, 7-4-60, 7-4-59, 7-4-79 = जिज्ञासते 1-3-57 दृश् स 7-2-10 = दिदृश् स 1-2-10, 6-1-9, 7-4-60, 7-4-66, 1-1-51, 7-4-60, 7-4-79 = दिदृक् सते 8-2-36, 8-2-41 = दिदृक्षते 8-3-59, 1-3-57 शुश्रूषते 7-2-10, (7-2-12,) 1-2-9, 6-4-16, 6-1-9, 7-4-60, 7-4-59, 8-3-59, 1-3-57 सुस्मूर्षते 1-3-57 rest of it same as for "मृ" December 1, 2010 ओ३म् The सन्-प्रत्यय: of 3-1-5, 3-1-6 does not get the आर्धधातुक-सञ्ज्ञा, because we don't have धातो:। Hence it cannot take an इडागम: and it also cannot cause गुण:। कित् + स 3-1-5 (स्वार्थे न तु इच्छायाम्) चिकित्सति 6-1-9, 7-4-62, 7-4-60 तिज् स 3-1-5 = ति तिज्स 6-1-9, 7-4-60 = तितिक्षते 1-3-12, 1-3-62, 8-2-30, 8-3-59, 8-4-55 गुप् स 3-1-5 = जुगुप्स 6-1-9, 7-4-60, 7-4-62 = जुगुप्सते 1-3-12, 1-3-62 बध् + स 3-1-6 = बध् स् बध्स 6-1-9 = ब बध्स 7-4-60 = बीबध्स 7-4-79, 3-1-6 = बीभध्सते 1-3-12, 1-3-62, 8-2-37 = बीभत्सते 8-4-55 मान् स 3-1-6 = मिमान्स 6-1-9, 7-4-60, 7-4-59, 7-4-79 = मीमांसते 3-1-6, 1-3-12, 1-3-62, 8-3-24 बुभुक्ष + उ 3-2-168 = बुभुक्षु 6-4-48, 1-2-46 बुभुक्ष + अ 3-3-102 = बुभुक्ष् + अ 6-4-48 = बुभुक्षा 4-1-4, 1-3-7, 1-3-3, 6-1-101 December 8, 2010 ओ३म् 2-3-50 to 2-3-73 (2-3-65 is very important), 2-3-26, 2-3-27, 2-3-30, 2-3-34, 2-3-38 to 2-3-41 - 32 rules कर्मादीनापि संबन्‍धमात्रविवक्षायां षष्‍ठ्येव । प्रतिपदविधाना च षष्ठी न समस्यते इति वक्तव्यम्। 2-2-10 वार्त्तिकम्। मुने: 2-3-50 2-3-65 Agent or object of a verb which has a कृत्-प्रत्यय: takes षष्ठी। Main exception 2-3-69 गीता 1-2 think of 2-3-65, 2-3-69, 2-3-2 गीता 11-34 जेता could be with प्रत्यय: "तृन्" then 2-3-69 will stop 2-3-65 then 2-3-2 to justify सपत्नान्। प्री + क (अ) 3-1-135 = प्रिय् अ 1-1-5, 6-4-77, 1-2-46 then add सुँ by 4-1-2 राज्ञ: 2-3-65 December 15, 2010 ओ३म् 2-3-30 अतसर्थ-प्रत्यया: 5-3-27 to 5-3-41 आयत् + क्त (त) = आयत्त 7-2-14 to 7-2-34 इण्निषेध: निष्ठायाम् - also - 7-2-11 अभि + ज्ञा + क (अ 1-3-8) 3-1-136 = अभि + ज्ञ् + अ 6-4-64 गीता 18-55 तस्य/तेन तुल्य: 2-3-72 गीता 6-19 सूत्रम् 2-3-72 उपरि 2-3-30, 5-3-31 अधर + असिँ (अस्) 5-3-39 = अध् अस् 1-1-38 अव्ययम् 2-3-30, 5-3-39 पश्चात् 2-3-30, 5-3-32 पुरस् 5-3-39 extend that to अग्रे then use 2-3-30 पुरस् 5-3-39 extend that to समक्षम् then use 2-3-30 or use 2-3-34 कृते extend 2-3-26 परत:, परस्तात् 5-3-29, 2-3-30 पुरस्, पुरस्तात् 5-3-39, 5-3-40, 2-3-30 अधस्तात् 5-3-40, 2-3-30 उपरिष्टात् 5-3-31, 2-3-30 अग्रत: 5-4-44 वा. (सार्वविभक्तिक: तसिँ) = अग्रे in the meaning of पुरस् hence use 2-3-30 राज्ञ:, मम 2-3-34 पार्श्वे 2-3-36 संवत्सरस्य त्रि: 5-4-18, 2-3-64 2-3-38 might have to be extended - may not always be "in spite of", "disregarding" मुने: आगतस्य 2-3-50 - maybe 2-3-38 December 22, 2010 ओ३म् 2-3-30 अतसर्थ-प्रत्यया: 5-3-27 to 5-3-41 लाघवानुरोधेन अस्तात्यर्थेति नोक्तम् - तत्त्वबोधिनी टीका। अर्थेन नित्यसमासवचनं सर्वलिङ्गता च वक्तव्या। 2.1.36 वा. प्रवर्तनार्थम् = प्रवर्तनाय इदम् हृ + सन् (स) 3-1-7 then 1-2-9 = हॄस 6-4-16 = हिर्स 7-1-100, 1-1-51 = हिर्स् हिर्स 6-1-9 = झिहिर्स 7-4-60, 7-4-62 = जिहीर्षन्ति 8-2-77, 8-3-59, 8-4-54 चिकित्स + ण्वुल् 3-1-133 (अक 7-1-1) = चिकित्स् 6-4-48 + अक 2-4-18 वा. adjectives can be used as adverbs in neuter in accusative singular - example गीता 5-6 दु:खम् मातृ + सुँ = मातन् + स् 7-1-94, 1-1-53, 1-3-2, 1-3-3 = माता 6-4-8, 6-1-68, 8-2-7 नि + युज् + लँट् (ल् 1-3-2, 1-3-3) = युज् + ते 3-4-78, 3-4-79 = यु + न ज् ते 3-1-78, 1-1-47 = यु न् ज् ते 1-2-4, 6-4-111 = युन् ग् ते 8-2-30 = युं ग् ते 8-3-24 = युङ्क्ते 8-4-55, 8-4-58 रम् + णिच् (इ 1-3-7, 1-3-3) 3-1-26 = रामि 7-2-116 = रमि 6-4-92 (गण-सूत्रम् in the धातु-पाठ: " ...अमन्ता: मित:") then 3-1-32 रमि + शप् (अ 1-3-8, 1-3-3) + तिप् (ति 1-3-3) = रमय् अ ति 7-3-84, 6-1-78, 1-3-88 अपनीय 3-4-21, 7-1-37 दिश् (दिश् + क्विँन् 3-2-59) + सुप् (सु 1-3-3) = दिष् + सु 8-2-36 = दिड् सु 8-2-39 = दिग् + सु 8-2-62 = दिक् षु 8-3-59, 8-4-55 ह्रेष् + शप् + शानच् 3-2-124 = ह्रेष् अ आन 1-3-8, 1-3-3 = ह्रेष् अ म् आन 7-2-82 ह्रेषमाणा: 8-4-2 भु भुज् स 3-1-7, 7-2-10, 1-2-10, 6-1-9, 7-4-60 = बुभुक् षन्ते 1-3-66, 1-3-62, 8-2-30, 8-3-59, 8-4-54, 8-4-55 परेषाम् 7-1-52, 7-3-103, 8-3-59 लभ् स 3-1-7 = लिस् भ् स 7-4-54, 7-4-58 = लिप्सन्ते 8-2-29, 8-4-55, 1-3-62 नति 3-3-94, 6-4-37 रुरुत्सन्ति 3-1-7, 7-2-10, 1-2-10, (1-1-5 stops 7-3-86), 8-4-55 युयुध्स 3-1-7, 7-2-10, 1-2-10, (1-1-5 stops 7-3-86) युयुध्स + उ 3-2-168 = युयुध्स् + उ 6-4-48 युयुत्सव: 7-3-109, 8-4-55 December 29, 2010 ओ३म् गीता 11-39 सहस्रकृत्व: 5-4-17 कृत्वसुँच्-प्रत्यय:। दृश् + सन् (स 1-3-3) 3-1-7 = दृश् + स 7-2-10, 1-2-10, 1-1-5 stops 7-3-86 = दि दृश् + स 6-1-9, 7-4-60, 7-4-66, 1-1-51, 7-4-60, 7-4-79 दि दृश् + स + थास् (से 3-4-80) 1-3-57 = दि दृश् + स + शप् (अ 1-3-8, 1-3-3) + से = दिदृश् ससे 6-1-97 = दिदृष् ससे 8-2-36 = दिदृक् ससे 8-2-41 = दिदृक् षसे 8-3-59 ष्णा becomes स्ना 6-1-64 सिस्नास 7-2-10, 7-4-59, 7-4-60, 7-4-79 सिस्नास + शप् (अ) + अन्ति = सिष्णासन्ति 6-1-97 (twice), 8-3-59, 8-4-1 गच्छन्तु 3-4-86, 7-3-77, 6-1-73, 8-4-40 भू यास् स्त् 3-4-116 stops 3-1-68, 3-4-100, 3-4-104, 3-4-107 then 8-2-29 twice = भू यात् शान्ति 6-4-15, 8-3-24, 8-4-58 आप् नु यास् स् त् 3-4-100, 3-4-103, 3-4-107 use 7-2-79 शान्त: 7-2-56, 7-2-15, 6-4-15, 8-3-24, 8-4-58 मुच्येत 3-1-67, 1-1-5 stops 7-3-86, 1-3-13, 3-4-78, 3-4-102, 7-2-79, 6-1-66, 6-1-87 मुच् + णिच् 3-1-26 = मोचि 7-3-86 मोचयेत् 3-4-78, 3-4-100, 3-1-68, 7-3-84, 6-1-78, 3-4-103, 7-2-80, 6-1-66, 6-1-87, 1-4-52, 1-3-88 दित्ससि 1-1-20, 7-4-54, 7-4-58, 7-4-49 मे (मह्यम्) 1-4-32, 2-3-13 त्रिभी रूप्यै: 8-2-66, 8-3-14, 6-3-111 पितृ + अम् = पितरम् 7-3-110, 1-1-51, no 6-4-11 सृ + सन् (स) 3-1-7 then 1-2-9 = सॄस 6-4-16 = सिर्स 7-1-100, 1-1-51 = सिर्स् सिर्स 6-1-9 = सिसिर्स 7-4-60 = सिसीर्षति 8-2-77, 8-3-59 विवच् स 6-1-9, 7-4-60, 7-4-79 then 3-1-32 विवच् स इत 3-2-102, 7-2-35 = विवच् सित 6-4-48 विवक्षितम् 8-2-30, 8-3-59 ते किं विवक्षन्ति / विवदिषन्ति यदि जिगमिषसि (7-2-58) तर्हि त्वां नावरोत्स्यामि। (रुध् + लृँट्) 7-3-86, 8-4-55 January 5, 2011 ओ३म् कथम् जना: धनम् प्रेप्सन्ति (6-1-97 twice) इति अवगन्तुम् न शक्नोमि। कथं जना धनं प्रेप्सन्तीत्यवगन्तुं न शक्नोमि। आप् स (3-1-7, 1-3-3) , 7-2-10 = ईप्स 7-4-55, 7-4-58 दित्सन्ति 1-1-20, 7-4-54, 7-4-58, 7-4-49 ये जना: मूल्यम् दित्सन्ति ते प्रवेशाय अनुज्ञास्यन्ते। ये जना मूल्यं दित्सन्ति ते प्रवेशायानुज्ञास्यन्ते। अयमश्वो न दिधाविषति। किमर्थमिमं ताडये:। नृपतेरभिषिक्तस्य (7-2-10, 6-1-64, 8-3-111 stops 8-3-59, then 8-3-65) (2-3-38, 2-3-50?) षण् (1-1-24, 7-1-22, 8-2-39, 8-4-45) मासा गता:। स्वेन दण्डेन मूर्ख: किं चिकीर्षति? यानि पिपठिषामि तान्यत्र बहूनि पुस्तकानि विद्यन्तेऽवकाशस्तु मया न लभ्यते। यदि तेऽस्माभिर्दत्तं चिखादिषन्ति (7-4-59, 7-4-60, 7-4-62, 7-4-79, 8-4-54) पिपासन्ति च (तर्हि) तिष्ठेयु:। तित्यज्स न कश्चित् स्वैर्मित्रैस्तित्यक्ष्यते (1-3-13, 3-4-78, 3-4-79, 3-1-67, 6-4-48, 8-2-30, 8-3-59, 8-4-55)। दि (7-4-60, 7-4-66, 1-1-51, 7-4-60, 7-4-79) दृश् + स + इ (ए 3-4-79) 1-3-57 = दि दृश् + स + शप् 3-1-68 (अ 1-3-8, 1-3-3) + ए = दिदृश् से 6-1-97 twice = दिदृष् से 8-2-36 = दिदृक् से 8-2-41 = दिदृक् षे 8-3-59 यदि कदापि मम भ्रातरं द्रक्ष्यसि (3-1-33, 6-1-58, 1-1-47, 6-1-77, 8-2-36, 8-2-41, 8-3-59, गीता 4-35) (तर्हि) तव भ्राता त्वामौत्सुक्येन दिदृक्षत इति तस्मै/तं कथय। ये जना भगवन्तमुपचिचरिषन्ति ते जनानां सेवायायुद्यच्छेयु: (7-3-77, 6-1-73, 8-4-40)। जनान् सेवितुम् then fit with 3-3-158, 3-4-65 रमणीयं गीतं शुश्रूषे (1-3-57, 7-2-12, 1-2-9, 1-1-5 stops 7-3-84, 6-4-16, 7-4-60, 8-3-59)। सा/इयम्/असौ न जिगासति (6-1-45, 7-4-62, 7-4-59, 7-4-79)। देशस्य परित्राणाय क: स्वं जीवनं/जीवितं (3-3-114, 3-3-115) तित्यक्षति/दित्सति? January 12, 2011 ओ३म् पुन:पुनर् + ष्यञ् (य 1-3-3, 1-3-6, 1-3-9) 5-1-124 = पौन:पुन् अर् य 7-2-117 = पौन:पुन् य 1-4-18, 6-4-144 वा. In the case of यङ्-प्रत्यय: 1. No इडागम: because प्रत्यय: is not वलादि: 2. No गुण: because 1-1-5 3. Only आत्मनेपदम् 1-3-12 But we have special rules for the अभ्यास: 7-4-82 to 7-4-90 चि + यङ् 3-1-22 = चीय 1-3-3, 1-1-5, 7-4-25 = चीय् चीय 6-1-9 = चेचीय 7-4-59, 7-4-60, 7-4-82 चेचीय + त 3-1-32, 3-2-123, 3-4-78, 1-3-12 चेचीय शप् (अ 1-3-8, 1-3-3) ते 3-4-79, 3-1-68 चेचीयते 6-1-97 पच् + य 3-1-22 = पच्य् पच्य 6-1-9 = पापच्य 7-4-60, 7-4-83 वृत्य् वृत्य 3-1-22, 1-1-5, 6-1-9 = वृ वृत्य 7-4-60 = वर् वृत्य 7-4-66, 1-1-51 = व वृत्य 7-4-60 = वरी वृत्य 7-4-90 प्रच्छ् य 3-1-22 = पृच्छ् य 6-1-16, 6-1-108 = परीपृच्छ् य 6-1-9, 7-4-60, 7-4-66, 1-1-51, 7-4-60, 7-4-90 वा. य यम्य 3-1-22, 6-1-9, 7-4-60 = यंयम्य 7-4-85 वा. (वा. is required because we could not use 8-3-24 if नुँक् were to be done) = यंयम्यते/यँय्यम्यते 7-4-85 वा. (second), 8-4-59 दन्दह्यते, दंदह्यते 3-1-24, 7-4-86 च चर्य 3-1-24, 6-1-9, 7-4-60 = चंचर 7-4-87 = चंचुर्य 7-4-88 = चंचूर्यते/चञ्चूर्यते 8-2-77, 8-4-59 पनी पत्यते 3-1-22 (3-1-23?), 6-1-9, 7-4-60, 7-4-84, 1-1-46 विशेष-अभ्यास-कार्याणि 1. गुण: 7-4-82 - गीता 11-30 2. दीर्घ: 7-4-83 3. रीक्-आगम: 7-4-90 + वार्त्तिकम् 4. नुँक्-आगम: (अनुस्वारागम:) 7-4-85 etc 5. नीक्-आगम: 7-4-84 रोरुद्यते 7-4-82 नेनीयते 7-4-82 तातप्यते 7-4-83 January 19, 2011 ओ३म् Last class at the end, may have mentioned 2-4-74 by mistake, as being required in तातपाञ्चक्रे, but the correct rule required is 6-4-49 जन् + यङ् (य 1-3-3) 3-1-22 - the optional rule 6-4-43 applies. आकारादेशपक्षे - ज आ य 6-4-43 = जाय 6-1-101 = जाय् जाय 6-1-9 = जजाय 7-4-59, 7-4-60 = जाजाय 7-4-83 आकारादेशाभावपक्षे - जन्य् जन्य 6-1-9 = जजन्य 7-4-60 = जंजन्य 7-4-85 वा. = जंजन्यते/जञ्जन्यते 7-4-85 वा., 8-4-59 गम् + यङ् (य 1-3-3) 3-1-23 (6-4-98 doesn't apply because प्रत्यय: is not अजादि:) = गम्य् गम्य 6-1-9 = जगम्य 7-4-60, 7-4-62 = जंगम्य 7-4-85 वा. = जंगम्यते/जङ्गम्यते 7-4-85 वा., 8-4-59 गल् + यङ् (य 1-3-3) 3-1-22 = जगल्य 6-1-9, 7-4-60, 7-4-62 = जागल्यते 7-4-83 नृत्य् नृत्य 3-1-22, 1-1-5, 6-1-9 = नृ नृत्य 7-4-60 = नर् नृत्य 7-4-66, 1-1-51 = न नृत्य 7-4-60 = नरी नृत्य 7-4-90 - णत्वम् is stopped by 8-4-39 कृष् + यङ् 3-1-22 = कृष्य् कृष्य 1-1-5, 6-1-9 = क कृष्य 7-4-60, 7-4-66, 1-1-51, 7-4-60 = च कृष्य 7-4-62 = चरीकृष्यते 7-4-90 कृ यङ् (य 1-3-3) 3-1-22 = क्रीय 7-4-27, 1-1-53 = क्रीय् क्रीय 6-1-9 = कि क्रीय 7-4-59, 7-4-60 = चि क्रीय 7-4-62 = चेक्रीय 7-4-82 सृ + यङ् = सेस्रीय same as above, except no 7-4-62 जेह्रीय same as above, plus 8-4-54 नरीनृत्य + शप् (अ 1-3-8, 1-3-3) + आताम् (आते 3-4-79) 3-4-78 = नरीनृत्य 6-1-97 + ईय् ते 1-2-4, 7-2-81 = नरीनृत्येते 6-1-66, 6-1-87 - णत्वम् is stopped by 8-4-39 नरीनृत्य + शप् (अ 1-3-8, 1-3-3) + इट् (ए 1-3-3, 3-4-79) 3-4-78 = नरीनृत्य + ए 6-1-97 = नरीनृत्ये 6-1-97 नरीनृत्यावहे/नरीनृत्यामहे 7-3-101 लोँट् - तातप्यताम् 7-4-83, 3-1-32, 3-4-78, 3-1-68, 6-1-97, 3-4-79, 3-4-90 विधिलिङ् - तातप्येत 7-4-83, 3-1-32, 3-4-78, 3-1-68, 6-1-97, 3-4-102, 7-4-79, 6-1-87, 6-1-66 लृँट् - तातप्य 3-1-32 + त 3-4-78 = तातप्य + स्य + ते 3-1-33, 3-4-79 = तातप्य + इस्य + ते 7-2-35 = तातप् अ + इस्य + ते 6-4-49, 1-1-54 =तातप् इष्य ते 6-4-48, 8-3-59 अधिकरणम् 1-4-45 सप्तमी 2-3-36 to 2-3-41 January 26, 2011 ओ३म् 6-4-49 requires (हल् + य) + आर्धधातुक-प्रत्यय:। लिँट् - तातप्य + लिँट् 7-4-83, 3-1-32, 3-2-115 तातप्य + आम् + लिँट् 3-1-35 = तातप्य + आम् 2-4-81 = तातप्य + आम् 3-1-93 (लिँट् gets कृत्-सञ्ज्ञा) then by 1-2-46, 1-1-62 this तातप्य + आम् gets प्रातिपदिक-सञ्ज्ञा। Therefore by 4-1-2 we get तातप्य + आम् + सुँ = तातप्य + आम् 2-4-81 (कौमुदी), 1-1-39, 2-4-82 (काशिका) = तातप्अ + आम् 6-4-49, 1-1-54 = तातप् + आम् 6-4-48 = तातप् + आम् + कृ + लिँट् 3-1-40 = तातप् + आम् + कृ + त 3-4-78, 1-3-63, 1-3-12 = तातप् + आम् + चकृ + त 6-1-8, 7-4-66, 1-1-51, 7-4-60, 7-4-62 = तातप् + आम् + चकृ + एश् (ए 1-3-3) 3-4-81, 1-1-55 = तातपांचक्रे/तातपाञ्चक्रे 6-1-77, 1-4-14, 8-3-23, 8-4-59 लिँङ् (आशिषि) - तातप्य + लिँङ् 7-4-83, 3-1-32, 3-3-173 = तातप्य + त 3-4-78 (3-4-116 applies, so no 3-1-68) = तातप्य + सीय् स्त 3-4-102, 3-4-107 = तातप्य + इसीय् स्त 7-2-35 (no 7-2-10) = तातप् इसीय् स्त 6-4-49, 1-1-54, 6-4-48 = तातपिषीष्ट 6-1-66, 8-3-59 twice, 8-4-41 द्विवचनम् - तातपिषीयास्ताम् 3-4-107 बहुवचनम् - तातपिषीरन् 6-1-66, 3-4-105 सप्तमी 2-3-36 to 2-3-45 (excluding 2-3-42) आधार-भेदा: - औपश्लेषिक: - कटे आस्ते, गङ्गायाम् घोष:, इको यण् अचि। वैषयिक: - मोक्षे इच्छा, मयि करुणा। अभिव्यापक: - तिलेषु तैलम्। To use सतिसप्तमी 2-3-37, 2-3-38 (in spite of, disregarding) cannot have समानकर्तृत्वम्। 2-3-41 निर्धारणम् - गीता Chapter 10 February 2, 2011 ओ३म् विषय-सप्तमी - English translation "in reference to", "in regard to", "in the matter of", "when it comes to" pp 112 - points #3, #4 - also 1-4-45, 2-3-36 आधार-भेदा:। Any विभक्ति-विधानम् is done in 2-3 of the अष्टाध्यायी। These rules (except in the case of षष्ठी) have behind them the कारक-सञ्ज्ञा: 1-4-23 to 1-4-55. If answer is not found here then check the section of तत्पुरुष-समास: mainly 2-1-22 up to 2-1-48 (for example 2-1-36 is used to justify चतुर्थी in many cases.) If these don't work then look for ज्ञापकम् somewhere else - particularly महाभाष्यम् - other शिष्ट-प्रयोगा:। Pronouns 1-1-27 - सर्वनाम-शब्दा:। 7-2-98 - उत्तरपदे - मपर्यन्तस्य अस्मद्/युष्मद्-शब्दस्य म/त्व-आदेश:। अस्मद् + ङस् + पुत्त्र + सुँ = अस्मद् + पुत्त्र 1-2-46, 2-4-71 = अस्म् + अद् + पुत्त्र = म + अद् + पुत्त्र 7-2-98 = मत्पुत्त्र: 6-1-97, 4-1-2 etc, 8-4-55. Similarly त्वत्पुत्त्र:। अस्मदाचार्य: 1-2-46, 2-4-71 - no 7-2-98. 7-2-90 is used to derive the पञ्चमी forms मद्/अस्मद्/त्वद्/युष्मद्। To avoid confusion with compouding - these पञ्चमी forms are almost never used. तद् + ङसिँ + तसिँल् (तस् 1-3-2, 1-3-3) 5-3-7 = त अ तस् 1-2-46, 2-4-71, 5-3-1, 7-2-102 = तत: 6-1-97, 8-2-66, 8-3-15. तसिप्रकरणे आद्यादिभ्यः उपसङ्ख्यानम् । - वा. on 5-4-44 - referred to सार्वविभक्तिक: तसिँ:। In the case of अपादाने पञ्चमी - we can use 5-4-45 to bring in the तसिँ-प्रत्यय:। Any other case we have use the above वार्त्तिकम्। अस्मद् + ङसिँ + तसिँ (तस्) 5-4-44 वा. = म अद् + तस् 1-2-46, 2-4-71, 7-2-98 = मत्तस् 6-1-97. अव्ययसञ्ज्ञा by 1-1-38 then 2-4-82. Finally मत्त: by 8-2-66, 8-3-15, 8-4-55. Similarly त्वत्त:, अस्मत्त:, युष्मत्त: - the latter two don't use 7-2-98. The सर्वनामशब्द: "भवत्" is derived from the धातु: "भा" using डवतुँ-प्रत्यय:। भा + डवतुँ (अवत् 1-3-2, 1-3-7, 1-3-9) = भ् + अवत् - 6-4-143 (टिलोप:) - व्याख्यानम्। डिति अभस्य अपि अनुबन्धकरणसामर्थ्यात् टिलोपः भवति । In connection with भवत् - use प्रथम-पुरुष: (third person) by 1-4-108. 5-3-14 स: भवान् becomes तत्र-भवान् एष: भवान् becomes अत्र-भवान् तद् + सुँ + त्रल् (त्र 1-3-3) = तत्र 1-2-46, 2-4-71, 7-2-102, 6-1-97 एतद् सुँ + त्रल् (त्र 1-3-3) = अत्र 1-2-46, 2-4-71, 5-3-5, 1-1-55 अत्रभवान्/तत्रभवान् compounds in the miscellaneous category 2-1-2, 2-1-4 केवल/ सह सुपा/ सुप् सुपा - समास:। February 9, 2011 ओ३म् सर्वनामानि - pronouns - 1-1-27 to 1-1-36 इदमस्तु सन्निकृष्टम् - पाठभेद:। इति - end quote - find out where the quote begins. समीपतरवर्ति प्र.एक.नपुंस्क. 7-1-23, 8-2-7 - गीता 2-17. तदिति परोक्षे विजानीयात् । - from the standpoint of the speaker - example गीता 2-10 good example of अदस्-प्रातिपदिकम् is असौ आदित्य:। - example in गीता - 11-21, 11-26 पूर्णम् अद:, पूर्णम् इदम् । यद्/तद् - will have समानम् लिङ्गम्/वचनम् but not necessarily विभक्ति:। If one of the connecting यद्/तद् is missing then supply from the context - सन्दर्भात्। If that is not possible then sometimes, तद् might convey प्रसिद्धम् - well-known - रामायणम् 1-88. End of Chapter 5 ends four अधिकारा: 3-1-1, 3-1-2, 4-1-1, 4-1-76, 5-4-68. When using a प्रत्यय: - three things are necessary: 1. प्रत्यय: 2. प्रकृति: 3. अर्थ: Don't forget #3. 4-3-1 to 4-3-3 युष्मदस्मदोः पञ्चम्यर्थे षष्ठी। - त्रय: प्रत्यया: - खञ्, छ (from 4-2-137 because of "च" in 4-3-1), अण् (यथाप्रप्तम् from 4-1-83 प्राग्दीव्यतोऽण् based on the use of "अन्यतरस्याम्" in 4-3-1) By 7-1-2 the खकार: of खञ् becomes ईन् and the छकार: of छ becomes ईय्। Meaning is given by the अधिकार: 4-2-92 शेषे - here mostly 4-3-120 तस्येदम् । Singular - अस्मद् + ङस् + छ 4-3-1, 4-3-120 = अस्मद् + छ 1-2-46, 2-4-71 = अस्मद् + ईय 7-1-2 = अस्म् अद् + ईय = म अद् + ईय 7-2-98 = मदीय 6-1-97 then 4-1-2 etc. त्वदीय - same as above Dual/plural - अस्मदीय/युष्मदीय - same as above, but no 7-2-98 तद् + ङस् + छ 1-1-74, 4-2-114, 4-3-120 = तदीय 1-2-46, 2-4-71, 7-1-2 Singular - अस्मद् + ङस् + अण् 4-3-1, 4-1-83, 4-3-120 = ममक + अ 4-3-3, 1-2-46, 2-4-71, 1-3-3 = मामक + अ 7-2-117 = मामक 1-4-8, 6-4-148 Similarly तावक (singular) Dual/plural - यौष्माक/आस्माक - same as above except in place of 4-3-3, use 4-3-2 चित्, चन also स्विद् - used in combination with the pronoun किम् or its derivatives, such as कद्, कथम्, क्व, कदा, कुतः to which it imparts an indefinite sense अपि can also be in used in the above sense, but it can also be used independently in the meaning of "also." Meaning in English will be कश्चित् = someone न कश्चित् no one - गीता 3-5 February 16, 2011 ओ३म् Correction - no अङ्गुलि-निर्देश: in the case of "अदस्" - we cannot "put our finger on it." - see भैमी-व्याख्या volume 1 pp 473. सर्वेषाम् तद्धितानाम् सूत्रै: समर्थनम् न सम्भवति। किम् + सुँ + डति (अति 1-3-7) 5-2-41 = किम् + अति 1-2-46, 2-4-71 = क् अति 1-4-18, 6-4-143 1-1-23, 1-1-25 कति gets सङ्ख्या-सञ्ज्ञा, षट्-सञ्ज्ञा then 7-1-22 applies to do लुक् of जस्/शस् Same steps for तति/यति - have to extend 5-2-41 Derivation of कतर, कतम, यतर, यतम etc will follow similar steps to above - using 5-3-92 and 5-3-93 - along with 6-4-143 कतर + सुँ/अम् (नपुंसकलिङ्गे) = कतर + अद्ड् 7-1-25 = कतरद् 1-3-3, 1-1-56, 1-4-18, 6-4-143 = कतरद्/कतरत् 8-2-39, 8-4-56 अन्यतर/अन्यतम are not ending in डतर/डतम-प्रत्यय: because 5-3-92 to 5-3-94 is only for किम्, यद्, तद् and एक। अन्यतर is listed in सर्वादि-गण:, but अन्यतम is not. So the latter will decline like रामशब्द:। एकतरात् हि सर्वत्र छन्दसि भाषायाम् प्रतिषेधः इष्यते। So 7-1-25 does not apply to एकतर। अव्ययम् check in अव्ययकोश:, भैमी-व्याख्या (प्रथम-भागे) 1-1-33 - प्रथम , चरम , अल्प , अर्ध , कतिपय are not part of सर्वादि-गण: - only when जस्-प्रत्यय: follows they will decline optionally like सर्व-शब्द:। स्व-शब्द: has four meanings - आत्मा, आत्मीय (adj), ज्ञाति:, धनम् । By 1-1-27 गण-सूत्रम् it will get the सर्वनाम-सञ्ज्ञा only in the first two meanings. Also by 1-1-35 it will decline optionally like सर्व-शब्द: when जस्-प्रत्यय: follows, only in the first two meanings. Similarly for पूर्व, पर, अवर, दक्षिण, उत्तर , अपर , अधर - these get the सर्वनाम-सञ्ज्ञा only when they imply relative position (space or time) and again in this meaning only they are declined optionally like सर्व-शब्द: when जस्-प्रत्यय: follows, as per 1-1-34. गीता 18-45 - think of 7-1-16 स्व-शब्द: 1-1-35, 7-1-16 अन्तर-शब्द: 1-1-36, 7-1-16 remaining 1-1-34, 7-1-16 निज-शब्द: similar in meaning to स्व-शब्द:, but it is not a pronoun (not in सर्वादि-गण:) उभ-शब्द: is listed in सर्वादि-गण: in order for it to take the अकच्-प्रत्यय्: 5-3-71 द्वितीय (second) 5-2-54 तृतीय (third) 5-2-55, 6-1-108 1-1-36 वार्त्तिकम् - विभाषाप्रकरणे तीयस्य वा ङित्सु सर्वनामसञ्ज्ञा इति उपसंख्यानम् । द्वितीयस्मै द्वितीयाय तृतीयस्मै तृतीयाय । समासा: - 2-1, 2-2, 2-4-1 to 2-4-17, 5-4-68 to end of 5-4, also 6-3. 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ relates to 2-2-19. Particularly 3-2-1 to 3-2-100. February 23, 2011 ओ३म् 1-1-37 to 1-1-41 defines the अव्यय-सञ्ज्ञा। 1-4-56 to 1-4-97 निपाता:। within this 1-4-58 प्रादय:। 1-4-59 उपसर्ग-सञ्ज्ञा, 1-4-60 to 1-4-79 गति-सञ्ज्ञा। प्रादय: - प्र । परा । अप । सम् । अनु । अव । निस् । निर् । दुस् । दुर् । वि । आङ् । नि । अधि । अपि । अति । सु । उत् । अभि । प्रति । परि । उप । उपसर्ग-चन्द्रिका by चारुदेव-शास्त्री। उप + सद् + तिप् 3-2-123, 1-3-3, 1-3-2, 3-4-78, 3-4-113 सद् + शप् (अ 1-3-8, 1-3-3) + ति 3-1-68 सीदति 7-3-78 - गीता 1-29 रुद् + यङ् 3-1-22 = रुद्य 1-3-3 = रुद्य् रुद्य 6-1-9, 6-1-1 = रोरुद्य 7-4-60, 7-4-82 then 3-1-32 रोरुद्य शप् शानच् 3-2-123, 3-2-124, 1-3-12, 1-4-100, 3-1-68 = रोरुद्य शानच् 6-1-97 = रोरुद्यम् शानच् 7-2-82, 1-1-46 पुन: पुन: अथवा भृशम् रुदती 3-2-123, 3-2-124, 1-4-99, 3-1-68, 2-4-72, 4-1-3, 4-1-6 - no 7-1-80 आ + ऋ + क्त = आर्त 6-1-91, 1-1-51 मातरम् 7-3-110, 1-1-43, 1-1-51 उपेक्षसे 3-4-80 - गीता 6-29 ग्रह् + यङ् = गृह्य 6-1-16, 1-1-45, 6-1-108 विंशति: धातव: - सम्प्रसारणम् 6-1-15, 6-1-16 गृ गृह्य 6-1-9, 7-4-60 = गर् गृह्य 7-4-66, 1-1-51 = ज गृह्य 7-4-60, 7-4-62 = जरीगृह्य 7-4-90, 3-1-32 अ जरीगृह्ये 3-2-111, 3-4-78, 3-1-68, 6-1-97, 6-1-87, 6-4-71 Similarly अ दरीदृश्ये 7-4-90 गा यङ् 3-1-22, 6-1-45 = गी य 6-4-66 = गीय् गीय 6-1-9 = जि गीय 7-4-59, 7-4-60, 7-4-62 = जेगीय 7-4-82 भुज् + यङ् = बोभुज्य 6-1-9, 7-4-60, 7-4-82, 8-4-54 अबोभुज्यामहि 7-3-101 पनीपत्य 7-4-84 March 2, 2011 ओ३म् "पेपीयमान" - गीता-ध्यानश्लोक: पा + यङ् 3-1-22 = पी य 6-4-66 = पीय् पीय 6-1-9 = पि पीय 7-4-59, 7-4-60 = पेपीय 7-4-82, 3-1-32 पेपीय + शानच् 3-2-123, 3-2-124 = पेपीय + यक् + शानच् 3-1-67 = पेपीय् + यक् + शानच् 6-4-48 = पेपीय् + य म् + आन 7-2-82 Use 2-4-74 to get the form "पेपीयमान" 2-4-74 यङोऽचि प्रत्यये लुक् स्यात्, चकारात्तं विनापि क्वचित् वच् + यक् + ते 3-4-78, 3-4-79, 3-1-67 = उच्यते 6-1-15, 6-1-108 शम् + क्त 3-2-102 = शम् + क्त 7-2-56, 7-2-15 इण्निषेध: = शाम् त 6-4-15 = शान्त 8-3-24, 8-4-58 सद्भि: 2-3-1, 2-3-18 स शान्त: 6-1-132 क्षि य आन 3-2-123, 3-2-124, 1-3-13, 1-4-100, 3-1-67 = क्षीय आन 7-4-25 = क्षीयमाणेषु 7-2-82, 1-1-46, 8-4-2 शम् + घञ् 3-3-18 then 7-3-34 stops 7-2-116 पूज् + णिच् 3-1-25 = पूजि 3-1-32 पूजि + य + झ 3-2-123, 1-3-13, 3-4-78, 3-1-67 = पूजि + य + अन्ते 3-4-79, 7-1-3 = पूज् य अन्ते 6-4-51 then 6-1-97 दम्पती 2-2-31 वा. आगत 6-4-37 अस्ति 3-1-68, 2-4-72 शम् + श्यन् + ति 3-2-123, 3-4-78, 3-1-69 (अपवाद: for 3-1-68) then 7-3-74 कृ + स्य + ति 3-3-13, 3-1-33 then use 7-2-70, 7-3-84, 1-1-51, 8-3-59 तेजस् + जस् + विनिँ 5-2-121 = तेजस् + विन् 1-2-46, 2-4-71, 1-4-19 - भसञ्ज्ञा तेजस्वी 6-4-13 बद्ध्वा 3-4-21 - समानकर्तार: - जनै:, बुधै: बद्ध्वा 6-4-24 (Note: 6-4-24 cannot be used after 7-1-58) दातारम् 7-3-110, 1-1-51, 6-4-11 मोक्तव्य 3-1-96, 7-3-86, 8-2-30 March 9, 2011 ओ३म् Use 2-4-74 to get the form "पेपीयमान" 2-4-74 यङोऽचि प्रत्यये लुक् स्यात्, चकारात्तं विनापि क्वचित्। पेपीय + यक् + शानच् 3-1-67 then 2-4-74, 1-1-61 then 7-2-82 When यङ्-प्रत्यय: is used then only आत्मनेपदम् can be used due to 1-3-12. But when यङ्-लुक् is done by 2-4-74 then परस्मैपदम् by 1-3-78. But in पेपीयमान we applied 1-3-13 because of यक्-प्रत्यय:। 6-1-9 applies in the case of यङ्-लुक् because 1-1-62 क्रम् + यङ् 3-1-22 = क्रम्य् क्रम्य 6-1-9 = च क्रम्य 7-4-60, 7-4-62 = चन् क्रम्य 7-4-85, 1-1-46, 1-3-2, 1-3-3 = चङ्क्रम्यते 8-3-24, 8-4-58 अति + अ चङ्क्रम्यथा: 3-2-111, 3-4-78 (त्वम्) भूपते: आज्ञाम् अति + अ चङ्क्रम्यथा: = भूपतेराज्ञामत्यचङ्क्रम्यथा: । स्पष्टं (2-4-18 वा.) (क्रियाविशेषणम्)/ स्पष्टतया (2-3-18 वा.) वद 3-4-78, 3-4-87, 3-1-68, 6-4-105 । वि + क्री + ते 3-2-123, 1-3-2, 1-3-3, 1-3-18, 3-4-78, 3-4-79 वि + क्री + ना + ते 3-1-81, 1-3-8 then 6-4-113, 8-4-2 अयं वणिङ् 8-2-39, 8-4-45 मधुराणि फलानि विक्रीणीते । क्री ना झि use 7-1-3 नित्यकार्यम् then 6-4-112 शोश्रूय 3-1-22, 7-4-25, 6-1-9, 7-4-59, 7-4-60, 7-4-82 अलं तव गीतेन । तदशोश्रूये । सद् 6-1-64 + क्त 3-2-102 = सन्न 7-2-10, 8-2-42 विषन्न 8-3-59 stopped by 8-3-111 then use 8-3-66 then 8-4-2, 8-4-41 यदा विषण्णोऽसि तदात्मानमुपहसितुं प्रयतस्व । नाथॊ मह्यमचोकुप्यत 7-4-60, 7-4-62, 7-4-82, 1-4-37, 2-3-13. त्वम् स्वैर: / स्वेच्छाचार: युवा 6-4-8, 8-2-7 असि = त्वं स्वैरो / स्वेच्छाचारो युवासि 8-2-2 limits 8-2-1, hence 6-1-101 can be used. (After 8-2-7 always think of 8-2-2) स्तिमितायां निशायां वने निवासिभिर्गीतानि 3-2-102 कोमलानि स्तोत्राणि अशृण्म/अशृणुम 3-1-74, 3-4-99, 6-4-107, 6-4-71 स्तिमितायां निशायां वने निवासिभिर्गीतानि कोमलानि स्तोत्राण्यशृण्म/शृणुम । नद्या: स्रोतस्तीरं प्रजेह्रीयमाणं 3-1-22, 7-4-27, 1-1-53, 6-1-9, 7-4-59, 7-4-60, 7-4-62, 7-4-82, 8-4-54, 3-2-123, 3-2-124, 7-2-82, 8-4-2 शीघ्रं तरून् पातयिष्यति 3-1-26, 7-2-116, 3-1-32, 3-3-13, 1-3-87, 3-4-78, 3-1-33, 7-2-35, 7-3-84, 6-1-78, 8-3-59. March 16, 2011 ओ३म् तीरं प्रजेह्रीयमाणं नद्या: स्रोतश्शीघ्रं तरून् पातयिष्यति। ख्याय् ख्याय 3-1-22, 6-1-9 = चाख्याय 7-4-59, 7-4-60, 7-4-62, 8-4-54, 7-4-83 आ अचाख्यायध्वम् 3-4-78, 3-1-68, 6-1-97 = आचाख्यायध्वम् गम् इस 3-1-7, 7-2-35, 7-2-10, 7-2-58 = जिगमिषाम: 6-1-9, 7-4-60, 7-4-62, 7-4-79, 8-3-59 "गृहं न प्रत्याजिगमिषाम" इति (यूयं) स्वयं मामाचाख्यायध्वम्। अप सृ + णिच् 3-1-26 = अप सारि 7-2-115, 1-1-51, 3-1-32, 1-3-87 जनान् इत: अपसारय 3-4-78, 3-4-87, 3-1-68, 7-3-84, 6-1-78, 6-4-105 क्षिप्य् क्षिप्य 3-1-22, 6-1-9 = चेक्षिप्य 7-4-60, 7-4-62, 7-4-82 जनान् इत: अपसारय (यतो हि) ते शिला: अचेक्षिप्यन्त बहूनि च वस्तूनि अनाशयन्। जनानितोऽपसारय (यतो हि) (ते (एते)) शिला अचेक्षिप्यन्त बहूनि च वस्तून्यनाशयन्। समास-प्रकरणम् सामर्थ्यम्/व्यपेक्षा/एकार्थीभाव: (एकार्थीभाव: 5-4-50, 7-4-32, 1-4-61) भार्या राज्ञ: पुरुष: देवदत्तस्य। राज्ञ: पुरुष: will not compound because of lack of connection - no सामर्थ्यम्। परार्थाभिधानं वृत्तिः । कृत्तद्धितसमासैकशेषसनाद्यन्‍तधातुरूपाः पञ्च वृत्तयः । वृत्त्यर्थावबोधकं वाक्‍यं विग्रहः । स च लौकिकोऽलौकिकश्‍चेति द्विधा । लौकिकविग्रहः - राज्ञ: पुरुष: अलौकिकविग्रहः - राजन् ङस् पुरुष सुँ सुँप्-लुक् 1-2-46, 2-4-71 Remember that even after 2-4-71, we can use 1-4-14 because of 1-1-62 सविशेषणानां वृत्तिर्न, वृत्तस्य वा विशेषणयोगो न।- महाभाष्यम् २-१-१ वृद्धस्य राजपुरुष: - strictly speaking, not allowed सापेक्षत्वेऽपि गमकत्वात् समास:। good example in गीता - भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्‌ | 1-25 सुँप् 2-1-2 सुँपा 2-1-4 March 23, 2011 ओ३म् मम उपात्तदुरितक्षयद्वारा मदुपात्तदुरितक्षयद्वारा - this one is better After applying 2-4-71, no अङ्ग-कार्यम् can be done based on the प्रत्यय: which took लुक् because of 1-1-63. But पद-सञ्ज्ञा will be there because 1-1-62, 1-4-14 Therefore 8-2-7 can be used in "राजपुरुष" तद् + टा + कृत + सुँ apply 1-2-46, 2-4-71 after that 7-2-102 cannot be used because 1-1-63 अलुक् - 6-3-1 to 6-3-24 समासे नित्या संहिता । सह सुपा / सुप् सुपा / केवलसमास:/सामान्यसमास: particularly adverbs example in गीता - अदृष्टपूर्वम् 11-45 2-1-5 अव्ययीभावः up to 2-1-21 2-1-22 तत्पुरुषः up to 2-2-22 2-2-23 शेषो बहुव्रीहिः up to 2-2-28 2-2-29 चार्थे द्वंद्वः । अव्ययीभाव: - प्रायेण पूर्वपदस्य प्राधान्यम्। अव्यय-सञ्ज्ञा 1-1-41 ; नपुंसकलिङ्गम् 2-4-18 (this is required to apply 1-2-47) यथाशक्ति - पूर्वपदस्य प्राधान्यम् but not in a case like शाकप्राति तत्पुरुष: - प्रायेण उत्तरपदस्य प्राधान्यम्। तत्पुरुष: itself is an example of तत्पुरुष:। 1-2-42 तत्पुरुषः समानाधिकरणः कर्मधारयः । 2-1-49 to 2-1-72. द्विगु: 2-1-52 is a subset of कर्मधारयः । बहुव्रीहि: - प्रायेण अन्यपदस्य प्राधान्यम्। बहुव्रीहि: itself is an example of बहुव्रीहि:। If there is an adjective (mostly उत्तरपदम् which is already directly qualifying the प्रधानपदम् then it is not a बहुव्रीहि:।) द्वन्द्व: - प्रायेण उभयो: पदयो: प्राधान्यम्। 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् । gives उपसर्जन-सञ्ज्ञा। Then use 2-2-30 उपसर्जनं पूर्वम्‌। 5-4-68 समासान्ता: 5-4-86 to 5-4-105 तत्पुरुषस्य 5-4-106 द्वन्द्वात् 5-4-107 to 5-4-112 अव्ययीभावे 5-4-113 to 5-4-160 बहुव्रीहौ March 30, 2011 ओ३म् 2-1-4 सह सुपा। योग-विभाग: in order to justify the rare compounding with a तिङन्तम् पदम्। Taking सुपा as a विधि-सूत्रम् allows us to account for the miscellaneous category of compounds like अदृष्टपूर्वम् in गीता 11-45 Of course सुपा is also a अधिकार-सूत्रम् going down to 2-2-29. नित्य-समास: - अस्वपद-विग्रह: - for example 2-1-6 (यथा-शक्ति) to 2-1-10, 2-2-17 to 2-2-20 (important are 2-2-18 (कुपुरुष:, प्राचार्य:), 2-2-19 (कुम्भकार:)), 2-1-36 वा. (ब्राह्मणार्थम् पय:) - अर्थेन नित्यसमासवचनं सर्वलिङ्गता च वक्तव्या।, by 2-1-72 we can justify (निपातनात्) कन्यान्तरम् = अन्या कन्या – part of मयूर-व्यंसकादि-गण: - आकृति-गण:। अलुक्-समासा: 6-3-1 to 6-3-24 – examples आत्मनेपदम् 6-3-7, युधिष्ठिर: 6-3-9, कर्णेजप:, सरसिजम् 6-3-14 विमलापम् सर: विग्रह: - विमला: आप: यस्य तत् सर: विमल + जस् + अप् + जस् = विमलाप् 1-2-46, 2-4-71 विमलाप् + अ 5-4-74 – by 5-4-68 the अ-प्रत्यय: becomes the ending member of the compound. विमलाप + सुँ 4-1-2 = विमलापम् 7-1-24, 6-1-107 राजन् + ङस् + धुर् + सुँ = राजन् + धुर् 1-2-46, 2-4-71 = राजन् + धुर् अ 5-4-68, 5-4-74 = राजन्धुरा 2-4-26, 4-1-4, 6-1-101 = राजधुरा 4-1-2, 6-1-68, 1-1-62, 1-4-14, 8-2-7 राजन् + ङस् + पथिन् + सुँ = राजन् + पथिन् 1-2-46, 2-4-71 = राजन् + पथिन् अ 5-4-74, 5-4-68 = राजन् + पथ् अ 1-4-18, 7-1-88 (could have used 6-4-144? But 7-1-88 is परकार्यम्) = राजपथ: 8-2-7 2-4-2 to 2-4-16 समाहार-द्वन्द्व:। April 6, 2011 ओ३म् 5-4-75 अनु (2-4-82 सुँप्-लुक्) + सामन् + ङस् 2-1-6 = अनु सामन् 1-2-46, 2-4-71 = अनु सामन् अच् 5-4-68, 5-4-75 = अनु साम् अ 1-4-18, 6-4-129, 6-4-144 अनुसाम + सुँ 4-1-2 = अनुसामम् 2-4-83, 6-1-107 कृष्ण + सुँ + भूमि + सुँ 2-2-24, 6-3-34 = कृष्ण + भूमि 1-2-46, 2-4-71 = कृष्ण + भूमि अच् 5-4-75 (वा. Or योगविभाग:) = कृष्णभूम् अ 1-4-18, 6-4-148 पञ्चन् + जस् + नदी/गोदावरी + जस् = पञ्चन् नदी/गोदावरी 1-2-46, 2-4-71 अच् 5-4-75 वा. = पञ्चनद/गोदावर 1-4-18, 6-4-148, 8-2-7 उप + दशन् + आम् 2-2-25 = उप दशन् + डच् (अ 1-3-3, 1-3-7) 1-2-46, 2-4-71, 5-4-73 = उप दश् + अ 1-4-18, 6-4-143 Similarly उप् + चतुर् + अच् 5-4-77 वा. (5-4-73 would not work here) = उपचतुर Similarly त्रिचतुर हस्तिन् + ङस् + वर्चस् सुँ 2-2-8 = हस्तिन् + वर्चस् 1-2-46, 2-4-71 = हस्तिवर्चस 5-4-78, 8-2-7 अन्ध तमस् अच् 5-4-79 = अन्धतमस दुर् + अध्वन् + सुँ = दुरध्वन् 1-2-46, 2-4-71 = दुरध्वन् + अच् 5-4-85 = दुरध्व् + अ 1-4-18, 6-4-144 Similarly अति + अध्वन् + अम् = अत्यध्व 2-2-29 इतरेतर/समाहारार्थे सुखम् च दु:खम् च सुख + सुँ + दु:ख + सुँ 2-2-29 = सुखदु:खे 1-2-46, 2-4-71, 2-4-26 – गीता 2-38 Next class: 2-2-32 to 2-2-34 (वा.) April 13, 2011 ओ३म् चस्य अर्था: चत्वार:। समुच्चय: - हरिं गुरुं च भजस्व। अन्वाचय: - भिक्षामट गां चानय। इतरेतरयोग: - राम: लक्ष्मण: च गच्छत:। समाहार: - सज्ञापरिभाषम् – 2-4-17, 1-2-47 Normally we can make a decision about the पूर्वनिपात: by 1-2-43, 2-2-30 – example शूरपुरुष: ref. 2-1-57 हरि सुँ हर सुँ = हरिहरौ 2-2-32 अनेकप्राप्तावेकस्य नियमः, शेषे त्वनियमः। हरिगुरुहरा: अथवा हरिहरगुरव: गुरुहरिहरा: अथवा गुरुहरहरय: ईशकृष्णौ 2-2-33 इन्द्राग्नी 2-2-33 overrides 2-2-32 प्लक्षन्यग्रोधौ 2-2-34 लघ्वक्षरं पूर्वं निपतति इति वक्तव्यम्। 2-2-34 वा. कशकाशौ ऋतुनक्ष्त्राणामानुपूर्व्येण समानाक्षराणां पूर्वनिपातो वक्तव्यः। 2-2-34 वा. हेमन्तशिशिरवसन्ता: but ग्रीष्मवसन्तौ कृत्तिकारोहिण्यौ वर्णानामानुपूर्व्येण पूर्वनिपातः। 2-2-34 वा. ब्राह्मणक्षत्रियविशाम् – गीता 18-41 भ्रातुश्च ज्यायसः पूर्वनिपातो वक्तव्यः। 2-2-34 वा. युधिष्ठिरार्जुनौ अभ्यर्हितं च पूर्वं निपतति इति वक्तव्यम्। 2-2-34 वा. वासुदेवार्जुनौ सङ्ख्याया अल्पीयस्याः पूर्वनिपातो वक्तव्यः। 2-2-34 वा. नवतिशतम्। 2-2-31 राजदन्तादिषु परम्‌ । आकृति-गण:। Example राजविद्या, राजगुह्यम् Chapter 9 गीता। धर्मादिष्वनियम:। 2-2-31 गणसूत्रम् अर्थधर्मौ but also धर्मार्थौ । जायापती, जम्पती, दम्पती - 2-2-31 गणसूत्रम् सम्पूर्णम् पूर्वनिपातशास्त्रम् अनित्यम् । Example 3-2-126 लक्षणहेत्वोः क्रियायाः| April 20, 2011 ओ३म् परिभाषेन्दुशेखर: by नागेशभट्ट:। # 34 सर्वो द्वन्द्वो विभाषैकवद् भवति। ज्ञापकम् is the mention of “बहुवचनस्य” in 1-2-63. पाणी च पादौ च एषाम् समाहार: = पाणिपादम् पाणि औ पाद औ 2-2-29 = पाणिपाद 1-2-46, 2-4-71 पाणिपाद + सुँ 2-4-2, 2-4-17, 4-1-2 = पाणिपादम् 7-1-24, 6-1-107 शिर: च ग्रीवा च अनयो: समाहार: = शिरोग्रीवम् 1-2-47 गीता 6-13 मार्दङ्गिका: च वैणविका: च एषाम् समाहार: = मारदङ्गिकवैणविकम् 2-4-2 रथिका: च अश्वारोहा: च एषाम् समाहार: = रथिकाश्वारोहम् 2-4-2 प्राण्यङ्गादीनाम् समाहार: एव। In 2-4-12 पाणिनि: includes “पशु” which indicates that हस्त्यश्वादिषु सेनाङ्गत्वात् नित्ये प्राप्ते विकल्पनार्थम्। 2-4-6 important सूत्रम् – wide application 2-4-7 उद्ध्यश्च इरावती च उद्ध्येरावति 1-2-47 2-4-9 does not admit विभाषा 2-4-12 because of “च” in 2-4-9. फलसेनाङ्गवनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम् बहुप्रकृति: एव द्वन्द्व: एकवत्। 2-4-12 वा. April 27, 2011 ओ३म् 2-4-12 वा. – रथिक: च अश्वारोह: च = रथिकाश्वारोहौ 2-4-12 “पशु” affects 2-4-2 आनकुलात् क्षुद्रजन्तव:। 2-4-11 specific readymade forms – गवाश्वम् but गोऽश्वौ, गोऽश्वम् 6-1-123, 2-4-12 प्लक्षा: च न्यग्रोधा: च 2-2-29 प्लक्षन्यग्रोधा:, प्लक्षन्यग्रोधम् 2-4-12 (otherwise we would have only had प्लक्षन्यग्रोधम् by 2-4-6) रुरुपृषतम्, रुरुपृषता: but रुरुशुका: only - 2-4-12 does नियम: पूर्वोत्तरे – only इतरेतर-योग: because of नियम: done by 2-4-12 शीतोष्णे उदके – इतरेतरयोग: एव – नियम: done by 2-4-13 वाक् च त्वक् च अनयो: समाहार: = वाक्त्वचम् वाच् सुँ त्वच् सुँ 2-2-29 समाहारे here वाच् त्वच् 1-2-46, 2-4-71 वाच् त्वच् + टच् (अ 1-3-7, 1-3-3) 5-4-106 वाच्त्वच + सुँ 4-1-2 वाक्त्वचम् 7-1-24, 6-1-107, 8-2-30 छत्र सुँ उपानह् औ 2-2-29, 2-4-6 समाहारे छत्र उपानह् 1-2-46, 2-4-71 then 5-4-106 छत्रोपानहम् नक्तम् दिवा अच् 5-4-77, 2-4-82 नक्तम् दिव् अ 1-3-3, 1-4-18, 6-4-148 May 4, 2011 ओ३म् नक्तम् च दिवा च नक्तंदिवम्/नक्तन्दिवम् नक्तंदिव + सुँ 4-1-2 = नक्तंदिव + अम् 2-4-17, 7-1-24 = नक्तंदिवम्/नक्तन्दिवम् 6-1-107 बालमनोरमायां तु २-४-८३ नाव्ययीभावाद्... इति सूत्रेण अम्भाव: इति स्थितम् । तच्चिन्तनीयम् । रात्रौ च दिवा च = रात्रिंदिवम्/रात्रिन्दिवम्। रात्रेर् मान्तत्वं निपात्यते। अहनि च दिवा च = अहर्दिवम्। वीप्सायां द्वन्द्वो निपात्यते। “अहन्यहनि” इत्यर्थ:। अहन् + ङि + दिवा 5-4-77 = अहन् दिवा 1-2-46, 2-4-71 = अहन् दिव 2-4-17, 1-2-47 अहन् दिव + सुँ 4-1-2 = अहन् दिव + अम् 7-1-24 = अहन् दिवम् 6-1-107 = अहर्दिवम् 8-2-69 अहश्च रात्रिश्चानयो: समाहार: = अहोरात्र:। अहन् + सुँ + रात्रि + सुँ 2-2-29 = अहन् + रात्रि 1-2-46, 2-4-71 = अहन् + रात्रि अच् 5-4-87 = अहन् रात्र 1-3-3, 1-4-18, 6-4-148 = अहन् + रात्र + सुँ 2-4-6, 2-4-29 (over-rules 2-4-17), 4-1-2 = अहन् रात्रस् = अहरुँ रात्ररुँ 8-2-66, 8-2-68 वा. = अहोरात्र: 6-1-114, 6-1-87, 8-3-15 अक्षिणी च भ्रुवौ 6-4-77 च एषां समाहार: = अक्षिभ्रुवम् 2-2-29, 5-4-77 अक्षि + औ + भ्रू + औ 2-2-29, 2-4-2 = अक्षि भ्रू 1-2-46, 2-4-71 – we would have had अक्षिभ्रु 2-4-17, 1-2-47 अक्षि भ्रू + अच् 5-4-77 = अक्षिभ्रुव 6-4-77 + सुँ 4-1-2 = अक्षिभ्रुवम् 2-4-17, 7-1-24, 6-1-107 In आनँङ् - नकारोच्चारणं रपरत्वनिवृत्त्यर्थम्। (to avoid 1-1-51) वक्तृ + सुँ + श्रोतृ + सुँ 2-2-29 = वक्तृ + श्रोतृ 1-2-46, 2-4-71 = वक्त् + आनँङ् (आन् 1-3-3, 1-3-2) 1-1-53 + श्रोतृ 6-3-25 = वक्ताश्रोतृ 1-1-62, 1-4-14, 8-2-7 वक्ताश्रोतारौ use 7-3-110, 6-4-11 पिता च पुत्रश्च = पितापुत्रौ 6-3-25 (bring अनुवृत्ति: of “पुत्रे” from 6-3-22, मण्डुक-प्लुति:) इन्द्र + सुँ + वरुण + सुँ 2-2-28 = इन्द्र् आन् वरुण 1-2-46, 2-4-71, 6-3-26, 1-1-53 then 1-1-62, 1-4-14, 8-2-7 अग्नाविष्णू – first word of the चमक-प्रश्न: 6-3-26 Good example of 5-4-77 is in गीता verse 5-2 निश्श्रेयसकरौ May 11, 2011 ओ३म् ष्टुञ् स्तुतौ २.३८ in धातुपाठ: then 6-1-64 then “स्तु” – निमित्तस्यापाये नैमित्तिकस्याप्यपाय:। 8-3-111 सात्पदाद्योः । is an important निषेध:। अग्नि सुँ सोम सुँ 2-2-29 = अग्नि सोम 1-2-46, 2-4-71 = अग्नीसोमौ 6-3-27 = अग्नीषोमौ 8-3-82 स्त्रीपुंसौ – 5-4-77 (अच्-प्रत्यय) ऋक्सामे 5-4-77 (अच्-प्रत्यय) also need 6-4-144 वाङ्मनसे – comes in the very first श्लोक: of शिवमहिम्न: स्तोत्रम् as वाङ्मनसयो:। May 18, 2011 ओ३म् 901-930 द्वन्द्व-समास-प्रकरणम् in कौमुदी। 2 main commentaries – तत्त्वबोधिनी, बालमनोरमा। ऋच् + सुँ + सामन् + सुँ 2-2-29, 2-4-14 (stops समाहार:) = ऋच् + सामन् 1-2-46, 2-4-71 = ऋच् + सामन् अच् (अ 1-3-3) 5-4-77 = ऋच् + साम् अ 1-4-18, 6-4-144 = ऋक्सामे 4-1-2, 7-1-19, 6-1-87, 8-2-30 वाङ्मनसे – same steps as above (no 6-4-144) – use 8-4-45 दिव् + सुँ = दि औ + स् 7-1-84, 1-3-2 then 8-2-66, 8-3-15 = द्यौ: दिव् सुँ + पृथिवी + सुँ 2-2-29 = दिव् + पृथिवी 1-2-46, 2-4-71 = दिवस्पृथिवी (no 8-2-66 etc.), द्यावापृथिवी 6-3-30. Decline dual to give दिवस्पृथिव्यौ, द्यावापृथिव्यौ – गीता example 11-20 सरमा + ङस् + ढक् 4-1-92, 4-1-120 then 7-1-2, 1-2-46, 2-4-71, 1-3-3, 1-4-18, 6-4-148, 7-2-118 = सारमेय – in feminine use 4-1-15, 6-4-148 सारमेयी पाणि + औ + पाद + औ 2-2-29, 2-4-2, 2-2-32 = पाणिपाद 1-2-46, 2-4-71 then 2-4-17, 4-1-2, 7-1-24, 6-1-107 to give पाणिपादम् May 25, 2011 ओ३म् पदातिकाश्च (foot-soldiers) धानुष्काश्च (archers) । लौ०वि० – पदातिकाश्च धानुष्काश्च एषां समाहारः - धानुष्कपदातिकम् ॥ अलौ०वि० – धानुष्क + जस् + पदातिक + जस् 2-2-29, 2-2-34, 2-4-2, 2-4-12 वा. > धानुष्कपदातिक + सुँ 4-1-2 then then 2-4-17, 7-1-24, 6-1-107 to give धानुष्कपदातिकम्

रामश्च लक्ष्मणश्च 2-2-29, 2-2-34 = रामलक्षमणौ, रामलक्ष्मणम्
अहिनकुलम् 2-2-29, 2-2-32, 2-2-34, 2-4-9

स्वसृ सुँ भ्रातृ सुँ 2—2-29, 2-4-6 (“अप्राणिनाम्” – तस्मात् अत्र इतरेतर-योग: एव), 2-2-34 then 1-2-46, 2-4-71, 6-3-25, 1-1-53, 8-2-7 = स्वसाभ्रातृ then decline dual = स्वसाभ्रातरौ 7-3-110
जायापती, जम्पती, दम्पती – 2-2-29, 2-2-31 गणसूत्रम्
गृहं च उद्यानं च = गृहोद्यानम् 2-2-29, 2-2-34, 2-4-6
द्रव्यविशेषविवक्षायां तु = गृहोद्याने
आपच्च विपच्च 2-2-29, 2-2-34 वा. = विपदापदौ, विपदापदम् 5-4-106
शोकानन्दम्, शोकानन्दौ 2-2-29, 2-2-34, 2-4-13, 2-4-26
अग्निरन्धने, अग्निरन्धनम् 2-2-29, 2-2-32, 2-2-34, 2-4-26
अग्नीवरुणौ, अग्नीवरुणम् 2-2-29, 2-2-32, 2-2-34, 2-4-26, 6-3-27
अग्निवायू, वाय्वग्नी, अग्निवायु, वाय्वग्नि 2-2-29, 6-3-23 वा. – वायुशब्दप्रयोगे प्रतिषेध:।
वृष्टिवायू, वायुवृष्टी, वृष्टिवायु, वायुवृष्टि
2-4-7 भिन्नलिङ्‌गानां किम्‌ – गङ्‌गायमुने 2-2-29, 2-4-26
पत्राणि च पुष्पाणि च = पत्रपुष्पम्, पुष्पपत्रम् 2-2-29, 2-4-6
द्रव्यविशेषविवक्षायां तु = पत्रपुष्पाणि, पुष्पपत्राणि
अक्षि भ्रू + अच् 5-4-77 = अक्षिभ्रुव 6-4-77 + सुँ 4-1-2 = अक्षिभ्रुवम् 2-4-17, 7-1-24, 6-1-107
वाङ्मनसे 2-2-29, 2-4-14 (2-4-2 would have otherwise applied), 5-4-77
विपदापदम् 5-4-106

June 1, 2011

ओ३म्
आपच्च विपच्च 2-2-29, 2-2-34 वा. = विपदापदौ, विपदापदम् 5-4-106
विपद् सुँ आपद् सुँ 2-2-29, 2-2-34 वा. = विपद् आपद् 1-2-46, 2-4-71
विपद् आपद् + टच् (अ 1-3-7, 1-3-3) = विपदापद
विपदापदम् 2-4-17, 4-1-2, 7-1-24, 6-1-107
नदी च कासारश्च = नदीकासारम् 2-2-29, 2-2-34, 2-4-6
द्रव्यविशेषविवक्षायां तु = नदीकासारौ

प्रियं च अप्रियं च 2-2-29, 2-2-34, 2-4-13 = प्रियाप्रिये, प्रियाप्रियम्
द्रव्यवाचिनामितरेतरयोग एव। प्रियाप्रिये वस्तुनी स्त:।

चरं च अचरं च 2-2-29, 2-2-34, 2-4-13 = चराचरे, चराचरम्
द्रव्यवाचिनामितरेतरयोग एव। चराचरे जन्तू स्त:।

निजां जातिं विस्मृत्य पितापुत्रौ ग्रामान् 8-2-39, 8-4-45 निर्जग्मतुः।

वि स्मृ क्त्वा 3-4-21 = वि स्मृ ल्यप् (य 1-3-8, 1-3-3) 1-4-60, 2-2-18, 7-1-37
वि स्मृत् य 3-1-93, 1-1-56, 6-1-71, 1-1-46
पिता च पुत्रश्च = पितापुत्रौ 6-3-25 (bring अनुवृत्ति: of “पुत्रे” from 6-3-22, मण्डूक-प्लुति:) 1-3-3, 1-3-2, 1-1-53, 8-2-7

गम् + अतुस् 3-2-115, 1-3-3, 1-3-2, 3-4-78, 3-4-82 then 3-4-115 – therefore no 3-1-68.
1-2-5 असंयोगाल्लिट् कित् । – don’t forget अनुवृत्ति: of अपित् from 1-2-4
ज गम् + अतुस् 1-1-59, 6-1-8, 7-4-60, 7-4-62 = ज ग् म् + अतुस् 1-2-5, 6-4-98
यदा 5-3-15, 1-1-38 मन्त्री निजं नामाश्रावयत्तदा 5-3-15, 1-1-38 शठस्तेनौ 2-2-29, 2-2-34 वा. कम्पितुमारेभाते 1-1-39, 3-4-65 (not 3-3-10 nor 3-3-158)
मन्त्रिन् + सुँ 4-1-2 = मन्त्री 6-4-13, 1-3-2, 6-1-68, 8-2-7
नामन् + अम् 4-1-2 = नाम 7-1-23, 8-2-7
श्रु + णिच् 3-1-26 = श्राव् इ 1-3-7, 1-3-3, 7-2-115, 6-1-78 then 3-1-32
श्रावि + तिप् 3-4-78 = अ 6-4-71 श्रावयत् 3-4-100, 3-1-68, 7-3-84, 6-1-78
आ रभ् आताम् 3-2-115, 3-4-78 = रभ् आते 3-4-79 = रेभ् आते 1-2-5, 6-4-120

मातापितरौ 6-3-25 त्वामवर्धयताम्
वृध् + णिच् 3-1-26 = वर्ध् + इ 1-3-7, 1-3-3, 7-3-86, 1-1-51 then 3-1-32
अवर्धयताम् 3-2-111, 3-4-78, 3-4-101, 3-1-68, 7-3-84, 6-1-78, 6-4-71
गम् + क्त 3-2-102, 1-1-26, 3-4-72 (कर्तरि) = ग त 1-3-8, 7-2-10, 6-4-37
आगतौ 2-4-26
दृश् + णिच् 3-1-26 = दर्शि 7-3-86, 1-1-51, 3-1-32
दर्शि + लृँट् 3-3-13 = दर्शि स्य तस् 3-4-78, 3-1-33 = दर्शि
स्य तस् 7-2-35 = दर्शयिष्यत: 7-3-84, 6-1-78, 8-2-66, 8-3-15, 8-3-59

अश्वधेनुभ्यां 2-2-33 (परकार्यम् to 2-2-32) तृणं देहि
दा + सिप् 3-3-162, 3-4-78 = दा + हि 3-4-87, 3-1-68, 2-4-75, 1-1-61 = देहि 6-1-10, 1-1-20, 6-4-119
भारविकालिदासयोः 2-2-29, 2-2-32, 2-2-34 काव्यानि मया 2-3-18 पठितानि 3-2-102, 1-1-26, 3-4-70, 7-2-10

तत्पुरुष-समास:
2-1-22 to 2-2-22, 5-4-86 to 5-4-105

June 8, 2011

ओ३म्

(७) सम्पद्विपदे (2-2-34 वा. अभ्यर्हितं च। 5-4-106 द्वंद्वाच्चुदषहान्तात् समाहारे) बुध (3-1-135 इगुपधज्ञाप्रीकिरः कः) उदास्ते ॥
उद् + आस् (आसँ उपवेशने २. ११) + त 3-2-123, 3-4-78 = उद् + आस् + ते 3-4-79, 3-1-68, 2-4-72
सम्पद्, विपद् – 3-3-94 वा. सम्पदादिभ्यः क्विप्।

(८) राज(1-1-62, 1-4-14, 8-2-7)राज्ञ्यौ 2-2-29 प्रासादमत्यजतामिति कोऽत्र प्रत्ययः?
अत्यजताम् 3-2-111, 3-4-78, 3-4-101, 1-3-4, 3-1-68, 6-4-71
एतद् + ङि + त्रल् (त्र 1-3-3) 5-3-10 = अत्र 1-2-46, 2-4-71, 5-3-5, 1-1-55
राजन् + ङीप् (ई 1-3-8, 1-3-3) 4-1-5 = राज्ञी 1-4-18, 6-4-134, 8-4-40
राजानौ 1-2-67

(९) वीराणामागमने गृहमार्गोद्यानानि पत्रपुष्पमालाभिरलङ्कृतानि ॥
द्रव्यविशेषविवक्षायां तु गृहमार्गोद्यानानि।
कृत 3-2-102, 1-1-26, 7-2-10, 1-1-5
अलङ्कृतानि 1-4-64, 2-2-18

2-1-22 to 2-2-22 तत्पुरुष:। कौमुदी 684-828
2-1-49 to 2-1-72 कर्मधारय:। 726 onwards in कौमुदी
2-2-18, 2-2-19 नित्य-समास:
2-2-19 उपपद-समास: connects with 3-1-92 etc.
In a उपपद-समास: the remaining part of the compound, after removing the पूर्व-पदम्, cannot stand on its own. Its existence depends on the उपपदम्।
In the विग्रह-वाक्यम् of a उपपद-समास: there will generally be a तिङन्तं पदम्।

तत्पुरुष: उत्तरपद-प्रधान: – very useful in distinguishing तत्पुरुष: from the बहुव्रीहि:।
2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः – this can also be used in distinguishing तत्पुरुष: from the बहुव्रीहि:।

Oblique-case व्यधिकरण-तत्पुरुष: – doesn’t include 2-1-49 to 2-1-72, and also not included 2-2-6, 2-2-18, 2-2-19 etc.

2-1-52 संख्यापूर्वो द्विगुः
2-2-6 नञ्
2-2-18 गति-समास: connects to 1-4-60 to 1-4-79

5-4-86 to 5-4-105 समासान्ता: – तत्पुरुषस्य

June 15, 2011

ओ३म्

राजानौ 1-2-67

“तत्पुरुष” is itself a तत्पुरुष-समास:। It is a षष्ठी-तत्पुरुष-समास: – but it represents all तत्पुरुष-समासा:।

Good book in English on compounds and use of cases –
“Panini Re-interpreted” by Charu Deva Shastri. Published by Motilal.

pp. 123
187. (1) निर्गतम् अङ्गुलिभ्य: = निरङ्गुलम् something which has come out of the fingers (like अङ्गुलीयकम् ring)
निर् + अङ्गुलि + भ्यस् (2-2-18 कुगतिप्रादयः – वार्त्तिकम् “निरादयः क्रान्ताद्यर्थे पञ्चम्या”)। निर् gets पूर्वनिपात: by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्, 2-2-30 उपसर्जनं पूर्वम्‌ ।
= निर् + अङ्गुलि 1-2-46, 2-4-71
= निरङ्गुलि + अच् 5-4-86 तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः ।
= निरङ्गुल् + अ 1-3-3, 1-4-18, 6-4-148, 1-1-52

2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः does not apply because of the वार्त्तिकम् – द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः । In this वार्त्तिकम्, गतिसमास: refers to प्रादिसमास:।

निरङ्गुल + सुँ 4-1-2 = निरङ्गुल + अम् 7-1-24 = निरङ्गुलम् 6-1-107

परमश्चासौ गौ: = परमगव:
परम सुँ गो सुँ 2-1-57 विशेषणं विशेष्येण बहुलम्‌, 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्, 2-2-30 उपसर्जनं पूर्वम्‌ ।
= परम गो 1-2-46, 2-4-71
= परमगो टच् (अ 1-3-7, 1-3-3) 5-4-92 गोरतद्धितलुकि
= परमगव् अ 6-1-78
परमगव + सुँ 4-1-2, 2-4-26 = परमगव: 1-3-2, 8-2-66, 8-3-15

Similarly
पुमांश्चासौ गौ: = पुंगव:/पुङ्गव:
पुम्स् सुँ गो सुँ 2-1-57 विशेषणं विशेष्येण बहुलम्‌, 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्, 2-2-30 उपसर्जनं पूर्वम्‌ ।
= पुम्स् गो 1-2-46, 2-4-71
= पुम्स् गो टच् (अ 1-3-7, 1-3-3) 5-4-92 गोरतद्धितलुकि
= पुम्स् गव् अ 6-1-78
पुम्स् गव + सुँ 4-1-2, 2-4-26 = पुम् गव: 1-3-2, 1-1-62, 1-4-14, 8-2-23, 8-2-66, 8-3-15
= पुंगव: 8-3-23 = पुंगव:/पुङ्गव: 8-4-59

(2) सर्वा चासौ रात्रि: = सर्वरात्र:
सर्वा सुँ रात्रि सुँ 2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन, 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्, 2-2-30 उपसर्जनं पूर्वम्‌ ।
= सर्वा रात्रि 1-2-46, 2-4-71
= सर्व रात्रि – वार्त्तिकम् under 2-2-26 – सर्वनम्नो वृत्तिमात्रे पुंवद्भावः। (“तद्धितवृत्तौ समासवृत्तौ च” इति कैयट:। “तद्धितवृत्तौ समासवृत्तौ सनाद्यन्तवृत्तौ च” इत्यन्ये।)
= सर्वरात्रि अच् (अ 1-3-3) 5-4-87 अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ।
= सर्वरात्र् अ 1-4-18, 6-4-148
This will take the masculine gender because 2-4-29 रात्राह्नाहाः पुंसि overrules 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ।
सर्वरात्र + सुँ 4-1-2 = सर्वरात्र: 1-3-2, 8-2-66, 8-3-15

द्वयो: रात्र्यो: समाहार: = द्विरात्रम्
द्वि ओस् रात्रि ओस् 2-1-51 तद्धितार्थोत्तरपदसमाहारे च, 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्, 2-2-30 उपसर्जनं पूर्वम्‌ ।
= द्वि रात्रि 1-2-46, 2-4-71
= द्वि रात्रि अच् (अ 1-3-3) 5-4-87 अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ।
= द्वि रात्र् अ 1-4-18, 6-4-148, 1-1-52
This compound would have got the masculine gender by 2-4-29 रात्राह्नाहाः पुंसि but it gets the neuter gender by संङ्‌ख्यापूर्वं रात्रं क्लीबम्‌ (लिङ्गानुशासनम्।) It will be singular by 2-1-52 संख्यापूर्वो द्विगुः, 2-4-1 द्विगुरेकवचनम्‌ ।
द्विरात्र + सुँ 4-1-2, 2-4-1 = द्विरात्र + अम् 7-1-24 = द्विरात्रम् 6-1-107

नवरात्री – ignore संङ्‌ख्यापूर्वं रात्रं क्लीबम्‌, use 2-4-17 वा. अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते।
नवरात्र + ङीप् 4-1-21 = नवरात्री 1-3-8, 1-3-3, 1-4-18, 6-4-148
(3) कृष्णस्य सखा = कृष्णसख:
कृष्ण ङस् सखि सुँ 2-2-8 षष्ठी, 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्, 2-2-30 उपसर्जनं पूर्वम्‌ ।
= कृष्ण सखि 1-2-46, 2-4-71
= कृष्णसखि टच् (अ 1-3-7, 1-3-3) 5-4-91 राजाऽहस्सखिभ्यष्टच्‌ ।
= कृष्णसख् अ 1-4-18, 6-4-148
As per 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, “कृष्णसख” will be declined in the masculine.
कृष्णसख + सुँ 4-1-2 = कृष्णसख: 1-3-2, 8-2-66, 8-3-15
Example in गीता 1-5 – काशिराज: – here 6-4-144 नस्तद्धिते has been used (instead of 6-4-148)

सप्तानाम् अह्नाम् समाहार: = सप्ताह:
सप्तन् आम् अहन् आम् 2-1-51 तद्धितार्थोत्तरपदसमाहारे च, 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्, 2-2-30 उपसर्जनं पूर्वम्‌ ।
= सप्तन् अहन् 1-2-46, 2-4-71
= सप्तन् अहन् टच् (अ 1-3-7, 1-3-3) 5-4-91 राजाऽहस्सखिभ्यष्टच्‌
Note: 5-4-89 न संख्याऽऽदेः समाहारे stops 5-4-88 अह्नोऽह्न एतेभ्यः।
= सप्तन् अह् अ 6-4-145 अह्नष्टखोरेव ।
As per 2-4-29 रात्राह्नाहाः पुंसि, the gender of the compound will be masculine. It will be singular by 2-1-52 संख्यापूर्वो द्विगुः, 2-4-1 द्विगुरेकवचनम्‌ ।
सप्तन् अह सुँ 4-1-2 = सप्त अहस् 1-3-2, 8-2-7
= सप्ताहस् 8-2-2, 6-1-101 = सप्ताह: 8-2-66, 8-3-15

June 22, 2011

ओ३म्

(4) अह्न: पूर्वम् = पूर्वाह्ण:
पूर्व सुँ अहन् ङस् 2-2-1 पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे, 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्, 2-2-30 उपसर्जनं पूर्वम्‌ ।
पूर्व अहन् 1-2-46, 2-4-71
= पूर्व अहन् टच् (अ 1-3-7, 1-3-3) 5-4-91 राजाऽहस्सखिभ्यष्टच्‌
= पूर्व अह्न अ 5-4-88 अह्नोऽह्न एतेभ्यः ।

= पूर्व अह्न् अ 1-4-18, 6-4-148
= पूर्वाह्न 6-1-101
This compound gets the masculine gender by 2-4-29 रात्राह्नाहाः पुंसि and not the neuter gender (by 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः)
पूर्वाह्न + सुँ 4-1-2 = पूर्वाह्न: 1-3-2, 8-2-66, 8-3-15
= पूर्वाह्ण: 8-4-7 अह्नोऽदन्तात्‌ ।

Page 124
#188
(1)
(a) 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ।
Note: In “श्रित” etc, the क्त-प्रत्यय: has been used कर्तरि as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च।
कृष्णम् श्रित: = कृष्णश्रित:
Note: द्वितीया-विभक्ति: has been used in कृष्णम् because 2-3-69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ stops 2-3-65 कर्तृकर्मणोः कृति, making the way for 2-3-2 कर्मणि द्वितीया ।
कृष्ण अम् श्रित सुँ 2-1-24, 1-2-43, 2-2-30
= कृष्ण श्रित 1-2-46, 2-4-71
कृष्णश्रित + सुँ 4-1-2, 2-4-26 = कृष्णश्रित: 1-3-2, 8-2-66, 8-3-15

Similarly
द्वन्द्वम् अतीत: = द्वन्द्वातीत: (गीता 4-22)
कूपम् पतित: = कूपपतित:
अन्तम् गतम् = अन्तगतम् (पापम् – गीता 7-28)
सुखम् प्राप्त: = सुखप्राप्त:
दु:खम् आपन्न: (ref. 8-2-42) = दु:खापन्न:

गम्यादीनामुपसंख्यानम्‌। (वा .1207) ग्रामं गमी ग्रामगमी। अन्नं बुभुक्षु: अन्नबुभुक्षु:। कामेप्सु: – गीता 18-24
Note: उणादिप्रत्यय: has been used in “गमिन्”।

(b) अत्यन्तसंयोगे च 2-1-29
काला इत्येव। अक्तान्तार्थं वचनम्‌। मुहूर्तं सुखम्‌ मुहूर्तसुखम्‌।

(2)
(a) 2-1-32 कर्तृकरणे कृता बहुलम्‌ ।
Note: कर्तृकरणे can be taken as नपुंसकलिङ्गे प्रथमा-द्विवचनम् or सप्तमी-एकवचनम् (समाहार-द्वन्द्व:)।
दैवेन रक्षित: = दैवरक्षित:
दैव टा (ref. 2-3-18) रक्षित सुँ 2-1-32, 1-2-43, 2-2-30
= दैवरक्षित 1-2-46, 2-4-71
दैवरक्षित + सुँ 4-1-2 = दैवरक्षित: 8-2-66, 8-3-15

नखै: भिन्न: = नखभिन्न:
नख भिस् (ref. 2-3-18) भिन्न सुँ 2-1-32, 1-2-43, 2-2-30
= नखभिन्न 1-2-46, 2-4-71
नखभिन्न + सुँ 4-1-2 = नखभिन्न: 8-2-66, 8-3-15

समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः। कृष्णं श्रितः कृष्णश्रितः। नेह – कृष्णमुपश्रितः।
कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्‌। (प.29) नखनिर्भिन्न:।

(b) पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णै: 2-1-31
मासेन पूर्व: = मासपूर्व:
गुरुणा सम: = गुरुसम:
पादेन ऊनम् = पादोनम् (रूप्यकम्)

अवरस्योपसङ्‌ख्यानम्‌ (वा.1256)
मासेन अवरो मासावर:।

(c) तृतीया तत्कृतार्थेन गुणवचनेन तत्कृतेति लुप्ततृतीयाकम्‌। तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थशब्देन च सह वा समस्यते स तत्पुरुष:। शङ्‌कुलया खण्ड: शङ्‌कुलाखण्ड:। किरिणा काण: किरिकाण:। धान्येनार्थो धान्यार्थ:। तत्कृत इति किम्‌। अक्ष्णा (ref. 2-3-20 येनाङ्गविकारः) काण:।
गुणवचन: is a word that first denotes an attribute and then the person/thing possessing that attribute. गुणमुक्तवानिति गुणवचन:।
3-3-113 कृत्यल्युटो बहुलम् इति बहुलग्रहणात् – भूते कर्तरि ल्युट्।

June 29, 2011

ओ३म्

In the case of व्यधिकरण-तत्पुरुष-समासा: we have to be ready to use the technique of योग-विभाग: in order to justify शिष्ट-प्रयोगा:।
योग-विभाग: is division of a rule, which has been traditionally given as one single rule, into two for explaining the formation of certain words, which otherwise are likely to be stamped as ungrammatical formations.
For example, छायया द्वितीय: = छायाद्वितीय: – second due to the shadow – which means someone who is all alone.

(3)
(a) 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः – चतुर्थ्यन्तार्थाय यत्तद्वाचिना अर्थादिभिश्च चतुर्थ्यन्तं वा समस्यते स तत्पुरुष:। यूपाय दारु यूपदारु।
यूप ङे दारु सुँ 2-1-36, 1-2-43, 2-2-30
= यूप दारु 1-2-46, 2-4-71
यूपदारु + सुँ 4-1-2 = यूपदारु 2-4-26, 7-1-23

उपानह् चर्मन् सुँ 4-1-2 = उपानह् चर्मन् 2-4-26, 7-1-23
= उपानह् चर्म 1-1-62, 1-4-14, 8-2-7 = उपानध् चर्म 8-2-34 = उपानद् चर्म 8-2-39 = उपानज् चर्म 8-4-40 = उपानच्चर्म 8-4-55
Similarly कुण्डलाय हिरण्यम् = कुण्डलहिरण्यम्, घटेभ्यो मृत्तिका = घटमृत्तिका etc.

तदर्थेन प्रकृतिविकृतिभाव: एव गृह्यते बलिरक्षितग्रहणाज्ज्ञापकात्‌। नेह। रन्धनाय स्थाली। अश्वघासादयस्तु षष्ठी-समासा:। Similarly शयनागारम्, लीलाम्बुजम् etc are also षष्ठी-समासा:।

(b) भूतबलि:। गोहितम्‌। गोसुखम्‌। गोरक्षितम्‌।
भूताय बलि: = भूतबलि: etc.

N.B. अर्थेन नित्यसमासो विशेष्यलिङ्‌गता चेति वक्तव्यम्‌। (वा. 1273-1274) द्विजायायं द्विजार्थ: सूप:।
द्विज ङे अर्थ सुँ 2-1-36, 1-2-43, 2-2-30
= द्विज अर्थ 1-2-46, 2-4-71
द्विजार्थ + सुँ 4-1-2 = द्विजार्थ: 1-3-2, 8-2-66, 8-3-15. Adjective to सूप: – hence masculine.
Similarly, द्विजार्था यवागू:। द्विजार्थं पय:।

(4)
(a) 2-1-37 पञ्चमी भयेन – चोराद्भयं चोरभयं ।
चोर ङसिँ भय सुँ 2-1-37, 1-2-43, 2-2-30
= चोर भय 1-2-46, 2-4-71
चोरभय + सुँ 4-1-2 = चोरभय + अम् 2-4-26, 7-1-24 = चोरभयम् 6-1-107
Similarly दस्युभयम्, रोगभयम् etc.

भयभीतभीतिभीभिरिति वाच्यम्‌ (वा-1275) वृकभीत: (देवदत्त:) । वृकभीति: । वृकभी:।

(b) काशिका (on 2-1-37) – पूर्वस्यैवायं बहुलग्रहणस्य प्रपञ्च:। तथा च “ग्रामनिर्गतः”, “अधर्मजुगुप्सुः” इत्येवमादि सिद्धं भवति।
In the case of अधर्मजुगुप्सुः, पञ्चमी is prescribed by the following वार्त्तिकम् on 1-4-24:
जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम्।

(c) 2-1-38 अपेतापोढमुक्तपतितापत्रस्तैरल्पशः – एतै: सहाल्पं पञ्चम्यन्तं समस्यते स तत्पुरुष:। सुखापेत:। कल्पनापोढ:। चक्रमुक्त:। स्वर्गपतित:। तरङ्‌गापत्रस्त:।
सुखाद् अपेत: = सुखापेत: etc.
अल्पश: किम्‌। प्रासादात्पतित:।

(5)
(a) 2-2-8 षष्ठी – राज्ञ: पुरुषो राजपुरुष:।
राजन् ङस् पुरुष सुँ 2-2-8, 1-2-43, 2-2-30
= राजन् पुरुष 1-2-46, 2-4-71
राजन्पुरुष + सुँ 4-1-2, 2-4-26 = राजपुरुष + सुँ 1-1-62, 1-4-14, 8-2-7 = राजपुरुष: 1-3-2, 8-2-66, 8-3-15

2-2-10 न निर्धारणे – निर्धारणे (ref. 2-3-41) या षष्ठी सा न समस्यते। मनुष्याणां क्षत्त्रिय: शूरतम:। No compounding between मनुष्याणाम् and क्षत्त्रिय:। But पुरुषाणामुत्तम: = पुरुषोत्तम: is allowed because this is सम्बन्ध-षष्ठी (by 2-2-8 षष्ठी) and not निर्धारण-षष्ठी by (2-3-41 यतश्च निर्धारणम्‌)।
यस्मान्निर्धार्यते, यश्चैकदेशो निर्धार्यते, यश्च निर्धारणहेतुः – एतत्त्रितयसंनिधाने सत्येवायं निषेध इति “५-३-५७ द्विवचनविभज्योपपदे तरबीयसुनौ”
ति सूत्रे कैयटः।

प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम्‌। – वार्त्तिकम् under 2-2-10.
“२-३-५० षष्ठी शेषे”
ति विहायाऽन्येन “२-३-५१ ज्ञोऽविदर्थस्य” इत्यादिना विहिता सर्वैव षष्ठीत्यर्थ:। – तत्त्वबोधिनी। As a general rule षष्ठी which is specially ordained by the rules 2-3-51 etc. does not compound.
कृद्योगा च षष्ठी समस्यत इति वाच्यम्‌।
कृद्योगा refers to 2-3-65 कर्तृकर्मणोः कृति।
(वा1317) इध्मस्य व्रश्चन: = इध्मव्रश्चन:।
वृश्च्यते (6-1-16) छिद्यतेऽनेनेति व्रश्चनः = कुठारादि:। करणे ल्युट्। 3-3-117 करणाधिकरणयोश्च।
2-2-12 क्तेन च पूजायाम्‌ । “3-2-188 मतिबुद्धिपूजार्थेभ्यश्च” इति सूत्रेण विहितो य: क्तस्तदन्तेन षष्ठी (ref. 2-3-67 क्तस्य च वर्तमाने) न समस्यते। राज्ञां मतो बुद्ध: पूजितो वा। राजपूजित इत्यादौ तु भूते क्तान्तेन सह तृतीयासमास:।
2-2-15 तृजकाभ्यां कर्तरि – कर्त्रर्थतृजकाभ्यां षष्ठ्या न समास:। अपां स्रष्टा। वज्रस्य भर्ता। ओदनस्य पाचक:। पत्यर्थभर्तृशब्दस्य तु याजकत्वादिसमास:।
2-2-9 याजकादिभिश्च । एभि: षष्ठ्यन्तं समस्यते। “2-2-15 तृजकाभ्यां कर्तरि” इत्यस्य प्रतिप्रसवोऽयम्‌। ब्राह्मणयाजक:। देवपूजक:।
प्रतिप्रसव: means “counter-exception.”

July 6, 2011

ओ३म्

(b) एकदेशि-समास:
2-2-1 पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे – अवयविना सह पूर्वादय: समस्यन्ते, एकत्वसंख्याविशिष्टश्चेदवयवी। षष्ठीसमासापवाद:। पूर्वं कायस्य पूर्वकाय:।
पूर्व सुँ काय ङस् 2-2-1, 1-2-43, 2-2-30
= पूर्व काय 1-2-46, 2-4-71
पूर्वकाय + सुँ 4-1-2, 2-4-26 = पूर्वकाय: 1-3-2, 8-2-66, 8-3-15

अपरकाय:। अधरकाय:। उत्तरकाय:। एकदेशिना किम्‌। पूर्वं नाभे: कायस्य। (No compounding between “पूर्व” and “नाभि” because नाभि: is not the एकदेशिनी)। एकाधिकरणे किम्‌। पूर्वश्छात्राणाम्‌।

2-2-2 अर्धं नपुंसकम्‌  – समांशवाची अर्धशब्दो नित्यं क्लीबे स अवयविना सह समस्यते, एकत्वसंख्याविशिष्टश्चेदवयवी।
This is also षष्ठीसमासापवाद:।
अर्धं पिप्पल्या अर्धपिप्पली।
अर्ध सुँ पिप्पली ङस् 2-2-2, 1-2-43, 2-2-30
= अर्ध पिप्पली 1-2-46, 2-4-71
अर्धपिप्पली + सुँ 4-1-2, 2-4-26 = अर्धपिप्पली 1-3-2, 6-1-68
अर्धं (प्रथमा) पिप्पल्या: = अर्धपिप्पली
अर्धं (द्वितीया) पिप्पल्या: = अर्धपिप्पलीम्
अर्धेन (तृतीया) पिप्पल्या: = अर्धपिप्पल्या
अर्धाय (चतुर्थी) पिप्पल्या: = अर्धपिप्पल्यै
अर्धात् (पञ्चमी) पिप्पल्या: = अर्धपिप्पल्या:
अर्धस्य (षष्ठी) पिप्पल्या: = अर्धपिप्पल्या:
अर्धे (सप्तमी) पिप्पल्या: = अर्धपिप्पल्याम्
By 1-2-44 एकविभक्ति चापूर्वनिपाते, “पिप्पली” would have got the उपसर्जन-सञ्ज्ञा, which would invoke 1-2-48 गोस्त्रियोरुपसर्ज्जनस्य ।
But 1-2-44 is prevented in applying in this case by the following वार्त्तिकम् –
एकविभक्तावषष्ठ्यन्तवचनम्‌ (वा 673) एकदेशिसमासविषयकोऽयमुपसर्जनसंज्ञानिषेध:।

क्लीबे किम्‌। ग्रामार्ध:। द्रव्यैक्य एव । अर्धं पिप्पलीनाम्‌।

(c) 2-2-5 कालाः परिमाणिना – परिच्छेद्यवाचिना सुबन्तेन सह काला: समस्यन्ते। मासो जातस्य यस्य स: = मासजात:।
This is also षष्ठीसमासापवाद:।
मास सुँ जात ङस् 2-2-5, 1-2-43, 2-2-30
= मास जात 1-2-46, 2-4-71
मासजात + सुँ 4-1-2, 2-4-26 = मासजात: 1-3-2, 8-2-66, 8-3-15

(6)
(a) 2-1-40 सप्तमी शौण्डैः – सप्तम्यन्तं शौण्डादिभि: सुबन्तै: सह वा समस्यते स तत्पुरुष:।
शौण्डै: = शौण्डादिभि:।
अक्षेषु शौण्ड: अक्षशौण्ड:।
अक्ष सुप् शौण्ड सुँ 2-1-40, 1-2-43, 2-2-30
= अक्ष शौण्ड 1-2-46, 2-4-71
अक्षशौण्ड + सुँ 4-1-2, 2-4-26 = अक्षशौण्ड: (देवदत्त:) 1-3-2, 8-2-66, 8-3-15
शौण्ड। धूर्त। कितव। व्याड। प्रवीण। संवीत। अन्तर्। अन्तःशब्दस्त्वत्राधिकरणप्रधान एव पठ्यते। अधि। पटु। पण्डित। कुशल। चपल। निपुण।

July 13, 2011

ओ३म्

अधिशब्दोऽत्र पठ्यते। अध्युत्तरपदात्‌ (५-४-७) इति ख:। ईश्वराधीन:।
ईश्वर ङि (1-4-97, 2-3-9) अधि (2-4-82) 2-1-40, 1-2-43, 2-2-30
= ईश्वर अधि 1-2-46, 2-4-71
= ईश्वराधि 6-1-101
ईश्वराधि + ख 5-4-7 (This operation is नित्यम्)
= ईश्वराधि + ईन 7-1-2
= ईश्वराध् + ईन 1-4-18, 6-4-148 = ईश्वराधीन
Example ईश्वराधीनं (2-4-26) यश:।
Optionally (when compounding is not done) we can have the वाक्यम् – ईश्वरे अधि = ईश्वरेऽधि। Sometimes अधीनम् will be found being used as a separate word – ईश्वरे अधीनम् = ईश्वरेऽधीनम् ।

(b) गृह ङि अन्तर् (2-4-82) 2-1-40, 1-2-43, 2-2-30
= गृह अन्तर् 1-2-46, 2-4-71 = गृहान्तर् 6-1-101
गृहान्तर् वसति = गृहमध्ये वसति।

(c) 2-1-45 क्तेनाहोरात्रावयवाः – अह्नो रात्रेश्चावयवा: सप्तम्यन्ता: क्तान्तेन सह वा समस्यन्ते स तत्पुरुष:।
पूर्वाह्णे कृतम् = पूर्वाह्णकृतम्।
पूर्वाह्ण ङि कृत सुँ 2-1-40, 1-2-43, 2-2-30
= पूर्वाह्णकृत 1-2-46, 2-4-71
पूर्वाह्णकृत + सुँ 4-1-2, 2-4-26 = पूर्वाह्णकृत + अम् 7-1-24 = पूर्वाह्णकृतम् 6-1-107 (कर्म)|

सर्वोऽप्येकदेशोऽह्ना समस्यते “६-३-११० संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ ” इति ज्ञापकात्। सिद्धान्तकौमुदी under 2-2-1.
Hence we can derive मध्याह्न:।

Compounds such as भुवि देव: इव = भूदेव: have to be justified using योग-विभाग: of 2-1-40. For षष्ठी-तत्पुरुष: no योग-विभाग: is required because of 2-2-8.

Page 126
Exercises:
II.
पाणिना गृहीत: = पाणिगृहीत:
पाणि टा गृहीत सुँ 2-1-32 कर्तृकरणे कृता बहुलम्‌, 1-2-43, 2-2-30
पाणि गृहीत 1-2-46, 2-4-71
पाणिगृहीत + सुँ 4-1-2, 2-4-26 = पाणिगृहीत: 1-3-2, 8-2-66, 8-3-15. This is an adjective, so we can have पाणिगृहीत: सर्प:, पाणिगृहीता लेखनी, पाणिगृहीतं फलम्।

मध्य सुँ रात्रि ङस् 2-2-1 पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे, 1-2-43, 2-2-30
सर्वोऽप्येकदेशोऽह्ना समस्यते “६-३-११० संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ ” इति ज्ञापकात्। केचित्तु सर्वोऽप्येकदेश: कालेन समस्यते न त्वह्नैव, ज्ञापकस्य सामान्यापेक्षत्वात्‌ । तेन मध्यरात्र:।
मध्य रात्रि 1-2-46, 2-4-71
= मध्य रात्रि अच् (अ 1-3-3) 5-4-87 अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ।
= मध्य रात्र् अ 1-4-18, 6-4-148
= मध्यरात्र
This compound gets the masculine gender by 2-4-29 रात्राह्नाहाः पुंसि and not the feminine gender (by 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः)
मध्यरात्र + सुँ 4-1-2 = मध्यरात्र: 1-3-2, 8-2-66, 8-3-15

भयस्य हेतु: = भयहेतु: 2-2-8 षष्ठी
सम्भोगै: भुक्त: = सम्भोगभुक्त: 2-1-32 कर्तृकरणे कृता बहुलम्‌
ग्रामं प्राप्त: = ग्रामप्राप्त: 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः
राज्ञ: समीप: = राजसमीप:
राजन् ङस् समीप सुँ 2-2-8, 1-2-43, 2-2-30
= राजन् समीप 1-2-46, 2-4-71
राजन् समीप + सुँ 4-1-2, 2-4-26. This is an adjective, so its gender will depend on the term being qualified. We’ll assume it’s qualifying a neuter noun like गृहम्।
= राजन् समीप अम् 7-1-24
= राजन् समीपम् 6-1-107
= राजसमीपम् 1-1-62, 1-4-14, 8-2-7

प्रभ्वधीन: – steps are similar to those in the derivation of ईश्वराधीनम् shown above.

क्रीडायां निपुण: = क्रीडानिपुण: 2-1-40 सप्तमी शौण्डैः ।
शकेन पराभूत: = शकपराभूत: 2-1-32 कर्तृकरणे कृता बहुलम्‌
नगरात् परास्त: = नगरपरास्त: 2-1-37 पञ्चमी भयेन । व्याख्यानम् – पूर्वस्यैवायं बहुलग्रहणस्य प्रपञ्च:। तथा च “ग्रामनिर्गतः”, “अधर्मजुगुप्सुः” इत्येवमादि सिद्धं भवति।

आसनाय दारु = आसनदारु 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ।
कमलेन सदृश: = कमलसदृश: 2-1-31 पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ।
क्षुधया पीडित: = क्षुधापीडित: 2-1-32 कर्तृकरणे कृता बहुलम्‌
अस्माभि: दृष्ट: = अस्मद्दृष्ट: 2-1-32 कर्तृकरणे कृता बहुलम्‌ (7-2-98 does not apply.)
मास: आगतस्य यस्य स: = मासागत: 2-2-5 कालाः परिमाणिना । Steps are similar to those in the derivation of मासजात: shown above.

दु:खम् आपन्न: = दु:खापन्न: 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः
जनेभ्य: हितम् = जनहितम् 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ।
Similarly कृष्णाय बलि: = कृष्णबलि:, नप्तृभ्य: रक्षित: = नप्तृरक्षित:

चोरात् भीत: = चोरभीत: 2-1-37 पञ्चमी भयेन । भयभीतभीतिभीभिरिति वाच्यम्‌ – वार्त्तिकम्।
संसारात् मुक्त: = संसारमुक्त: 2-1-38 अपेतापोढमुक्तपतितापत्रस्तैरल्पशः ।

गोपालस्य सखा = गोपालसख:
गोपाल ङस् सखि सुँ 2-2-8 षष्ठी, 1-2-43, 2-2-30
= गोपाल सखि 1-2-46, 2-4-71
= गोपालसखि टच् 5-4-91 राजाऽहस्सखिभ्यष्टच्‌ ।
= गोपालसखि अ 1-3-7, 1-3-3
= गोपालसख् अ 1-4-18, 6-4-148
गोपालसख + सुँ 4-1-2, 2-4-26 = गोपालसख: 1-3-2, 8-2-66, 8-3-15

III.
1. शत्रुपराजित: सेनानी: स्वान् योधान् परि + अत्यजत् = शत्रुपराजित: सेनानी: स्वान् योधान् पर्यत्यजत्।
2. रथचक्राणि शीघ्रं/द्रुतं/वेगेन पर्यवर्तन्त। (अथवा) रथचक्राणि शीघ्रम्/द्रुतम्/वेगेन परिवर्तमाना: आसन् = रथचक्राणि शीघ्रं परिवर्तमाना आसन्।
3. द्वारदारु (2-1-36 प्रकृतिविकृतिभाव: एव गृह्यते) गृहीत्वा (3-4-21, 6-1-16, 6-1-108, 7-2-37) परिष्कुरु (3-1-79, 1-2-4, 6-4-110, 6-4-106, 6-1-137, 8-3-70 परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् ।)।

July 20, 2011

ओ३म्

4. सर:समीपे (2-2-8) सन्न्यासी (6-4-13) सम्भोगसन्देहं (2-2-8) परामृशति।
5. (मद्)भ्रातृसहायेन (2-2-8, 7-2-98) अहम् गृहात् परास्ये/परास्त: = (मद्)भ्रातृसहायेनाहं गृहात् परास्ये/परास्त: (3-2-102, 1-1-26)।
6. सभ्या: (4-4-105) अन्यदोषान् (2-2-8) न परिहसन्ति = सभ्या अन्यदोषान्न परिहसन्ति।
7. त्वत्कृतेन(एकवचने)/युष्मत्कृतेन कर्मणा मा प्रगल्भस्व/प्रगल्भध्वम् (यतो हि) त्वत्त:/युष्मत्त: कनीयांस: (यवीयांस:) अन्ये अपि तत् कुर्यु: = त्वत्कृतेन (2-1-32, 7-2-98 प्रत्ययोत्तरपदयोश्च। युष्मद् टा कृत सुँ = युष्मद् कृत 1-2-46, 2-4-71 = युष्म् अद् कृत = त्व अद् कृत 7-2-98 = त्वद् कृत 6-1-97 then 8-4-55) कर्मणा मा प्रगल्भस्व (यतो हि) त्वत्त: (2-3-42 पञ्चमी विभक्ते, 5-4-44 (वा.) तसिप्रकरण आद्यादिभ्य उपसङ्ख्यानम्, 7-2-98 प्रत्ययोत्तरपदयोश्च) कनीयांसोऽन्येऽपि तत् कुर्यु: (6-4-110 अत उत्‌ सार्वधातुके, 6-4-109 ये च, 6-1-96 उस्यपदान्तात्‌, 8-2-79 न भकुर्छुराम् ।) (अयमन्योरतिशयेन युवा = यवीयान्। युवन् + सुँ + ईयसुँन् 5-3-57 = युवन् + ईयस् 1-2-46, 2-4-71, 1-3-2, 1-3-3 = यो + ईयस् 6-4-156 = यवीयस् 6-1-78. For कनीयस् use 5-3-64 युवाल्पयोः कनन्यतरस्याम् ।)
8. मध्याह्ने नदीतीरे (2-2-8) वृक्षच्छायायाम् (2-2-8, 6-1-73, 8-4-40) उपाविशाम = मध्याह्ने नदीतीरे (2-2-8) वृक्षच्छायायामुपाविशाम।
9. संवत्सरमृतान् (2-2-5) वीरान् स्मर (6-4-105)।
10. ससम्भ्रमम् निर्गच्छन् दास: गृहकोणे (2-2-8) मातृनिहितम् (2-1-32, 7-4-42) कलशम् पर्यास्यत् = ससम्भ्रमं निर्गच्छन् दासो गृहकोणे मातृनिहितमं कलशमं पर्यास्यत्।
11. नटपरिहितानि (2-1-32, 7-4-42) वस्त्राणि सुन्दराणि/शोभनानि आसन् (6-4-111, 6-4-72, 6-4-22) = नटपरिहितानि वस्त्राणि सुन्दराण्यासन्।
12. रामसदृशम् (2-1-31) वीरम् न जानामि (7-3-79 ज्ञाजनोर्जा) = रामसदृशं वीरं न जानामि।

Lesson 22

#189
1-2-42 तत्पुरुषः समानाधिकरणः कर्मधारयः ।  तत्पुरुषः समानाधिकरणपदः कर्मधारयसंज्ञो भवति।

The अधिकार: of समानाधिकरणेन starts from 2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन and goes up to the end of 2-1. (समानाधिकरणेन इत्यापादपरिसमाप्तेरधिकार:।) So this is the section where कर्मधारयः compounds are prescribed.

The main सूत्रम् in this section is 2-1-57 विशेषणं विशेष्येण बहुलम्‌ । भेदकं समानाधिकरणेन भेद्येन सह बहुलं वा समस्यते स तत्पुरुष:।

नीलम् च तत् उत्पलम् = नीलोत्पलम्।
नीलम् च यत् उत्पलम् = नीलोत्पलम्।
नीलम् च अद: उत्पलम् = नीलोत्पलम्।
नीलम् च तत् उत्पलम् च = नीलोत्पलम्।
नीलम् च यत् उत्पलम् च = नीलोत्पलम्।
नीलम् च अद: उत्पलम् च = नीलोत्पलम्।

नील सुँ उत्पल सुँ 2-1-57, 1-2-43, 2-2-30
= नील उत्पल 1-2-46, 2-4-71
= नीलोत्पल 6-1-87
नीलोत्पल + सुँ 4-1-2 = नीलोत्पल + अम् 2-4-26, 7-1-24 = नीलोत्पलम् 6-1-107

आन्महत: समानाधिकरणजातीययो: महत आकारोऽन्तादेश: स्यात्समानाधिकरणे उत्तरपदे जातीये च परे।
महान् च स: देव: = महादेव:।
महत् सुँ देव सुँ 2-1-57, 1-2-43, 2-2-30
= महत् देव 1-2-46, 2-4-71
= महआ देव 6-3-46, 1-1-52
= महा देव 6-1-101
महादेव + सुँ 4-1-2 = महादेव: 2-4-26, 1-3-2, 8-2-66, 8-3-15

6-3-42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु । कर्मधारये जातीयदेशीययोश्च परतो भाषितपुंस्कात्पर ऊङभावो यस्मिंस्तथाभूतं पूर्वं पुंवत्‌। पूरणीप्रियादिष्वप्राप्त: पुंवद्भावोऽनेन विधीयते। (ref. 6-3-34)
कृष्णा च सा चतुर्दशी च = कृष्णचतुर्दशी।

July 27, 2011

ओ३म्

(1)
2-1-60 क्तेन नञ्विशिष्टेनानञ् । नञ्विशिष्टेन क्तान्तेनानञ् क्तान्तं समस्यते।
नञ्मात्राधिकेन नञ्-रहितं समस्यत इति सूत्रार्थ:।
कृतं च तदकृतं च कृताकृतम्।
अशितं चानशितं च अशितानशितम्।

शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (वा.1310 – under 2-1-60) शाकप्रिय: पार्थिव: शाकपार्थिव:। देवब्राह्मण:।
Also, परशुयुक्त: राम: = परशुराम:। श्रीयुत: कृष्ण: श्रीकृष्ण:।

(2)
2-1-69 वर्णो वर्णेन । समानाधिकरणेन सह वा समस्यते स तत्पुरुष:। कृष्णसारङ्‌ग:।
Also कृष्णशुक्ल:, हरितशुक्ल:।

(3)
2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन । विशेषणं विशेष्येण (२-१-५७) इति सिद्धे पूर्वनिपातनियमार्थं सूत्रम्‌। एकशब्दस्य दिक्संख्ये संज्ञायाम्‌ (२-१-५०) इति नियमबाधनार्थं च।
पूर्वकाल इत्यर्थनिर्देशः, परिशिष्टानां स्वरूपग्रहणम्। पूर्वकालोऽपरकालेन समस्यते। स्नातानुलिप्तः। पूर्वं स्नात: पश्चादनुलिप्त: स्नातानुलिप्त:। कृष्टसमीकृतम्। दग्धप्ररूढम्।
एकनाथ:। सर्वयाज्ञिका:। etc.

#190, 191
2-1-55 उपमानानि सामान्यवचनैः । घन इव श्यामो घनश्याम:। इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्द: प्रयुज्यते। पूर्वनिपातनियमार्थं सूत्रम्‌।

2-1-56 उपमितं व्याघ्रादिभिः सामान्याप्रयोगे । व्याघ्रादिभि: सह प्राग्वत्साधारणधर्मस्याप्रयोगे सति। विशेष्यस्य पूर्वनिपातार्थं सूत्रम्‌। पुरुषव्याघ्र:।
पुरुष: व्याघ्र: इव।
नृसोम:। व्याघ्रादिराकृतिगण:। सामान्याप्रयोगे किम्‌। पुरुषो व्याघ्र इव शूर:।

#192

2-1-50 दिक्संख्ये संज्ञायाम्‌। संज्ञायामेवेति नियमार्थं सूत्रम्‌। सप्तर्षय:। नेह पञ्च ब्राह्मणा:। (यद्यप्यत्र कृतेऽपि समासे रूपे विशेषो नास्ति, तथापि विभक्त्यन्तरे पञ्चभिर्ब्राह्मणैरित्यादौ विशेषो बोध्यः।)
2-1-51 तद्धितार्थोत्तरपदसमाहारे च। तद्धितार्थे विषये उत्तरपदे च परत: समाहारे च वाच्ये दिक्संख्ये समानाधिकरणेन सुपा सह वा समस्येते, तत्पुरुषश्च समासो भवति।
2-1-52 संख्यापूर्वो द्विगुः। “2-1-51 तद्धितार्थोत्तरपदसमाहारे च” इत्यत्रोक्तस्त्रिविध: संख्यापूर्वो द्विगु: स्यात्‌।
2-4-1 द्विगुरेकवचनम्‌। द्विग्वर्थ: समाहार एकवत्स्यात्‌।
2-4-17 स नपुंसकम्‌। समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात्‌। परवल्लिङ्‌गापवाद: (2-4-26)। पञ्चगवम्‌।
पञ्चन् आम् गो आम् 2-1-51, 2-1-52, 1-2-43 (अनुवृत्ति: of “दिक्सङ्ख्ये” comes into 2-1-51), 2-2-30
= पञ्चन् गो 1-2-46, 2-4-71
= पञ्चन् गो टच् (अ 1-3-7, 1-3-3) 5-4-92
= पञ्चन् गव 6-1-78
पञ्चन्गव + सुँ 4-1-2, 2-4-1 = पञ्चन् गव + अम् 2-4-17 (अपवाद: for 2-4-26), 7-1-24 = पञ्चन्गवम् 6-1-107 = पञ्चगवम् 1-1-62, 1-4-14, 8-2-7

अकारान्तोत्तरपदो द्विगु: स्त्रियामिष्ट: (वा.1556)। अष्टाध्यायी । आबन्तो वा (वा1557) पञ्चखट्वम्‌, पञ्चखट्वी। पात्राद्यन्तस्य न (1559)। पञ्चपात्रम्‌। त्रिभुवनम्‌ । चतुर्युगम्‌।
4-1-21 द्विगोः। द्विगुसंज्ञकात् प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति। अष्टाध्यायी। त्रिपादी। कथं त्रिफला? अजादिषु दृश्यते।

August 3, 2011

ओ३म्

अष्टन् आम् अध्याय आम् 2-1-51, 2-1-52, 1-2-43 (अनुवृत्ति: of “दिक्सङ्ख्ये” comes into 2-1-51), 2-2-30
= अष्टन् अध्याय 1-2-46, 2-4-71
= अष्ट अध्याय 1-1-62, 1-4-14, 8-2-7
= अष्टाध्याय 8-2-2, 6-1-101
= अष्टाध्याय + ङीप् 2-4-17 वार्त्तिकम् – अकारान्तोत्तरपदो द्विगु: स्त्रियामिष्ट:, 4-1-21
= अष्टाध्याय + ई 1-3-8, 1-3-3
= अष्टाध्याय् + ई 1-4-18, 6-4-148

Similarly, त्रयाणाम् लोकानाम् समाहार: = त्रिलोकी।

पञ्चानाम् राज्ञाम् समाहार: = पञ्चराजम्/पञ्चराजी
पञ्चन् आम् + राजन् आम् 2-1-51, 2-1-52, 1-2-43, 2-2-30
= पञ्चन् राजन् 1-2-46, 2-4-71
= पञ्च राजन् 1-1-62, 1-4-14, 8-2-7
Note: 1-1-62 (together with 1-4-14) cannot be used to give the पद-सञ्ज्ञा to “राजन्” because of the following वार्त्तिकम् which does प्रत्ययलक्षण-निषेध:।
उत्तरपदत्वे चापदादिविधौ प्रतिषेध:। (पदादिविधिश्च पदादिशब्दोच्चारणेन विहित: “८-३-१११ सात्पदाद्योः” इति षत्वनिषेधविधिरेव।)
The following वार्त्तिकम् under 2-4-17 can be used here to do नकारलोप:।
अनो नलोपश्च वा च द्विगुः स्त्रियाम्।  (इह वाशब्दः स्त्रियामित्यनेन संबध्यते, न तु पूर्वेण। तेन नित्यो नलोप:)।
= पञ्चराज + ङीप् 4-1-21
= पञ्चराज + ई 1-3-8, 1-3-3
= पञ्चराज् + ई 1-4-18, 6-4-148
Optionally in the neuter we get पञ्चराजम्।

“द्विगु” itself is also a द्विगु-समास: but not in the meaning of समाहारे वाच्ये। It is तद्धितार्थे विषये।
द्वाभ्याम् गोभ्याम् क्रीत: द्विगु:।
द्वि औ गो औ 2-1-51, 2-1-52
= द्विगो 1-2-46, 2-4-71. Note: 5-4-92 गोरतद्धितलुकि does not apply because of “अतद्धितलुकि”।
= द्विगु 2-4-17, 1-2-47, 1-1-48
द्विगु भ्याम् ठक् 5-1-37 तेन क्रीतम्, 5-1-19 आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्
= द्विगु ठक् 1-2-46, 2-4-71
= द्विगु 5-1-28 अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् ।

#193

2-2-18 कुगतिप्रादयः। एते समर्थेन नित्यं समस्यन्ते।
शोभन: पुरुष: = सुपुरुष:
सु (2-4-82) + पुरुष सुँ 2-2-18, 1-2-43, 2-2-30
= सु पुरुष 1-2-46, 2-4-71
सुपुरुष + सुँ 4-1-2 = सुपुरुष: 1-3-2, 8-2-66, 8-3-15

वार्त्तिकानि under 2-2-18. In all of these, आदि-शब्द: is प्रकारवाची। It does not refer to the order in the प्रादि-गण:।
प्रादयो गताद्यर्थे प्रथमया। प्रगत आचार्यः = प्राचार्यः।
प्र (2-4-82) + आचार्य सुँ 2-2-18 (वार्त्तिकम्), 1-2-43, 2-2-30
= प्र आचार्य 1-2-46, 2-4-71
= प्राचार्य 6-1-101
प्राचार्य + सुँ 4-1-2 = प्राचार्य: 1-3-2, 8-2-66, 8-3-15

Some other examples:
प्रगत: पितामह: = प्रपितामह:
विप्रकृष्टो देश: = विदेश:
प्रकृष्टो वीर: = प्रवीर:
उपोच्चारितं पदम् = उपपदम्
प्रकृष्टो यत्न: = प्रयत्न:

अत्यादयः क्रान्ताद्यर्थे द्वितीयया। अतिक्रान्तः मालाम् = अतिमालः।
द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः।  वार्त्तिकम् under 2-4-26
(गतिसमासपदं गते: समासो येनेति बहुव्रीहिणा “२-२-१८ कुगतिप्रादयः” इति सूत्रपरम्। तच्चान्यत्र फलाभावात् प्रादिपरमेव।)
So the gender of a प्रादिसमास: will be that of the noun that it qualifies.
अति (2-4-82) + माला अम् 2-2-18 (वार्त्तिकम्), 1-2-43, 2-2-30
= अतिमाला 1-2-46, 2-4-71
By 1-2-44 एकविभक्ति चापूर्वनिपाते (विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात्‌, न तु तस्य पूर्वनिपात:।), “माला” gets the उपसर्जन-सञ्ज्ञा।
By 1-2-48 गोस्त्रियोरुपसर्जनस्य (उपसर्जनं यो गोशब्द: स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्व: स्यात्‌।) the ending आकार: becomes ह्रस्व:।
= अतिमाल
As per the वार्त्तिकम् under 2-4-26 mentioned above, this will go in all three genders to give अतिमाल: (नर:) / अतिमालम् (रूपम्) / अतिमाला (नारी)।
Some other examples:
उद्गतो वेलाम् = उद्वेलो नद:
अतिक्रान्तम् मानुषम् = अतिमानुषं चरित्रम्
उपगत: इन्द्रम् = उपेन्द्र: विष्णु:
अभिगत: मुखम् = अभिमुख: जन:
अनुगत: स्वारम् = अनुस्वार: (स्वर एव स्वार: – “5-4-38 प्रज्ञादिभ्यश्च” इति स्वार्थेऽण्)

अवादयः क्रुष्टाद्यर्थे तृतीयया। अवक्रुष्टः कोकिलया = अवकोकिलः।
Some examples:
उपमित: पत्या = उपपति: (जार:)
उपमित: प्रधानेन = उपप्रधान:
अनुगतम् अर्थेन् = अन्वर्थं नाम
वियुक्तम् अर्थेन = व्यर्थं वच:
सङ्गतम् अक्षेण (इन्द्रियेण) = समक्षं वस्तु।

पर्यादयो ग्लानाद्यर्थे चतुर्थ्या। उद्युक्त: युद्धाय = उद्युद्ध:।

निरादयः क्रान्ताद्यर्थे पञ्चम्या। निष्क्रान्तः कौशाम्ब्याः = निष्कौशाम्बिः।
Some other examples:
निष्क्रान्त: वाराणस्या: = निर्वाराणसि:
निष्क्रान्त: लङ्काया: = निर्लङ्क:
उत्क्रान्तम् सूत्रात् = उत्सूत्रं वच:
अपगतम् क्रमात् = अपक्रमं कार्यम्
अपगतम् अर्थात् = अपार्थं वच:।

August 10, 2011

ओ३म्

#194
1.
2-2-18 कुगतिप्रादयः। एते समर्थेन नित्यं समस्यन्ते। कुत्सित: पुरुष: कुपुरुष:।
कु (2-4-82) + पुरुष सुँ 2-2-18, 1-2-43, 2-2-30
= कुपुरुष 1-2-46, 2-4-71
कुपुरुष + सुँ 4-1-2, 2-4-26 = कुपुरुष: 1-3-2, 8-2-66, 8-3-15
6-3-101 कोः कत्‌ तत्पुरुषेऽचि। अजादावुत्तरपदे। कुत्सितोऽश्व: कदश्व:। कदन्नम्‌। तत्पुरुषे किम्‌ – कूष्ट्रो राजा। त्रौ च (वा.3998)। कुत्सितास्त्रय: कत्त्रय:।
6-3-102 रथवदयोश्च। (अनजाद्यर्थोऽयं योग:। एवमुत्तरत्रापि)। कद्रथ:। कद्वद:। (A bad speaker.)
6-3-104 का पथ्यक्षयोः। कापथम्‌।
कुत्सित: पन्था: = कापथम्।
कु + पथिन् सुँ 2-2-18, 1-2-43, 2-2-30
= कु पथिन् 1-2-46, 2-4-71
= का पथिन् 6-3-104, 1-1-55
= का पथिन् अ 5-4-74
= का पथ् अ 1-4-18, 6-4-144
कापथ + सुँ 4-1-2. Instead of 2-4-26, the following वार्त्तिकम् (under 2-4-18) applies:
पथ: संख्याव्ययादे: (वा. 1574)। संख्याव्ययादे: पर: कृतसमासान्त: पथशब्द: क्लीबमित्यर्थ:।
= कापथ + अम् 7-1-24 = कापथम् 6-1-107

6-3-105 ईषदर्थे। ईषज्जलं काजलम्‌। अजादावपि परत्वात्कादेश:- काम्‌ल:।
6-3-106 विभाषा पुरुषे। कापुरुष:, कुपुरुष:। अप्राप्तविभाषेयम्‌। (“ईषदर्थे” इत्यस्याननुवृत्तेरिति भावः।) ईषदर्थे हि पूर्वविप्रतिषेधान्नित्यमेव। ईषत्पुरुष: कापुरुष:।
6-3-107 कवं चोष्णे। उष्णशब्दे उत्तरपदे को: कवं का च वा स्यात्‌। कवोष्णम्‌, कोष्णम्‌, कदुष्णम्‌।

2.
2-2-6 नञ्‌। नञ् सुपा सह समस्यते। (इह “नलोपो नञः” इत्यत्र विशेषणार्थो ञकारः। तत्फलं च नैकधेत्यत्राऽलोपः।)
6-3-73 नलोपो नञः। नञो नस्य लोप: स्यादुत्तरपदे। न ब्राह्मणॊऽब्राह्मण:।
नञ् ब्राह्मण सुँ 2-2-6, 1-2-43, 2-2-30
= न ब्राह्मण सुँ 1-3-3
= न ब्राह्मण 1-2-46, 2-4-71
= अ ब्राह्मण 6-3-73
अब्राह्मण + सुँ 4-1-2, 2-4-26 = अब्राह्मण: 1-3-2, 8-2-66, 8-3-15

6-3-74 तस्मान्नुडचि। लुप्तनकारन्नञ उत्तरपदस्याजादेर्नुडागम: स्यात्‌। अनश्व:।

नञ् अश्व सुँ 2-2-6, 1-2-43, 2-2-30
= न अश्व सुँ 1-3-3
= न अश्व 1-2-46, 2-4-71
= अ अश्व 6-3-73
= अ नुँट्अश्व 6-3-74, 1-1-46
= अ न्अश्व 1-3-2, 1-3-3
अनश्व + सुँ 4-1-2, 2-4-26 = अनश्व: 1-3-2, 8-2-66, 8-3-15

6-3-75 नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या।
न स्त्री पुमान्‌ इति नपुंसकम्‌। स्त्रीपुंसयो: (ref. 5-4-77) पुंसकभावो निपातनात्‌।

नैकधेत्‍यादौ तु नशब्‍देन सह सुप्‍सुपेति समासः। (नञा समासे त्वनेकधेत्येव स्यादिति भावः।)
Example from गीता 12-7
न + चिरात् = नचिरात् (no 6-3-73)

N.B.
5-4-71 नञस्तत्पुरुषात्‌। समासान्तो न। अराजा। असखा।
न राजा = अराजा
नञ् राजन् सुँ 2-2-6, 1-2-43, 2-2-30
= न राजन् सुँ 1-3-3
= न राजन् 1-2-46, 2-4-71
= अ राजन् 6-3-73 (5-4-71 stops 5-4-91, 6-4-144)
अराजन् + सुँ 4-1-2, 2-4-26
= अराजान् + सुँ 6-4-8
= अराजान् 1-3-2, 6-1-68
= अराजा 1-1-62, 1-4-14, 8-2-7

Similarly असखा 7-1-93

5-4-72 पथो विभाषा। नञ्पूर्वात्पथो वा समासान्त:। अपथम्‌, अपन्था:।
न पन्था: = अपथम्‌, अपन्था:।
नञ् पथिन् सुँ 2-2-6, 1-2-43, 2-2-30
= न पथिन् सुँ 1-3-3
= न पथिन् 1-2-46, 2-4-71
= अ पथिन् 6-3-73
अपथिन् + सुँ 4-1-2, 2-4-26
= अपन्था + सुँ 7-1-85, 7-1-86, 6-1-101, 7-1-87
= अपन्था: 1-3-2, 8-2-66, 8-3-15

Optionally 5-4-72 allows the समासान्त-प्रत्यय: (“अ” by 5-4-74) and we get
= अ पथिन् अ 5-4-74
= अ पथ् अ 1-4-18, 6-4-144
अपथ + सुँ 4-1-2
= अपथम् 2-4-30 (exception to 2-4-26), 7-1-24, 6-1-107
2-4-30 अपथं नपुंसकम्‌। तत्पुरुष इत्येव। अन्यत्र तु अपथो (बहुव्रीहि-समास:) देश:, अपथं (अव्ययीभाव-समास:) वर्तते।
कृतसमासान्तनिर्देशान्नेह – अपन्था:।

तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता।
अप्राशस्त्यं विरोधश्च नञर्था: षट् प्रकीर्तिता:॥
1. तत्सादृश्यम् – अब्राह्मणम् आनय
2. अभाव: – अविघ्नमस्तु
3. तदन्यत्वम् – अनश्वं प्राणिनम् आनय
4. तदल्पता – अनुदरा कन्या
5. अप्राशस्त्यम् – अब्राह्मणॊऽयं यस्तिष्ठन् मूत्रयति (महाभाष्यम्)
6. विरोध: – अधर्म: (गीता 18-31/32), असुर:।

August 17, 2011

ओ३म्

Exercises:
Page 130
II
१. द्वेषदर्पहता विद्या कामक्रोधहता मति:।
लोभमोहहता वृत्तिर्येषां तेषां किमायुषा॥
द्वेषश्च दर्पश्च = द्वेषदर्पौ 2-2-29
ताभ्यां (द्वेषदर्पाभ्यां) हता = द्वेषदर्पहता (विद्या) 2-1-32
Similarly कामक्रोधहता and लोभमोहहता।

२.
श्वेत: च असौ अश्व: च = श्वेताश्व: 2-1-57
महती च असौ नदी च = महानदी 2-1-57, 6-3-42, 6-3-46
महत् सुँ नदी सुँ 2-1-57, 6-3-42
= महत् नदी 1-2-46, 2-4-71
= महआ नदी 6-3-46
= महानदी 6-1-101

महान् च असौ मन्त्री च = महामन्त्री 2-1-57, 6-3-46
मेघ: इव श्याम: = मेघश्याम: 2-1-55
चरणे कमले इव = चरणकमले 2-1-56
शोक: उदधि: इव = शोकोदधि: 2-1-56, 6-1-87

पञ्चन् आम् गो आम् 2-1-51, 2-1-52, 1-2-43 (अनुवृत्ति: of “दिक्सङ्ख्ये” comes into 2-1-51), 2-2-30
= पञ्चन् गो 1-2-46, 2-4-71
= पञ्चन् गो टच् (अ 1-3-7, 1-3-3) 5-4-92
= पञ्चन् गव 6-1-78
पञ्चन्गव + सुँ 4-1-2, 2-4-1 = पञ्चन् गव + अम् 2-4-17 (अपवाद: for 2-4-26), 7-1-24 = पञ्चन्गवम् 6-1-107 = पञ्चगवम् 1-1-62, 1-4-14, 8-2-7

त्रयाणां भुवनानां समाहार: = त्रिभुवनम्।
त्रि आम् भुवन आम् 2-1-51, 2-1-52, 1-2-43 (अनुवृत्ति: of “दिक्सङ्ख्ये” comes into 2-1-51), 2-2-30
= त्रि भुवन 1-2-46, 2-4-71

त्रिभुवन + सुँ 4-1-2, 2-4-1, 2-4-17 वार्त्तिकम् – पात्राद्यन्तस्य न
= त्रिभुवन + अम् 7-1-24
= त्रिभुवनम् 6-1-107

कुत्सित: पुरुष: = कुपुरुष: 2-2-18
6-3-106 विभाषा पुरुषे। कापुरुष:, कुपुरुष:। अप्राप्तविभाषेयम्‌। ईषदर्थे हि पूर्वविप्रतिषेधान्नित्यमेव। ईषत्पुरुष: कापुरुष:।

अभिगत: प्रासादम् = अभिप्रासाद: (जन:)
अत्यादयः क्रान्ताद्यर्थे द्वितीयया। वार्त्तिकम् under 2-2-18
द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः।  वार्त्तिकम् under 2-4-26

निष्क्रान्तः नगरात् = निर्नगर:।
निरादयः क्रान्ताद्यर्थे पञ्चम्या।

III.
1. या: आपद: अस्माभि: अभिभवितव्या: (अभिभूता: च) आसन् सर्वा: ता: जीवनान्ते स्मराम: = या आपदोऽस्माभिरभिभवितव्या (अभिभूताश्च) आसन् सर्वास्ता जीवनान्ते स्मराम:। Simple या आपदोऽस्माभिरभिभूता: सर्वास्ता जीवनान्ते स्मराम:।
२. स:/एष: शिरस्सङ्केतेन कृपणबालिकाम् (6-3-42)/ कुबालिकाम् (2-2-18) प्रत्यादिशत् = स/एष शिरस्सङ्केतेन कृपणबालिकां / कुबालिकां प्रत्यादिशत्।
३. अभिश्मशाना: वयम् चलितुम् (3-4-65) प्रारभामहि न: हृदयानि च शोकोदधौ निमग्नानि आसन् = अभिश्मशाना वयं चलितुं प्रारभामहि नो हृदयानि च शोकोदधौ निमग्नान्यासन्।
४. तस्य श्वेतश्मश्रु: शोभनमुखम् दयालुनेत्रे च तम् मुनिम् इव प्रत्यभापयत् (3-1-26, 7-3-36, 3-1-32) = तस्य श्वेतश्मश्रु: शोभनमुखं दयालुनेत्रे च तं मुनिमिव प्रत्यभापयत् ।
५. “शत्रुश्येन: युष्मासु निपतिष्यति परन्तु (यूयम्) शैलस्थिरा: भवत” इति युद्धशौण्ड: सेनानी: श्रान्तयोधान् अभाषत = शत्रुश्येनो युष्मासु निपतिष्यति परन्तु (यूयं) शैलस्थिरा भवतेति युद्धशौण्ड: सेनानी: श्रान्तयोधानभाषत।
६. महानदीतीरे महाजन: राजरथम् परित: उद्युद्ध: अतिष्ठत् = महानदीतीरे महाजनो राजरथं परित उद्युद्धोऽतिष्ठत्।
७. रोगपीडित: मित्रप्रत्यादिष्ट: स्वाचारलज्जित: नर: वृद्धपितृचरणयो: प्रण्यपतत् (8-4-17) करुणाम् च अयाचत = रोगपीडितो मित्रप्रत्यादिष्ट: स्वाचारलज्जितो नरो वृद्धपितृचरणयो: प्रण्यपतत् करुणां चायाचत।
८. प्रधानमन्त्री राजनीतिशौण्डजनसङ्घेन प्रतिनिहित:।

August 24, 2011

ओ३म्

९. भक्तिश्रद्धे (2-2-29, 2-2-32) सुखाय (2-3-13 वा. – कॢपिसम्पद्यमाने चतुर्थी वक्तव्या।) कल्पेते।
१०. गुरुप्रणीते (8-4-14, 2-1-32) ग्रन्थे बहु(अनेक)शोभनश्लोका:/ बहु(अनेक)सुश्लोका: (2-1-57, 2-2-6, 6-3-73, 6-3-74, 2-2-18) वर्तन्ते = गुरुप्रणीते ग्रन्थे बहुसुश्लोका वर्तन्ते।

Lesson 23

195.
(1)
3-1-8 सुप आत्मनः क्यच्। इषिकर्मण एषितुः संबन्‍धिनः सुबन्‍तादिच्‍छायामर्थे क्‍यच् प्रत्‍ययो वा स्‍यात् ।।
Note: ककार: has been used as an इत् in क्यच् so that क्यच् may be included with क्यङ् in the सूत्रम् 1-4-15 नः क्ये । The चकार: has been used an इत् in क्यच् because otherwise by the परिभाषा “एकानुबन्धग्रहणे न द्व्यनुबन्धकस्य” only this प्रत्यय: (and not क्यङ्) would have been included in the सूत्रम् 1-4-15 नः क्ये ।
आत्मनः पुत्रमिच्छति पुत्रीयति।
पुत्र अम् क्यच् 3-1-8
= पुत्र क्यच् 3-1-32, 2-4-71, 1-1-61
= पुत्र य 1-3-8, 1-3-3

Now 7-4-25 would have applied, but the following अपवाद: intervenes.

7-4-33 क्यचि च। अवर्णस्य ईः ।
= पुत्र य = पुत्रीय 7-4-33
पुत्रीय + लँट् 3-2-123 = पुत्रीय + ल् 1-3-2, 1-3-3
= पुत्रीय + तिप् 1-3-78, 3-4-78 = पुत्रीय + ति 1-3-3
= पुत्रीय + शप् + ति 3-1-68 = पुत्रीय + अ + ति 1-3-8, 1-3-3
= पुत्रीयति 6-1-97

Similarly आत्मनो मालामिच्छति मालीयति।

Note: Most of the time, the लँट् लकार: only tends to be used with a नामधातु:।

7-4-25 अकृत्सार्वधातुकयोर्दीर्घः। अजन्ताङ्गस्य दीर्घो यादौ प्रत्यये न तु कृत्सार्वधातुकयोः । The ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

आत्मनः पतिमिच्छति पतीयति।
पति अम् क्यच् 3-1-8
= पति क्यच् 3-1-32, 2-4-71, 1-1-61
= पति य 1-3-8, 1-3-3
= पतीय 7-4-25

7-4-27 रीङ् ऋतः । अकृद्यकारे असार्वधातुके यकारे च्
वौ च परे ऋदन्ताङ्गस्य रीङादेशः ।
आत्मनो नेतारमिच्छति नेत्रीयति।
नेतृ अम् क्यच् 3-1-8
= नेतृ क्यच् 3-1-32, 2-4-71, 1-1-61
= नेतृ य 1-3-8, 1-3-3
= नेत्रीय 7-4-27, 1-1-53

1-4-15 नः क्ये। क्
यचि क्
यङि च नान्
तमेव पदं नान्
यत् । (सिद्धे सत्यारम्भो नियमार्थ:।)
नलोपः । राजीयति ।
आत्मनो राजानमिच्छति राजीयति।
राजन् अम् क्यच् 3-1-8
= राजन् क्यच् 3-1-32, 2-4-71, 1-1-61
= राजन् य 1-3-8, 1-3-3
= राज य 1-4-14 (1-4-15 doesn’t limit 1-4-14 here), 8-2-7
= राजीय 8-2-2, 7-4-33

But on the other hand:
आत्मनस्तप इच्छति = तपस्यति no 8-2-66 because 1-4-15 restricts 1-4-14.
आत्मनो वाचमिच्छति = वाच्यति no 8-2-30 because 1-4-15 restricts 1-4-14.

3-1-10 उपमानादाचारे। उपमानात्
कर्मणः सुबन्तादाचारेऽर्थे क्
यच् (वा स्‍यात्) । पुत्रमिवाचरति पुत्रीयति (7-4-33) छात्रम् ।
विष्णुमिवाचरति विष्णूयति (7-4-25) द्विजम् ।
मातरमिवाचरति मात्रीयति (7-4-27) परकलत्रम्।
शिवमिवाचरति शिवीयति (7-4-33) विष्णुम् ।

अधिकरणाच्चेति वक्तव्यम्। (वार्त्तिकम्)
प्रासादे इव आचरति = प्रासादीयति कुट्यां भिक्षु:।

Page 132

(2)
3-1-9 काम्यच्च। इषिकर्मण एषितुः संबन्‍धिनः सुबन्‍तादिच्‍छायामर्थे काम्यच् प्रत्‍ययो वा स्‍यात् ।।
ककारस्य इत्सज्ञा प्रयोजनाभावात् न भवति।

आत्मन: पुत्रमिच्छति = पुत्रकाम्यति।
पुत्र अम् काम्यच् 3-1-9
= पुत्रकाम्य 3-1-32, 2-4-71, 1-3-3 (Note: 7-4-33 doesn’t apply.)
पुत्रकाम्य + लँट् 3-2-123 = पुत्रकाम्य + ल् 1-3-2, 1-3-3
= पुत्रकाम्य + तिप् 1-3-78, 3-4-78 = पुत्रकाम्य + ति 1-3-3
= पुत्रकाम्य + शप् + ति 3-1-68 = पुत्रकाम्य + अ + ति 1-3-8, 1-3-3
= पुत्रकाम्यति 6-1-97

So there are three possible ways to express the same meaning:
i. पुत्रीयति
ii. पुत्रकाम्यति
iii. आत्मन: पुत्रमिच्छति।

आत्मन: यश इच्छति = यशस्काम्यति।
यशस् अम् काम्यच् 3-1-9
= यशस् काम्य 3-1-32, 2-4-71, 1-3-3
= यशरुँ काम्य 1-1-62, 1-4-14, 8-2-66
= यश: काम्य 1-3-2, 8-3-15
= यशस्काम्य 8-3-38
8-3-38 सोऽपदादौ। सकार आदेशः भवति विसर्जनीयस्य कुप्वोरपदाद्योः परतः। पाशकल्पककाम्येषु।

(3)
सर्वप्रातिपदिकेभ्य: क्विब्वा वक्तव्य:। वार्त्तिकम् under 3-1-11 कर्तुः क्यङ् सलोपश्च ।
Note: The क्विँप्-प्रत्यय: prescribed by this वार्त्तिकम् comes directly after a प्रातिपदिकम् and not after a सुबन्तम्।
कृष्ण इव आचरति = कृष्णति (नट:)।
कृष्ण + क्विँप् by वार्त्तिकम् under 3-1-11 कर्तुः क्यङ् सलोपश्च ।
= कृष्ण 1-3-2, 1-3-3, 1-3-8, 6-1-67
Note: This क्विँप्-प्रत्यय: does not have the आर्धधातुक-सञ्ज्ञा (because it is not prescribed in the “धातो:” अधिकार:), so 6-4-48 does not apply.
“कृष्ण” now gets the धातु-सञ्ज्ञा by 3-1-32
कृष्ण + लँट् 3-2-123 = कृष्ण + ल् 1-3-2, 1-3-3
= कृष्ण + तिप् 1-3-78, 3-4-78 = कृष्ण + ति 1-3-3
= कृष्ण + शप् + ति 3-1-68 = कृष्ण + अ + ति 1-3-8, 1-3-3
= कृष्णति 6-1-97

कवि: इव आचरति = कवयति।
कवि + क्विँप् by वार्त्तिकम् under 3-1-11 कर्तुः क्यङ् सलोपश्च ।
= कवि 1-3-2, 1-3-3, 1-3-8, 6-1-67
“कवि” now gets the धातु-सञ्ज्ञा by 3-1-32
कवि + लँट् 3-2-123 = कवि + ल् 1-3-2, 1-3-3
= कवि + तिप् 1-3-78, 3-4-78 = कवि + ति 1-3-3
= कवि + शप् + ति 3-1-68 = कवि + अ + ति 1-3-8, 1-3-3
= कवे + अ + ति 7-3-84 = कवय् + अ + ति 6-1-78
= कवयति

Similarly पिता इव आचरति = पितरति (7-3-84, 1-1-51).

6-4-15 अनुनासिकस्य क्विझलोः क्ङिति । अनुनासिकान्तस्योपधाया दीर्घः स्यात्
क्वौ झलादौ च क्ङिति । राजेव आचरति राजानति ।
राजन् + क्विँप् by वार्त्तिकम् under 3-1-11 कर्तुः क्यङ् सलोपश्च ।
= राजन् 1-3-2, 1-3-3, 1-3-8, 6-1-67
= राजान् 1-1-62, 6-4-15
Note: There is no नकारलोप: (by 8-2-7 नलोपः प्रातिपदिकान्तस्य) because “राजान्” does not have the पदसञ्ज्ञा by 1-4-14 because the वार्त्तिकम् prescribed the क्विँप्-प्रत्यय: directly after the प्रातिपदिकम् and not after a सुबन्तम्।
“राजान्” now gets the धातु-सञ्ज्ञा by 3-1-32
राजान् + लँट् 3-2-123 = राजान् + ल् 1-3-2, 1-3-3
= राजान् + तिप् 1-3-78, 3-4-78 = राजान् + ति 1-3-3
= राजान् + शप् + ति 3-1-68 = राजान् + अ + ति 1-3-8, 1-3-3
= राजानति

August 31, 2011

ओ३म्
(No class.)

September 7, 2011

ओ३म्

(4)
3-1-11 कर्तुः क्यङ् सलोपश्च । उपमानात्कर्तु: सुबन्तादाचारे क्यङ् वा स्यात्। सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात्। “क्यङ् वा” इत्युकते: पक्षे वाक्यम्। सान्तस्य लोपस्तु क्यङ्सन्नियोगशिष्ट:। स च व्यवस्थित:।
ओजसोऽप्सरसो नित्यमितरेषां विभाषया।
तरुण: इव आचरति = तरुणायते।
तरुण सुँ + क्यङ् 3-1-11
= तरुण + क्यङ् 3-1-32, 2-4-71
= तरुण + य 1-3-8, 1-3-3
= तरुणाय 7-4-25 (Note: 7-4-33 did not apply because the क्यङ्-प्रत्यय: is used here, not the क्यच्-प्रत्यय:।)
तरुणाय + लँट् 3-2-123 = तरुणाय + ल् 1-3-2, 1-3-3
= तरुणाय + त 1-3-12, 3-4-78 = तरुणाय + ते 3-4-79
= तरुणाय + शप् + ते 3-1-68 = तरुणाय + अ + ते 1-3-8, 1-3-3
= तरुणायते 6-1-97

Similarly, सखा इव आचरति = सखीयते।

पिता इव आचरति = पित्रीयते।
पितृ सुँ + क्यङ् 3-1-11
= पितृ + क्यङ् 3-1-32, 2-4-71
= पितृ + य 1-3-8, 1-3-3
= पित् रीङ् य 7-4-27, 1-1-53
= पित्रीय 1-3-3

राजा इव आचरति = राजायते।
राजन् सुँ + क्यङ् 3-1-11
= राजन् + क्यङ् 3-1-32, 2-4-71
= राजन् + य 1-3-8, 1-3-3
= राज य 1-4-14 (1-4-15 doesn’t limit 1-4-14 here), 8-2-7
= राजाय 8-2-2, 7-4-25

विद्वान् इव आचरति = विद्वायते।
विद्वस् सुँ + क्यङ् 3-1-11
= विद्वस् + क्यङ् 3-1-32, 2-4-71
= विद्वस् + य 1-3-8, 1-3-3
= विद्व य 3-1-11 कर्तुः क्यङ् सलोपश्च । ओजसोऽप्सरसो नित्यमितरेषां विभाषया।
= विद्वाय 7-4-25

When सकार-लोप: is not done, then the form will be विद्वस्यते।

अप्सरा: इव आचरति = अप्सरायते। Only one form. ओजसोऽप्सरसो नित्यमितरेषां विभाषया।

6-3-36 क्यङ्मानिनोश्च। एतयो: परत: पुंवत्।
हरिणी इव आचरति = हरिणायते।

6-3-37 न कोपधायाः। कोपधाया: स्त्रिया न पुंवत्।
बालिका इव आचरति = बालिकायते।

Page 133

3-1-12 भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः । अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्यात् हलन्तानामेषां लोपश्च।
अभृशो भृशो भवति = भृशायते।
अच्वेरिति पर्युदासबलादभूततद्भाव (ref. 5-4-50 अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः) इति लब्धम्।
3-1-13 लोहितादिडाज्भ्यः क्यष्। लोहितादिभ्यो डाजन्ताच्च भवत्यर्थे क्यष् स्यात्।
1-3-90 वा क्यषः। क्यषन्तात् परस्मैपदं वा स्यात्।
लोहितायति, लोहितायते – 7-4-25
अत्राच्वेरित्यानुवृत्त्याऽभूततद्भावविषयत्वं लब्धम्। तच्च लोहितशब्दस्यैव विशेषणं न तु डाचोऽसम्भवात्। नाप्यादिशब्दग्राह्याणाम्। तस्य प्रत्याख्यानात्। तथा च वार्त्तिकम् – लोहितडाज्भ्य: क्यष्वचनं भृशादिष्वितराणीति।
यत्तु –
लोहितश्यामदु:खानि हर्षगर्वसुखानि च।
मूर्च्छानिद्राकृपाधूमा: करुणा नित्यचर्मणी॥
इति पठित्वा श्यामादिभ्योऽपि क्यषि पदद्वयमुदाहरन्ति तद्भाष्यवार्त्तिकविरुद्धम्। तस्मात्तेभ्य: क्यङेव।
श्यामायते। दु:खादिभ्यो वृत्तिविषये तद्वति वर्तन्ते।
अधूमवान् (प्रदेश:) धूमवान् भवति = धूमायते।

3-1-16 बाष्पोष्माभ्यामुद्वमने । आभ्यां कर्मभ्यां क्यङ् स्यात्। बाष्पमुद्वमति = बाष्पायते। (7-4-25)
बाष्प + अम्/शस् + क्यङ् 3-1-16
= बाष्प + क्यङ् 3-1-32, 2-4-71
= बाष्प + य 1-3-8, 1-3-3
= बाष्पाय 7-4-25
बाष्पाय + लँट् 3-2-123 = बाष्पाय + ल् 1-3-2, 1-3-3
= बाष्पाय + त 1-3-12, 3-4-78 = बाष्पाय + ते 3-4-79
= बाष्पाय + शप् + ते 3-1-68 = बाष्पाय + अ + ते 1-3-8, 1-3-3
= बाष्पायते 6-1-97

ऊष्माणमुद्वमति = ऊष्मायते। (1-1-62, 1-4-14, 1-4-15, 8-2-7, 8-2-2, 7-4-25)
फेनाच्चेति वक्तव्यम्। वार्त्तिकम्।
फेनमुद्वमति = फेनायते।

3-1-17 शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे । (कर्मण इत्यनुवर्तते) एभ्य: कर्मभ्य: करोत्यर्थे क्यङ् स्यात्।
Note: The word “करण” is this सूत्रम् does not have the grammatical meaning of “Instrumental case” but the primary meaning of “doing.”
शब्दं करोति = शब्दायते।
सुदिनदुर्दिननीहारेभ्यश्चेति वक्तव्यम्। वार्त्तिकम्।
(देव:) सुदिनं करोति = सुदिनायते।
Similarly दुर्दिनायते। नीहारायते।

3-1-18 सुखादिभ्यः कर्तृ वेदनायाम् । (कर्तृ इति पृथक्पदं लुप्तषष्ठीकम्। विदँ चेतनाख्याननिवासेषु १०. २३२ इति चौरादिकाद्युचि (३-३-१०७) वेदनाशब्दो ज्ञानवाची तदपेक्षमेव कर्तृत्वम्। कर्ता च सुखादिभिरन्वेति।) सुखादिभ्य: कर्मभ्यो वेदनायामर्थे क्यङ् स्याद् वेदनाकर्तुरेव यदि सुखादीनि स्यु:।
सुखं वेदयते = सुखायते।
कर्तृ-ग्रहणं किम्। परस्य सुखं वेदयते। (इह यन्निष्ठं सुखं तद्भिन्नो वेदनाकर्तेति वाक्यमेव। सुखादय: सुखदु:खतृप्रकृच्छ्रादय:।)

September 14, 2011

ओ३म्

3-1-19 नमोवरिवश्चित्रङः क्यच् । करणे इत्यनुवृत्ते: क्रियाविशेषे पूजायां परिचर्यायामाश्चर्ये च।
नमस्यति (recall 1-4-15) देवान्। पूजयति इत्यर्थ:। (ref. गीता 9-14, 11-36)
वरिवस्यति गुरून्। शुश्रूषते इत्यर्थ:।
वरिवस्य 3-1-32 + तृच् 3-1-133
= वरिवस्य + इतृ 7-2-35, 1-3-3
At this stage the following rule applies:
6-4-49 यस्य हलः । यस्‍येति संघातग्रहणम् । हलः परस्‍य यशब्‍दस्‍य लोप आर्धधातुके ।
= वरिवस् अ + इतृ 6-4-49, 1-1-54
= वरिवस् + इतृ 6-4-48 = वरिवसितृ
सप्तमी-एकवचनम् of वरिवसितृ is वरिवसितरि 7-3-110. Used in शिवमहिम्न: स्तोत्रम्।

196.
(1)
5-4-50 अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः । विकारात्‍मतां प्राप्‍नुवत्‍यां प्रकृतौ वर्तमानाद्विकारशब्‍दात् स्‍वार्थे च्‍विर्वा स्‍यात्‍करोत्‍यादिभिर्योगे।

7-4-32 अस्य च्वौ । अवर्णस्‍य ईत्‍स्‍यात् च्‍वौ । वेर्लोपे च्‍व्‍यन्‍तत्‍वादव्‍ययत्‍वम् । अकृष्‍णः कृष्‍णः संपद्यते तं करोति कृष्‍णी करोति । ब्रह्‍मी भवति । गङ्गी स्‍यात् ।
कृष्‍ण अम् च्विँ (करोति) 5-4-50
= कृष्‍ण च्विँ (करोति) 1-2-46, 2-4-71
= कृष्‍ण (करोति) 1-3-2, 1-3-7, 6-1-67
= कृष्णी (करोति) 7-4-32

कृष्णी gets the गति-सञ्ज्ञा by the following सूत्रम् –
1-4-61 ऊर्यादिच्विडाचश्च । एते क्रियायोगे गति-सञ्ज्ञा: स्यु:।

कृष्णी gets the अव्यय-सञ्ज्ञा by 1-4-56 प्राग्रीश्वरान्निपाताः, 1-1-37 स्वरादिनिपातमव्ययम् ।
कृष्णी + सुँ 4-1-2 = कृष्णी 2-4-82
कृष्णी करोति 1-4-80
1-4-80 ते प्राग्धातोः । ते गत्युपसर्गसञ्ज्ञा धातो: प्रागेव प्रयोक्तव्या:।
This is not a compound because तिङन्तं न समस्यते।

7-4-26 च्वौ च । च्वौ परे पूर्वस्य दीर्घ: स्यात्।
अलघु: लघु: सम्पद्यमानो भवति।
लघु + सुँ + च्विँ 5-4-50
= लघु च्विँ 1-2-46, 2-4-71
= लघु 1-3-2, 1-3-7, 6-1-67
= लघू 7-4-26

लघू gets the गति-सञ्ज्ञा by 1-4-61 ऊर्यादिच्विडाचश्च and अव्यय-सञ्ज्ञा by 1-4-56 प्राग्रीश्वरान्निपाताः, 1-1-37 स्वरादिनिपातमव्ययम् ।
लघू + सुँ 4-1-2 = लघू 2-4-82
लघू भवति 1-4-80 ते प्राग्धातोः।

Similarly –
अनेता नेता सम्पद्यमानो भवति।
नेतृ + सुँ + च्विँ 5-4-50
= नेतृ च्विँ 1-2-46, 2-4-71
= नेतृ 1-3-2, 1-3-7, 6-1-67
= नेत्री 7-4-27
नेत्री + सुँ = नेत्री 1-4-61 ऊर्यादिच्विडाचश्च, 1-4-56 प्राग्रीश्वरान्निपाताः, 1-1-37 स्वरादिनिपातमव्ययम्, 4-1-2, 2-4-82
नेत्री भवति 1-4-80 ते प्राग्धातोः।

अबह्म ब्रह्म सम्पद्यमानं भवति।
ब्रह्मन् + सुँ + च्विँ 5-4-50
= ब्रह्मन् च्विँ 1-2-46, 2-4-71
= ब्रह्मन् 1-3-2, 1-3-7, 6-1-67
= ब्रह्म 1-1-62, 1-4-14, 8-2-7
= ब्रह्मी 8-2-2, 7-4-32

If a participle form (कृदन्तम्) of कृ, भू or अस् is used, then we will get a समास: by 1-4-61, 2-2-18. For example,
स्पष्टीकृतम्, सपष्टीकृत्य (3-4-21, 7-1-37), स्वीकृतम्, स्वीकृत्य etc.

(2)

गति-सञ्ज्ञा is defined in the section from 1-4-60 गतिश्च to 1-4-79 जीविकोपनिषदावौपम्ये ।
1-4-61 to 1-4-79 corresponds to #762 to #780 in the सिद्धान्त-कौमुदी।

प्रादुर्भूय, आविर्भूय, उररीकृत्य, ऊरीकृत्य – all of these are from
1-4-61 ऊर्यादिच्विडाचश्च । एते क्रियायोगे गति-सञ्ज्ञा: स्यु:।
च्विडाचौ कृभ्वस्तियोगे विहितौ, तत्साहचर्यादूर्यादीनामपि तत्रैव गतिसञ्ज्ञा। माधवादिग्रन्थे तु “आविःप्रादुःशब्दौ मुक्त्वा अन्येषां करोतिनैव योगे गतिसञ्ज्ञा” इति स्थितम्।

September 21, 2011

ओ३म्

1-4-74 साक्षात्प्रभृतीनि च । कृञि वा गतिसञ्ज्ञानि स्यु:। च्‌व्यर्थ इति वाच्यम्‌ (वा.1142)।
साक्षात्। मिथ्या। चिन्ता। भद्रा। लोचना। विभाषा। सम्पत्का। आस्था। अमा। श्रद्धा। प्राजर्या। प्राजरुहा। वीजर्या। वीजरुहा। संसर्या। अर्थे। लवणम्। उष्णम्। शीतम्। उदकम्। आर्द्रम्। गतिसञ्ज्ञासंनियोगेन लवणादीनाम् पञ्चानां मकारन्तत्वम् निपात्यते। अग्नौ। वशे। विकम्पने। विहसने। प्रहसने। प्रतपने। प्रादुस्। नमस्। आविस्। आकृतिगणोऽयम्।

साक्षात्कृत्य, साक्षात्‌ कृत्वा। असाक्षाद्भूतं यथा साक्षाद्भवति तथा कृत्वेत्यर्थः।

Similarly –
मिथ्याकृत्य, मिथ्या कृत्वा।
श्रद्धाकृत्य, श्रद्धा कृत्वा।
नमस्कृत्य (8-3-40), नम: कृत्वा। (ref. गीता 11-35 नमस्कृत्वा = नमस्कृत्य। Also 9-34, 18-65 नमस्कुरु।)

प्रादुरिति प्राकाश्ये। ऊर्यादिपठितस्यास्यात्र पाठश्च्व्यर्थविवक्षायां कृञ्योगे विभाषया गतित्वार्थ:। प्रादुष्कृत्य, प्रादुष्कृत्वा । (ref. 8-3-41 इकारोपधस्य उकारोपधस्य च अप्रत्ययस्य विसर्जनीयस्य षकार आदेशो भवति कुप्वोः परतः। निर्दुर्बहिराविश्चतुर्प्रादुस्।) अप्रकाशं प्रकाशं कृत्वेत्यर्थ:।
Similarly आविष्कृत्य, आविष्कृत्वा।

1-4-63 आदरानादरयोः सदसती । आदरानादरयोः यथाक्रमं सदसच्छब्दौ गतिसंज्ञौ भवतः। सत्कृत्य। असत्कृत्य।
डुकृञ् करणे ८. १०
कृ + क्त्वा 1-3-5, 1-3-3, 3-4-21
सत् + कृ + क्त्वा 1-4-63, 2-2-18
= सत् + कृ + ल्यप् 7-1-37
= सत् + कृ + य 1-3-8, 1-3-3
= सत् + कृ तुँक् + य 6-1-71, 1-1-46
= सत्कृत्य 1-3-2, 1-3-3

1-4-64 भूषणेऽलम् । अलङ्‌कृत्य।
The अव्ययम् “अलम्” can be used in the following four meanings:
1. प्रतिषेध: – negation, prohibition
2. सामर्थ्यम् – capability
3. पर्याप्ति: – enough, sufficient
4. भूषणम् – ornamentation, decoration
Only in the last meaning अलम् gets the गति-सञ्ज्ञा।
भूषणे किम्‌ – अलङ्‌कृत्वौदनं गत:। पर्याप्तमित्यर्थ:। “१-४-६२ अनुकरणम्” – (सू.763) इत्यादि त्रिसूत्री स्वभावात्कृञ्-विषया।

1-4-67 पुरोऽव्ययम् । पुरस्कृत्य।
कृ + क्त्वा 1-3-5, 1-3-3, 3-4-21
पुरस् + कृ + क्त्वा 1-4-67, 2-2-18
= पुरस् + कृ + ल्यप् 7-1-37
= पुरस् + कृ + य 1-3-8, 1-3-3
= पुरस् + कृ तुँक् + य 6-1-71, 1-1-46
= पुरस् कृत्य 1-3-2, 1-3-3
= पुररुँ कृत्य 2-4-82, 1-1-62, 1-4-14, 8-2-66
= पुरर् कृत्य 1-3-2
= पुर: कृत्य 8-3-15
= पुरस्कृत्य 8-3-40 नमस्पुरसोर्गत्योः | गतिसञ्ज्ञयोरेतयोर्विसर्गस्य स: कुप्वो: परयो:।

1-4-68 अस्तं च । अस्तमिति मान्तमव्ययं गतिसञ्ज्ञं स्यात्‌। अस्तंगत्य।
गमॢँ – [गतौ] १. ११३७
गम् + क्त्वा 1-3-2, 3-4-21
अस्तम् + गम् + क्त्वा 1-4-68, 2-2-18
= अस्तम् + गम् + ल्यप् 7-1-37
= अस्तम् + गम् + य 1-3-8, 1-3-3
= अस्तम् + गम्/गत् + य 6-4-38 वा ल्यपि (व्याख्यानम् – व्यवस्थितविभाषा च इयम्, तेन मकारान्तानां विकल्पो भवति, अन्यत्र नित्यम् एव लोपः।)
= अस्तंगम्य/अस्तंगत्य।

1-4-71 तिरोऽन्तर्द्धौ | तिरोभूय। अन्तर्धौ इति किम्? तिरो भूत्वा स्थितः। पार्श्वतो भूत्वा इत्यर्थः।
भू + क्त्वा 3-4-21
तिरस् + भू + क्त्वा 1-4-71, 2-2-18
= तिरस् + भू + ल्यप् 7-1-37
= तिरस् + भू + य 1-3-8, 1-3-3
= तिररुँ + भू + य 8-2-66
= तिर उ + भू + य 6-1-114
= तिरोभूय 6-1-87

1-4-72 विभाषा कृञि ।
गतित्वपक्षे – तिर:कृत्य, तिरस्कृत्य ।
कृ + क्त्वा 1-3-5, 1-3-3, 3-4-21
तिरस् + कृ + क्त्वा 1-4-72, 2-2-18
= तिरस् + कृ + ल्यप् 7-1-37
= तिरस् + कृ + य 1-3-8, 1-3-3
= तिरस् + कृ तुँक् + य 6-1-71, 1-1-46
= तिरस् कृत्य 1-3-2, 1-3-3
= तिररुँ कृत्य 8-2-66
= तिरर् कृत्य 1-3-2
= तिर: कृत्य 8-3-15
= तिर:कृत्य / तिरस्कृत्य 8-3-42 तिरसोऽन्यतरस्याम् । तिरसः विसर्जनीयस्य अन्यतरस्यां सकारादेशो भवति कुप्वोः परतः।

गतित्वाभावपक्षे – तिर: कृत्वा।
गतित्वाभावपक्षे “तिरसोऽन्यतरस्याम्”
ति सत्वमपि न भवति, तद्विधौ गतिग्रहणानुवृत्तेः। माधवस्तु पराभवे तिरस्कार इति प्रयोगदर्शनात्सत्वविधौ गतिग्रहणानुवृत्तिं केचिन्नेच्छन्तीत्याह।

1-4-75 अनत्याधान उरसिमनसी ।
उरसिमनसी विभक्तिप्रतिरूपकौ। – ref. उपसर्ग-विभक्ति-स्वर-प्रतिरूपकाश्च। (गण-सूत्रम् under 1-4-57 चादयोऽसत्त्वे ।)
विभाषा कृञि इति वर्तते। अनत्याधाने उरसिमनसी शब्दौ विभाषा कृञि गतिसंज्ञौ भवतः। उरसिकृत्य, उरसि कृत्वा। अभ्युपगम्येत्यर्थ:। मनसिकृत्य, मनसि कृत्वा। निश्चित्येत्यर्थ:। अत्याधानमुपश्लेषणम्‌, तत्र न। उरसि कृत्वा पाणिं शेते।

1-4-77 नित्यं हस्ते पाणावुपयमने । कृञि। उपयमनं विवाह:। स्वीकारमात्रमित्यन्ये। हस्तेकृत्य। पाणौकृत्य।
उपयमनरूपार्थ एवैतयोरेदन्तत्वमौदन्तत्वं च निपात्यते। हस्तेकृत्येति। परिणीयेत्यर्थः। उपयमने किम्?। हस्ते कृत्वा कार्षापणं गतः।

September 28, 2011

ओ३म्

198.

3-1-92 तत्रोपपदं सप्तमीस्थम्‌ । सप्तम्यन्ते पदे कर्मणि (३-२-१) इत्यादौ वाच्यत्वेन स्थितं कुम्भादि, तद्वाचकं पदमुपपदसंज्ञं स्यात्‌। तस्मिंश्च सत्येव वक्ष्यमाण: प्रत्यय: स्यात्‌।

उपोच्चारितं पदम् = उपपदम् 2-2-18 वा. प्रादयो गताद्यर्थे प्रथमया।

2-2-19 उपपदमतिङ् । उपपदं सुबन्तं समर्थेन (न तु सुबन्तेन) नित्यं समस्यते। अतिङन्तश्चायं समास:। कुम्भं करोतीति कुम्भकार:। इह कुम्भ अस्‌ कार इत्यलौकिकं प्रक्रियावाक्यम्‌। अतिङ्‌ किम्‌ – मा भवान्‌ भूत्‌ (ref. 3-3-175 माङि लुङ्)। माङि लुङ्‌ (1219) इति सप्तमी-निर्दशान्माङुपपदम्‌। अतिङ्‌ग्रहणं ज्ञापयति सुपा इत्येतन्नेहानुवर्तत इति। पूर्वसूत्रेऽपि गतिग्रहणं पृथक्कृत्यातिङ्‌ग्रहणं तत्रापकृष्यते।

If there is a तिङन्तं पदम् in the विग्रह-वाक्यम् of a समास: then look for उपपद-समास:।

Just like a गति-समास:, a उपपद-समास: also is a नित्य-समास: (does not have स्वपद-विग्रहवाक्यम्)। अनुवृत्ति: of नित्यम् comes down from 2-2-17 नित्यं क्रीडाजीविकयोः।

3-2-1 कर्मण्यण् । कर्मण्युपपदे धातोरण्-प्रत्ययः स्यात् । कुम्भं करोतीति कुम्भकारः ।।
डुकृञ् करणे ८. १०
कुम्भ ङस् + कृ अण् 2-2-19, 3-1-92, 3-2-1, 3-4-67, 2-3-65, 1-2-43, 2-2-30
= कुम्भ ङस् + कार 1-3-3, 7-2-115, 1-1-51
= कुम्भकार 1-2-46, 2-4-71
Note: In the feminine, the form will be कुम्भकारी –
कुम्भकार + ङीप् 4-1-15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः। अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप्स्यात्।
= कुम्भकार + ई 1-3-8, 1-3-3
= कुम्भकार् + ई 1-4-18, 6-4-148, 1-1-52 = कुम्भकारी

Similarly, भाष्यकार:, सूत्रकार: etc.

3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु । कर्मणि उपपदे करोतेः धातोः टप्रत्ययो भवति हेतौ ताच्छील्ये आनुलोम्ये च गम्यमाने। हेतुः ऐकान्तिकं कारणम्। ताच्छील्यं तत्स्वभावता। आनुलोम्यम् अनुकूलता (आज्ञापालनत्वम्)।
शोकं करोति इति शोककर:। शोकहेतु: इत्यर्थ:।
शोक ङस् + कृ + ट 2-2-19, 3-1-92, 3-2-20, 3-4-67, 2-3-65, 1-2-43, 2-2-30
= शोक ङस् + कर 1-3-7, 7-3-84, 1-1-51
= शोककर 1-2-46, 2-4-71

In the feminine the form will be शोककरी by 4-1-15. For example, शोककरी अविद्या।

यश: करोति इति यशस्करी विद्या। यशोहेतु: इत्यर्थ:।
यशस् ङस् + कृ + ट 2-2-19, 3-1-92, 3-2-20, 3-4-67, 2-3-65, 1-2-43, 2-2-30
= यशस् ङस् + कर 1-3-7, 7-3-84, 1-1-51
= यशस् कर 1-2-46, 2-4-71
= यशरुँ कर 1-1-62, 1-4-14, 8-2-66
= यश: कर 1-3-2, 8-3-15
= यशस्कर 8-3-46 अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य । अकारादुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सादेशः करोत्यादिषु परेषु न तूत्तरपदस्थस्य।

Similarly, अनर्थकरम् आलस्यम्, बोधकरी व्याख्या।

3-2-16 चरेष्टः । अधिकरणे उपपदे।
कुरुषु (देशेषु) चरति (अटतीत्यर्थ:) = कुरुचर:।

चरँ गत्यर्थ: | (चरतिर्भक्षणेऽपि) १. ६४०
कुरु सुप् + चर् + ट 2-2-19, 3-1-92, 3-2-16, 3-4-67, 1-2-43, 2-2-30
= कुरु सुप् + चर 1-3-7
= कुरुचर 1-2-46, 2-4-71

Similarly, निशायां चरति = निशाचर: etc.

3-2-53 अमनुष्यकर्तृके च। (मनुष्यभिन्नकर्तृकेऽर्थे वर्तमानाद्धन्ते: कर्मण्युपपदे टक् स्यात्।) पतिघ्नी पाणिरेखा।
पतिं हन्ति इति पतिघ्नी।
पति ङस् + हन् + टक् 2-2-19, 3-1-92, 3-2-53, 3-4-67, 2-3-65, 1-2-43, 2-2-30
= पति ङस् + हन् + अ 1-3-7, 1-3-3
= पति ङस् + ह् न् + अ 6-4-98
= पति ङस् + घ्न 7-3-54
= पतिघ्न 1-2-46, 2-4-71
In the feminine –
पतिघ्न + ङीप् 4-1-15
= पतिघ्न + ई 1-3-8, 1-3-3
= पतिघ्न् + ई 1-4-18, 6-4-148
= पतिघ्नी।

अमनुष्येति किम्? आखुघात: शूद्र:।
आखून् हन्ति इति आखुघात:।
आखु आम् + हन् अण् 2-2-19, 3-1-92, 3-2-1, 3-4-67, 2-3-65, 1-2-43, 2-2-30
= आखु आम् + घात 1-3-3, 7-3-54, 7-3-32, 7-2-116
= आखुघात 1-2-46, 2-4-71

अथ कथं बलभद्र: प्रलम्बघ्न:। शत्रुघ्न:। कृतघ्न इत्यादि। (कुलघ्न: – गीता १-४२, ४३)। मूलविभुजादित्वात् सिद्धम्।
कप्रकरणे मूलविभुजादिभ्य उपसङ्ख्यानम्। (वार्त्तिकम् under 3-2-5)
(तादर्थ्ये (ref. 2-3-13 वा.) एषा चतुर्थी – मूलविभुजादिसिद्ध्यर्थमित्यर्थ:)।
भुजोँ कौटिल्ये ६. १५३ (not भुजँ पालनाभ्यवहारयोः ७. १७)
मूलानि विभुजति मूलविभुजो रथ:।
मूल आम् + विभुज् क 2-2-19, 3-1-92, 3-2-5 (वा.), 3-4-67, 2-3-65, 1-2-43, 2-2-30
= मूल आम् + विभुज् अ 1-3-8, (1-1-5 stops 7-3-86)
= मूलविभुज 1-2-46, 2-4-71

शत्रुं हन्ति इति शत्रुघ्न:।
शत्रु ङस् + हन् क 2-2-19, 3-1-92, 3-2-5 (वा.), 3-4-67, 2-3-65, 1-2-43, 2-2-30
= शत्रु ङस् + हन् अ 1-3-8
= शत्रु ङस् + ह् न् अ 6-4-98
= शत्रु ङस् + घ् न् अ 7-3-54
= शत्रुघ्न 1-2-46, 2-4-71

अत्र माधव: –
कृतघ्नो, ब्रह्मघ्नो, गोघ्नो ब्राह्मण इत्यादिषु “३-३-११३ कृत्यल्युटो बहुलम्” इति बहुलवचनाट् टक्। मूलविभुजादित्वात् क इत्येके। अनयो: स्त्रियां विशेषो ङीप्टाब्भ्याम्।
If the टक्-प्रत्यय: is used, then the form in the feminine is शत्रुघ्नी (4-1-15). For example, राक्षसघ्नी (ललिता-सहस्रनाम-स्तोत्रम्)।
On the other hand, if the क-प्रत्यय: is used, then the form in the feminine is शत्रुघ्ना (by 4-1-4.)

3-2-4 सुपि स्थः। सुपीति योगो विभज्यते। सुपि उपपदे आदन्तात्क: स्यात्। द्वाभ्यां पिबति इति द्विप:।
पा पाने १. १०७४
द्वि भ्याम् + पा क 2-2-19, 3-1-92, 3-2-4 (योग-विभाग:), 3-4-67, 1-2-43, 2-2-30
= द्वि भ्याम् + पा अ 1-3-8
= द्वि भ्याम् + प् अ 3-4-114, 6-4-64
= द्विप 1-2-46, 2-4-71

Similarly –
ष्ठा गतिनिवृत्तौ १. १०७७ = स्था (6-1-64, “निमित्तापाये नैमित्तिकस्याप्यपाय:”)
मध्ये तिष्ठति इति मध्यस्थ:। (ref. गीता 6-9)
मध्य ङि + स्था क 2-2-19, 3-1-92, 3-2-4, 3-4-67, 1-2-43, 2-2-30
= मध्य ङि + स्था अ 1-3-8
= मध्य ङि + स्थ् अ 3-4-114, 6-4-64
= मध्यस्थ 1-2-46, 2-4-71

October 5, 2011

ओ३म्

धृञ् धारणे १. १०४७
धरति इति धर:।
धृ + अच् 3-1-134
= धर् + अ 1-3-3, 7-3-84, 1-1-51
= धर

पयसां धर: = पयोधर:। This is षष्ठी-समास: not a उपपद-समास: because “धर” was formed independent of “पयस्”।
पयस् आम् + धर सुँ 2-2-8, 1-2-43, 2-2-30
= पयस् धर 1-2-46, 2-4-71
= पयरुँ धर 1-1-62, 1-4-14, 8-2-66
= पयउ धर 6-1-114
= पयोधर 6-1-87

Exercises:
II.
१. येन शुक्लीकृता हंसा: शुकाश्च हरितीकृता:।
मयूराश्चित्रिता येन स ते वृत्तिं विधास्यति।
चित्र चित्रीकरणे | कदाचिद्दर्शने १०. ४५९ (अदन्त:)
चित्र + णिच् 3-1-25
= चित्र् + इ 1-3-7, 1-3-3, 6-4-48
= चित्रि 3-1-32
चित्रि + क्त 3-2-102, 1-1-26
= चित्रि + इत 1-3-8, 7-2-35 (7-2-10 cannot apply.)
= चित्र् + इत 6-4-52
= चित्रित

Derivation of शुक्ली and हरिती is similar to that of कृष्णी given above.
शुक्लीकृता: is a गति-समास: by 1-4-61, 2-2-18
Similarly हरितीकृता:।

२. यो न पुत्रायते स न पुत्रीयेत्।
पुत्रायते 3-1-11 कर्तुः क्यङ् सलोपश्च ।
Derivation is similar to that of तरुणायते shown above.
पुत्रीयेत् 3-1-8 सुप आत्मनः क्यच् ।

३. सुखदु:खे त्वं मत्समीपस्थ: सर्वदासखीयथा:।
सुखदु:खे is सप्तमी-एकवचनम् (compare with गीता 2-38) of the प्रातिपदिकम् “सुखदु:ख” 2-4-13 विप्रतिषिद्धं चानधिकरणवाचि । विरुद्धार्थानामद्रव्यवाचिनां द्वन्द्व एकवद्वा स्यात्‌। शीतोष्णम्‌, शीतोष्णे। वैकल्पिक: समाहारद्वन्‌द्व: चार्थे (सू.901, 2-2-29) इति सूत्रेण प्राप्त:, स विरुद्धार्थानां यदि भवति तर्ह्यद्रव्यवाचिनामेवेति नियमार्थमिदम्‌। तेन द्रव्यवाचिनामितरेतरयोग एव। शीतोष्णे उदके स्त:।

मम समीपम् = मत्समीपम् 2-2-8 षष्ठी ।
अस्मद् ङस् + समीप सुँ 2-2-8, 1-2-43, 2-2-30
= अस्मद् समीप 1-2-46, 2-4-71
= म अद् समीप 7-2-97 त्वमावेकवचने । मपर्यन्तयोरेतयोरेकार्थवाचिनोस्त्वमौ स्तः प्रत्यये उत्तरपदे च परतः
= मत्समीप 6-1-97, 8-4-55

मत्समीपे तिष्ठति इति मत्समीपस्थ:।
Derivation similar to that of मध्यस्थ: shown above.

४. यो मित्राणि शत्रूयति स निन्दार्ह:।
Derivation of शत्रूयति is similar to that of विष्णूयति।
3-1-10 उपमानादाचारे। उपमानात्
कर्मणः सुबन्तादाचारेऽर्थे क्
यच् (वा स्‍यात्) ।
विष्णुमिवाचरति विष्णूयति (7-4-25) द्विजम् ।
शत्रूनिवाचरति शत्रूयति मित्राणि ।

निन्दाम् अर्हति इति निन्दार्ह:।
निन्दा अम् + अर्ह् अच् 2-2-19, 3-1-92, 3-2-12  अर्हः (अणोऽपवादः। स्त्रीलिङ्गे विशेषः। पूजार्हा ब्राह्मणी।), 1-2-43, 2-2-30
= निन्दा + अर्ह् अ 1-3-3, 1-2-46, 2-4-71
= निन्दार्ह 6-1-101
Ref. गीता 2-4 पूजार्हौ।

५. युवां यदा कलहायेथे तदा वयं दु:खायामहे।
3-1-17 शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे । (कर्मण इत्यनुवर्तते) एभ्य: कर्मभ्य: करोत्यर्थे क्यङ् स्यात्।
Note: The word “करण” is this सूत्रम् does not have the grammatical meaning of “Instrumental case” but the primary meaning of “doing.”
शब्दं करोति = शब्दायते।
कलहं कुरुथ: = कलहायेथे।

3-1-18 सुखादिभ्यः कर्तृ वेदनायाम् । (कर्तृ इति पृथक्पदं लुप्तषष्ठीकम्। विदँ चेतनाख्याननिवासेषु १०. २३२ इति चौरादिकाद्युचि (३-३-१०७) वेदनाशब्दो ज्ञानवाची तदपेक्षमेव कर्तृत्वम्। कर्ता च सुखादिभिरन्वेति।) सुखादिभ्य: कर्मभ्यो वेदनायामर्थे क्यङ् स्याद् वेदनाकर्तुरेव यदि सुखादीनि स्यु:।
सुखं वेदयते = सुखायते।
दु:खं वेदयामहे = दु:खायामहे।

६. जलं शीतलीकृत्य मां (1-4-52) पायय (1-3-87)।
Derivation of शीतली is similar to that of कृष्णी given above.
शीतलीकृत्य is a गति-समास: by 1-4-61, 2-2-18, 3-4-21, 7-1-37, 6-1-71
Could have also had शीतंकृत्य by 1-4-74

पा पाने १. १०७४
पा + णिच् 3-1-26
= पा + इ 1-3-7, 1-3-3
= पाय् + इ 7-3-37, 1-1-46, 1-3-2, 1-3-3
= पायि 3-1-32
पायि + लोँट् 3-3-162
= पायि + ल् 1-3-3, 1-3-2
= पायि + सि 3-4-78, 1-3-3
= पायि + हि 3-4-87
= पायि + शप् + हि 3-1-68
= पायि + अ + हि 1-3-8, 1-3-3
= पाये + अ + हि 7-3-84
= पायय् + अ + हि 6-1-78
= पायय 6-4-105

७. शिलाशयेन दरिद्रशिशुना (2-1-57) शोकपीडिता (2-1-32) माताहूता।
√ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३)
ह्वा (6-1-45) क्त 3-2-102, 1-1-26, 3-4-70
= ह् उ आ त 7-2-10 stops 7-2-35. 6-1-15, 1-3-8
= हुत 6-1-108
= हूत 6-4-2

आहूत 2-2-18
स्त्रियाम् – आहूता 4-1-4, 6-1-101

शिलायां शेते = शिलाशय:।
शीङ् स्वप्ने २. २६
शिला ङि + शी अच् 2-2-19, 3-1-92, 3-2-15, 3-4-67, 1-2-43, 2-2-30
= शिला ङि + शी अ 1-3-3
= शिला ङि + शे अ 7-3-84
= शिला ङि + शय 6-1-78
= शिलाशय 1-2-46, 2-4-71

८. बाष्पायमानाञ् शरणागतान् (2-1-24) पुत्रीयेत् साधु:।
3-1-16 बाष्पोष्माभ्यामुद्वमने । आभ्यां कर्मभ्यां क्यङ् स्यात्। बाष्पमुद्वमति = बाष्पायते। (7-4-25)
बाष्प अम्/शस् + क्यङ् 3-1-16
= बाष्प + क्यङ् 3-1-32, 2-4-71
= बाष्प + य 1-3-8, 1-3-3
= बाष्पाय 7-4-25
बाष्पाय + लँट् 3-2-123 = बाष्पाय + शानच् 3-2-124, 1-3-12, 1-4-100
= बाष्पाय + आन 1-3-8, 1-3-3
= बाष्पाय मुँक् + आन 7-2-82, 1-1-46
= बाष्पायमान 1-3-2, 1-3-3

3-1-10 उपमानादाचारे। उपमानात्
कर्मणः सुबन्तादाचारेऽर्थे क्
यच् (वा स्‍यात्) । पुत्रमिवाचरति पुत्रीयति (7-4-33) छात्रम् ।

October 12, 2011

ओ३म्

९. दयाशून्यं हृदयं न प्रशंसनीयम् (2-2-18)।
दयया शून्यम् = दयाशून्यम् 2-1-31 पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः

शंसुँ स्तुतौ १. ८२९
नकारजावनुस्वारपञ्चमौ झलि धातुषु।
शंसनीय 3-1-96 तव्यत्तव्यानीयरः

१०. शुभाशुभं समीकुर्वन्त: शाश्वतीं शान्तिमनुभवन्ति।
न शुभम् = अशुभम् 2-2-6, 6-3-73
शुभम् च अशुभम् च अनयो: समाहार: = शुभाशुभम् 2-2-29, 2-4-13 विप्रतिषिद्धं चानधिकरणवाचि । (नियम-सूत्रम् – वैकल्पिक: समाहारद्वन्‌द्व: चार्थे (2-2-29) इति सूत्रेण प्राप्त:, स: विरुद्धार्थानां यदि भवति तर्ह्यद्रव्यवाचिनामेवेति नियमार्थमिदम्‌। तेन द्रव्यवाचिनामितरेतरयोग एव। शीतोष्णे उदके स्त:।)

असमम् समम् संपद्यते तत् कुर्वन्त: समीकुर्वन्त:।

Derivation of समी is similar to that of कृष्णी given above.
समीकुर्वत् is a गति-समास: by 1-4-61, 2-2-18
समीकुर्वत् + जस् = समीकुर्वन्त: 1-1-43, 7-1-70

शश्वत् भवः = शाश्वत:
शश्वत् (2-4-82) + अण् 4-1-83, 4-3-53
= शाश्वत 1-3-3, 7-2-117
स्त्रियाम् – शाश्वती
शाश्वत + ङीप् 4-1-15
= शाश्वत + ई 1-3-8, 1-3-3
= शाश्वत् + ई 1-4-18, 6-4-148 = शाश्वती

IV.
१. क्षणभोगा: हृदयम् शिथिली कुर्वन्ति = क्षणभोगा हृदयं शिथिली कुर्वन्ति।
अत्यन्तसंयोगे च 2-1-29
काला इत्येव। अक्तान्तार्थं वचनम्‌। मुहूर्तं सुखम्‌ = मुहूर्तसुखम्‌।
Similarly क्षणं भोग: = क्षणभोग:।

अशिथिलम् शिथिलम् संपद्यते तत् कुर्वन्ति शिथिली कुर्वन्ति।

२. सम्पूर्णम् दिनम् (2-3-5) शय्याशय: सन् तव परीक्षायाम् सिद्धिम् न व्यपेक्षेथा: = सम्पूर्णं दिनं शय्याशय: सन् तव परीक्षायां सिद्धिं न व्यपेक्षेथा:।

३. शालाम् रिक्ती कुरु अतिथ्यन्नम् च सज्जी कुरु = शालां रिक्ती कुरु अतिथ्यन्नं च सज्जी कुरु।
2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः – चतुर्थ्यन्तार्थाय यत्तद्वाचिना अर्थादिभिश्च चतुर्थ्यन्तं वा समस्यते स तत्पुरुष:। यूपाय दारु यूपदारु। Similarly कुण्डलाय हिरण्यम् = कुण्डलहिरण्यम्, घटेभ्यो मृत्तिका = घटमृत्तिका etc.
तदर्थेन प्रकृतिविकृतिभाव: एव गृह्यते बलिरक्षितग्रहणाज्ज्ञापकात्‌। नेह। रन्धनाय स्थाली। अश्वघासादयस्तु षष्ठी-समासा:। Similarly शयनागारम्, लीलाम्बुजम् etc. are also षष्ठी-समासा:।
Hence अतिथ्यन्नम् is a षष्ठी-समास:।
अतिथीनाम् अन्नम् = अतिथ्यन्नम्।

४. सुखहीन: (2-1-32) क: जिजीविषति (3-1-7) = सुखहीनो को जिजीविषति।
हा + क्त 3-2-102, 1-1-26
हा त 1-3-8. 7-2-10 stops 7-2-35
ही त 6-4-66
हीन 8-2-45

५. साक्षिणाम् वचांसि मिथ्या कृत्वा / मिथ्याकृत्य (1-4-74, 2-2-18, 7-1-37, 6-1-71) धूर्त: दण्डम् प्राप्तवान् = साक्षिणां वचांसि मिथ्या कृत्वा / मिथ्याकृत्य धूर्तो दण्डं प्राप्तवान्।

६. अग्निज्वाला: (2-2-8) शालाम् ईषत्/किञ्चित् रक्ती कुर्वन्ति = अग्निज्वाला: शालां किञ्चिद् / शालामीषद् रक्ती कुर्वन्ति।

७. शार्दूलबलवान् (2-1-55) शशशीघ्र: (2-1-55) च स्तेन: मन्मातृरत्नानि (2-2-8) चोरयित्वा (1-2-18) प्रातिष्ठत (1-3-22, 7-3-78) = शार्दूलबलवाञ् शशशीघ्रश्च स्तेनो मन्मातृरत्नानि चोरयित्वा प्रातिष्ठत।
अस्मद् ङस् + मातृ सुँ 2-2-8
= अस्मद् + मातृ 1-2-46, 2-4-71
= अस्म् अद् + मातृ = म अद् + मातृ 7-2-98
= मद् + मातृ 6-1-97
= मन्मातृ 8-4-45

८. वृक्षस्था: (2-2-19, 3-2-4) वानरा: भूमिशयम् (2-2-19, 3-2-15) जनम् प्रति फलानि क्षेप्तुम् (3-4-65) आरभन्त = वृक्षस्था वानरा भूमिशयं जनं प्रति फलानि क्षेप्तुमारभन्त।

९. नद्या: प्रवाह: शीघ्रीभूय अल्पनावम् (2-1-57) अपाहरत् = नद्या: प्रवाह: शीघ्रीभूयाल्पनावमपाहरत्।
Derivation of शीघ्री is similar to that of कृष्णी given above.
शीघ्रीभूय is a गति-समास: by 1-4-61, 2-2-18, 3-4-21, 7-1-37

१०. बलवन्नर: (2-1-57) शृङ्गाभ्याम् पुंगवम् गृहीत्वा (6-1-16, 7-2-37) भूमौ अपातयत् = बलवन्नर: शृङ्गाभ्यां पुंगवं गृहीत्वा भूमावपातयत्।
पुमांश्चासौ गौ: = पुंगव:/पुङ्गव:
पुम्स् सुँ गो सुँ 2-1-57 विशेषणं विशेष्येण बहुलम्‌, 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्, 2-2-30 उपसर्जनं पूर्वम्‌ ।
= पुम्स् गो 1-2-46, 2-4-71
= पुम्स् गो टच् (अ 1-3-7, 1-3-3) 5-4-92 गोरतद्धितलुकि
= पुम्स् गव् अ 6-1-78
पुम्स् गव + सुँ 4-1-2, 2-4-26 = पुम् गव: 1-3-2, 1-1-62, 1-4-14, 8-2-23, 8-2-66, 8-3-15
= पुंगव: 8-3-23 = पुंगव:/पुङ्गव: 8-4-59

October 19, 2011

ओ३म्

Lesson 24

Page 137
#200

2-2-23 शेषो बहुव्रीहिः । अधिकारोऽयम्‌। “2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः” इत्यादिना यस्य त्रिकस्य (सुब्विभक्ते:) विशिष्य समासो नोक्त: स शेष: प्रथमान्तमित्यर्थ:।
[यस्य त्रिकस्य (सुब्विभक्ते:) अनुक्त: समास: स शेष:। कस्य चानुक्त:? प्रथमाया:।] – महाभाष्यम्

2-2-24 अनेकमन्यपदार्थे । अनेकं प्रथमान्तमन्यपदार्थे (समस्यमानपदातिरिक्तस्य पदस्यार्थे) वर्तमानं वा समस्यते स बहुव्रीहिः। अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समानाधिकरणानामिति च फलितम्‌। प्राप्तमुदकं यं स: प्रप्तोदको ग्राम:।
Note: 1. The विग्रह-वाक्यम् has the यत्-पदम् which is not ending in प्रथमा। 2. The noun उदकम् has lost प्राधान्यम् – it is not the item indicated by the compound. 3. There is gender change. 4. निष्ठान्तं पदम् is the पूर्वपदम् – ref. 2-2-36
प्राप्त सुँ उदक सुँ 2-2-24, 2-2-36
= प्राप्त उदक 1-2-46, 2-4-71
= प्रप्तोदक 6-1-87

ऊढो (3-2-102, 1-3-8, 7-2-10, 6-1-15, 6-1-108, 8-2-31, 8-2-40, 8-4-41, 8-3-13, 6-3-111) रथो येन स ऊढरथोऽनड्वान्।
उपहृत: पशुर्यस्मै स उपहृतपशू रुद्र:।
उद्धृत ओदनो यस्या: सा उद्धृतौदना स्थाली।
पीतान्यम्बराणि यस्य स: पीताम्बरो हरि:।
वीरा: पुरुषा यस्मिन् स वीरपुरुषको (5-4-154) ग्राम:।
Note: कप्-प्रत्यय: makes it easy to spot a बहुव्रीहि:।

#202

प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप: (वा. 1360)। (पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थ:।)
प्रपतितानि पर्णानि यस्य स: = प्रपतितपर्ण:, प्रपर्ण: (वृक्ष:)।
First a नित्य-तत्पुरुष-समास: “प्रपतित” is formed by 2-2-18.
प्रपतित जस् पर्ण जस् 2-2-24, 2-2-36
= प्रपतित पर्ण 1-2-46, 2-4-71
= प्रपतितपर्ण, प्रपर्ण by above mentioned वार्त्तिकम्।

Similarly,
विगतो धव: (पति:) यस्या: सा = विधवा (नारी)।
निर्गता जना यस्मात् स: = निर्जन: (प्रदेश:)
निर्गतं फलं यस्मात् तद् = निष्फलम् (कर्म) – 8-3-41
In compounds such as the three given above, the compact form is generally used. Forms such as विगतधवा though grammatically correct, are not common.

नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोप: (वा.1361)। नञ: परेषामस्त्यर्थवाचिनां पदान्तरेण बहुवीहिर्व्याख्येय:, अस्त्यर्थवाचिनां तु लोप इत्यर्थ:।
अविद्यमान: पुत्रो यस्य सोऽपुत्रोऽविद्यमानपुत्रो वा।
नञ् विद्यमान सुँ 2-2-6, 1-2-43, 2-2-30 = अविद्यमान 1-3-3, 6-3-73
अविद्यमान सुँ पुत्र सुँ 2-2-24, 2-2-35
= अविद्यमान पुत्र 1-2-46, 2-4-71
= अविद्यमानपुत्र / अपुत्र by above वार्त्तिकम्

Similarly,
अविद्यमानो नाथो यस्य सोऽनाथोऽविद्यमाननाथो वा।
अविद्यमानो रोगो यस्य सोऽरोगोऽविद्यमानरोगो वा।

October 26, 2011

ओ३म्

2-2-35 सप्तमीविशेषणे बहुव्रीहौ । सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं प्रयोज्यम्‌।
चित्रा गावो यस्य स: = चित्रगु: (ब्राह्मण:)।
चित्रा जस् + गो जस् 2-2-24, 2-2-35
= चित्रा गो 1-2-46, 2-4-71
= चित्रगो 6-3-34
= चित्रगु 1-2-48, 1-1-52, 1-1-48

1-2-48 गोस्त्रियोरुपसर्जनस्य । उपसर्जनं यो गोशब्द: स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्व: स्यात्‌।

#203

Generally, at the end of a बहुव्रीहि-समास: there is a noun which does not have प्राधान्यम्।

5-4-72 पथो विभाषा। नञ्पूर्वात्पथो वा समासान्त:। अपथम्‌, अपन्था:।
न पन्था: = अपथम्‌, अपन्था:।
नञ् पथिन् सुँ 2-2-6, 1-2-43, 2-2-30
तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता।
अप्राशस्त्यं विरोधश्च नञर्था: षट् प्रकीर्तिता:॥
= न पथिन् सुँ 1-3-3
= न पथिन् 1-2-46, 2-4-71
= अ पथिन् 6-3-73
अपथिन् + सुँ 4-1-2, 2-4-26
= अपन्था + सुँ 7-1-85, 7-1-86, 6-1-101, 7-1-87
= अपन्था: 1-3-2, 8-2-66, 8-3-15

Optionally 5-4-72 allows the समासान्त-प्रत्यय: (“अ” by 5-4-74) and we get
= अ पथिन् अ 5-4-74
= अ पथ् अ 1-4-18, 7-1-88/6-4-144
अपथ + सुँ 4-1-2
= अपथम् 2-4-30 (exception to 2-4-26), 7-1-24, 6-1-107
2-4-30 अपथं नपुंसकम्‌। तत्पुरुष इत्येव। अन्यत्र तु अपथो (बहुव्रीहि-समास:) देश:, अपथं (अव्ययीभाव-समास:) वर्तते।
कृतसमासान्तनिर्देशान्नेह – अपन्था:।

निराश: could be taken as a प्रादिसमास: or a बहुव्रीहि-समास:।
As a प्रादि-समास: as follows:
निष्क्रान्त: आशाया: = निराश:। 2-2-18 कुगतिप्रादयः – वार्त्तिकम् “निरादयः क्रान्ताद्यर्थे पञ्चम्या”।
As a बहुव्रीहि-समास: as follows:
निर्गता आशा यस्य/यस्मात् = निराश:। 2-2-24 वार्त्तिकम् – प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप: (वा. 1360)। (पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थ:।)
In either case 1-2-48 is used to do the ह्रस्वादेश: for the ending आकार:।

#199

(1)
आन्महत: समानाधिकरणजातीययो: महत आकारोऽन्तादेश: स्यात्समानाधिकरणे उत्तरपदे जातीये च परे।
महान्तौ बाहू यस्य स: = महाबाहु:।
महत् औ बाहु औ 2-2-24, 2-2-35
= महत् बाहु 1-2-46, 2-4-71
= महआ बाहु 6-3-46, 1-1-52
= महाबाहु 6-1-101
महाबाहु + सुँ 4-1-2 = महाबाहु: 1-3-2, 8-2-66, 8-3-15

महाबुद्धि: 6-3-34, 6-3-46

(2)
5-4-113 बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्‌ षच् । स्वाङ्‌गवाचिसक्थ्यक्ष्यन्ताद्बहुव्रीहे: षच्‌स्यात्‌। दीर्घे सक्थिनी यस्य स दीर्घसक्‌थ:।
दीर्घ औ सक्थि औ 2-2-24, 2-2-35
= दीर्घसक्थि 1-2-46, 2-4-71
= दीर्घसक्थि + षच् 5-4-113
= दीर्घसक्थि + अ 1-3-6, 1-3-3
= दीर्घसक्थ् + अ 1-4-18, 6-4-148
= दीर्घसक्थ
दीर्घसक्थ + सुँ 4-1-2 = दीर्घसक्थ: 1-3-2, 8-2-66, 8-3-15

स्त्रियाम् –
दीर्घसक्थ + ङीष् 4-1-41 षिद्गौरादिभ्यश्च
= दीर्घसक्थ + ई 1-3-8, 1-3-3
= दीर्घसक्थ् + ई 1-4-18, 6-4-148
= दीर्घसक्थी

जलजाक्षी।
जलजे इव अक्षिणी यस्या: सा = जलजाक्षी।
जलज औ अक्षि औ 2-2-24, 2-2-35
= जलज अक्षि 1-2-46, 2-4-71
= जलजाक्षि 6-1-101
= जलजाक्षि + षच् 5-4-113
= जलजाक्षि + अ 1-3-6, 1-3-3
= जलजाक्ष् + अ 1-4-18, 6-4-148
= जलजाक्ष

स्त्रियाम् –
जलजाक्ष + ङीष् 4-1-41 षिद्गौरादिभ्यश्च
= जलजाक्ष + ई 1-3-8, 1-3-3
= जलजाक्ष् + ई 1-4-18, 6-4-148
= जलजाक्षी

स्वाङ्‌गात्‌ किम्‌ – दीर्घसक्थि शकटम्‌। स्थूलाक्षा वेणुयष्टि:। अक्ष्णोऽदर्शनात्‌ (सू 644, 5-4-76) इत्यच्‌। 4-1-4 applies (not 4-1-41)

(3)
5-4-115 द्वित्रिभ्यां ष मूर्ध्नः । आभ्यां मूर्ध्न: ष: स्याद्बहुव्रीहौ। द्विमूर्ध:।
द्वौ मूर्धानौ यस्य स: = द्विमूर्ध:।
द्वि औ मूर्धन् औ 2-2-24, 2-2-35
= द्वि मूर्धन् 1-2-46, 2-4-71
= द्विमूर्धन् ष 5-4-115
= द्विमूर्धन् अ 1-3-6
= द्विमूर्ध् अ 1-4-18, 6-4-144 नस्तद्धिते
= द्विमूर्ध
द्विमूर्ध + सुँ 4-1-2 = द्विमूर्ध: 1-3-2, 8-2-66, 8-3-15

In the feminine, द्विमूर्धी 4-1-41

Similarly त्रिमूर्ध:, त्रिमूर्धी।

(4)
5-4-122 नित्यमसिच् प्रजामेधयोः। नञ्दु:सुभ्य इत्येव। अप्रजा:।
अविद्यमाना प्रजा यस्य स: = अप्रजा:।
न विद्यमाना = अविद्यमाना
नञ् विद्यमाना 2-2-6
= अविद्यमाना 1-3-3, 6-3-73
अविद्यमाना सुँ प्रजा सुँ 2-2-24, 2-2-35
= अविद्यमाना प्रजा 1-2-46, 2-4-71
= अप्रजा 2-2-24 वार्त्तिकम् – नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोप:
= अप्रजा असिँच् 5-4-122
= अप्रजा अस् 1-3-2, 1-3-3
= अप्रजस् 1-4-18, 6-4-148
अप्रजस् + सुँ 4-1-2
= अप्रजास् + सुँ 6-4-14
= अप्रजा: 1-3-2, 6-1-68, 8-2-66, 8-3-15

दुष्प्रजा: (8-3-41)। सुप्रजा:। अमेधा:। दुर्मेधा: (गीता 18-35)। सुमेधा:।

(5)
5-4-124 धर्मादनिच् केवलात्‌ । केवलात्पूर्वपदात्परो यो धर्मशब्दस्तदन्ताद्बहुव्रीहेरनिच्‌स्यात्‌। कल्याणधर्मा।
कल्याणो धर्मो यस्य स: = कल्याणधर्मा।
कल्याण सुँ धर्म सुँ 2-2-24, 2-2-35
= कल्याण धर्म 1-2-46, 2-4-71
= कल्याणधर्म + अनिँच् 5-4-124
= कल्याणधर्म + अन् 1-3-2, 1-3-3
= कल्याणधर्म् + अन् 1-4-18, 6-4-148 = कल्याणधर्मन्
कल्याणधर्मन् + सुँ 4-1-2
= कल्याणधर्मान् + सुँ 6-4-8
= कल्याणधर्मान् 1-3-2, 6-1-68
= कल्याणधर्मा 1-1-62, 1-4-14, 8-2-7

केवलात्‌ किम्‌ – परम: स्वो धर्मो यस्येति त्रिपदे बहुव्रीहौ मा भूत्‌। In this this case, no अनिँच्। Form is परमस्वधर्म:।

(6)
5-4-132 धनुषश्च । धनुरन्तस्य बहुव्रीहेरनङादेश: स्यात्‌। (साहचर्यात्, ङित्त्वश्रवणाच्चास्यादेशत्वम्।) शार्ङ्गधन्वा।
शार्ङ्गं धनुर्यस्य स: = शार्ङ्गधन्वा।
शार्ङ्ग सुँ धनुस् सुँ 2-2-24, 2-2-35
= शार्ङ्गधनुस् 1-2-46, 2-4-71
= शार्ङ्गधनुअनँङ् 5-4-132, 1-1-49, 1-1-53
= शार्ङ्गधन्वन् 1-3-2, 1-3-3, 6-1-77
शार्ङ्गधन्वन् + सुँ 4-1-2
= शार्ङ्गधन्वान् + सुँ 6-4-8
= शार्ङ्गधन्वान् 1-3-2, 6-1-68
= शार्ङ्गधन्वा 1-1-62, 1-4-14, 8-2-7

November 2, 2011

ओ३म्

(7)
5-4-135 गन्धस्येदुत्पूतिसुसुरभिभ्यः । एभ्यो गन्धस्येकारोऽन्तादेश: स्यात्‌। उद्गन्धि:। पूतिगन्धि:। सुगन्धि:। सुरभिगन्धि:। (वायु:)।
उद्गतो गन्धो यस्य = उद्गन्धि: (वायु:)।
उद्गत सुँ गन्ध सुँ 2-2-24, 2-2-35/2-2-36
= उद्गतगन्ध 1-2-46, 2-4-71
= उद्गन्ध by वार्त्तिकम् – प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप:। (पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थ:।)
= उद्गन्धि 5-4-135, 1-3-3, 1-1-52.

5-4-137 उपमानाच्च । पद्मस्य गन्ध इव गन्धोऽस्य पद्मगन्धि:। (वायु:)।
पद्मस्य गन्ध: = पद्मगन्ध: 2-2-8
पद्मगन्ध सुँ गन्ध सुँ 2-2-24, 2-2-35
= पद्मगन्धगन्ध 1-2-46, 2-4-71
= पद्मगन्ध by वार्त्तिकम् – सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च।
= पद्मगन्धि 5-4-135, 1-3-3, 1-1-52. Note 1-1-54 does not apply because this is a समासान्त:।

(8)
5-4-138 पादस्य लोपोऽहस्त्यादिभ्यः । हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोप: स्यात्‌ समासान्तो बहुव्रीहौ। स्थानिद्वारेणायं समासान्त:। व्याघ्रस्य पादाविव पादावस्य व्याघ्रपात्‌।
व्याघ्रस्य पादौ = व्याघ्रपादौ 2-2-8
व्याघ्रपाद औ पाद औ 2-2-24, 2-2-35
= व्याघ्रपादपाद 1-2-46, 2-4-71
= व्याघ्रपाद by वार्त्तिकम् – सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च।
= व्याघ्रपाद् 5-4-138, 1-1-52. Note 1-1-54 does not apply because this is a समासान्त:।
व्याघ्रपाद् + सुँ 4-1-2 = व्याघ्रपाद् 1-3-2, 6-1-68
= व्याघ्रपात् / व्याघ्रपाद् 1-1-62, 1-4-14, 8-2-39, 8-4-56
When the अङ्गम् has the भ-सञ्ज्ञा, 6-4-130 पादः पत् applies. For example –
व्याघ्रपाद् + शस् 4-1-2 = व्याघ्रपाद् + अस् 1-3-8, 1-3-4
= व्याघ्रपद: 1-4-18, 6-4-130, 8-2-66, 8-3-15

अहस्त्यादिभ्य: किम्‌ – हस्तिपाद:।

5-4-140 संख्यासुपूर्वस्य । पादस्य लोप: स्यात्समासान्तो बहुव्रीहौ। द्विपात्‌।
द्वौ पादौ यस्य स: = द्विपात्।
द्वि औ पाद औ 2-2-24, 2-2-35
= द्विपाद 1-2-46, 2-4-71
= द्विपाद् 5-4-140, 1-1-52
द्विपाद् + सुँ 4-1-2 = द्विपाद् 1-3-2, 6-1-68
= द्विपात्/द्विपाद् 8-4-56

Similarly त्रिपाद्, चतुष्पाद् (8-3-41)

सु (शोभनौ) पादौ यस्य स: = सुपात्‌।
सु (2-4-82) पाद औ 2-2-24, 2-2-35
Remaining steps same as above.

(9)
5-4-151 उरःप्रभृतिभ्यः कप्‌ । उर:प्रभृत्यन्ताद् बहुव्रीहे: कप् स्यात् समासान्त:।
व्यूढं (विशालम्) उरो (वक्षो) यस्य स: = व्यूढोरस्क:।
व्यूढ सुँ उरस् सुँ 2-2-24, 2-2-35/2-2-36
= व्यूढ उरस् 1-2-46, 2-4-71
= व्यूढोरस् 6-1-87
= व्यूढोरस् क 5-4-151, 1-3-3 (Note: 1-3-8 doesn’t apply.)
= व्यूढोररुँ क 1-4-17, 8-2-66
= व्यूढोर: क 1-3-2, 8-3-15
= व्यूढोरस्क 8-3-38 सोऽपदादौ । पाशकल्‍पककाम्‍येषु विसर्गस्‍य सः ।

Similarly –
प्रियं मधु यस्य स: = प्रियमधुक:
अवमुक्तौ उपानहौ येन स: = अवमुक्तोपानत्क: 6-1-87, 8-2-34, 8-4-55.

5-4-154 शेषाद्विभाषा । अनुक्तसमासान्ताच्छेषाधिकारस्थाद्बहुव्रीहे: कब्वा स्यात्‌।
महद् यशो यस्य स: = महायशस्क:, महायशा:।
महत् सुँ यशस् सुँ 2-2-24, 2-2-35
= महत् यशस् 1-2-46, 2-4-71
= महआ यशस् 6-3-46, 1-1-52
= महायशस् 6-1-101
Or optionally:
= महायशस् क 5-4-154, 1-3-3 (Note: 1-3-8 doesn’t apply.)
= महायशरुँ क 1-4-17, 8-2-66
= महायश: क 1-3-2, 8-3-15
= महायशस्क 8-3-38 सोऽपदादौ ।

महायशस् + सुँ 4-1-2 = महायशास् + सुँ 6-4-14
= महायशास् 1-3-2, 6-1-68
= महायशा: 8-2-66, 8-3-15

महायशस्क + सुँ 4-1-2 = महायशस्क + स् 1-3-2
= महायशस्क: 8-2-66, 8-3-15

Similarly –
अल्पं वयो यस्य स: = अल्पवया:, अल्पवयस्क:।
गीता – 18-67 – अतपस्क:। (अविद्यमानं तपो यस्य स:।)

बह्वी विद्या यस्य स: = बहुविद्यक:, बहुविद्याक:, बहुविद्य:।
Note: In all three forms above, 6-3-34 has applied. In the form बहुविद्यक:, 7-4-15 has applied, while 1-2-48 गोस्त्रियोरुपसर्ज्जनस्य has applied in the form बहुविद्य:।
7-4-15 आपोऽन्यतरस्याम् । कप्याबन्तस्य ह्रस्वो वा स्यात्‌।

अनुक्तेत्यादि किम्‌ – व्याघ्रपात्। सुगन्धि:। शेषाधिकारस्थात्‌ किम्‌ – सपुत्र:। But on the other hand, सस्त्रीक: by 5-4-153.

5-4-156 ईयसश्च । ईयसन्तोत्तरपदान्न कप्‌। (नित्यो वैकल्पिकश्च कप् सर्वोऽपि निषिध्यते।) बहव: श्रेयांसोऽस्य बहुश्रेयान्‌। (अतिशयेन प्रशस्य: श्रेयान्। “5-3-57 द्विवचनविभज्योपपदे तरबीयसुनौ” इतीयसुन्। 5-3-60 प्रशस्यस्य श्रः । “5-4-154 शेषाद्विभाषा” इति कप् प्राप्त:।)
1-2-48 गोस्त्रियोरुपसर्ज्जनस्य” इति ह्रस्वत्वे प्राप्ते। ईयसो बहुव्रीहेर्नेति वाच्यम्‌ (1-2-48 वार्त्तिकम्) बह्व्य: श्रेयस्योऽस्य बहुश्रेयसी (6-3-34)। (“5-4-153 नद्यृतश्च” इति नित्यं प्राप्त: कब् लिङ्गविशिष्टपरिभाषया “5-4-156 ईयसश्च” इति प्रतिषिध्यते।)
प्रातिपदिक-ग्रहणे लिङ्ग-विशिष्टस्यापि ग्रहणम्।

(10)
6-3-34 स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु । भाषितपुंस्कादनूङ्‌ ऊङोऽभावोऽस्यामिति बहुव्रीहि:। (“भाषितपुंस्कानूङ:” इत्यर्थ:।) निपातनात्पञ्चम्या अलुक्‌, षष्ठ्याश्च लुक्‌। तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकस्य शब्दस्य पुंवाचकस्येव रूपं स्यात्समानाधिकरणे स्त्रीलिङ्‌गे उत्तरपदे, न तु पूरण्यां प्रियादौ च परत:।
(Note: The प्रत्यय: “ऊङ्” is prescribed in the section from 4-1-66 to 4-1-72.)
1-2-48 गोस्त्रियोरुपसर्ज्जनस्य” इति ह्रस्व:। चित्रा गावो यस्येति लौकिकविग्रहे चित्रा अस्‌ गो अस्‌ इत्यलौकिकविग्रहे चित्रगु:।
रूपवती भार्या यस्य स: = रूपवद्भार्य:।

November 9, 2011

ओ३म्

(पुरुषसूक्तम् – सहस्रपात्, त्रिपात्)।

अनूङ् किम् ? वामोरूभार्यः।
वामौ (अतिसुन्दरौ) ऊरू यस्या: सा = वामोरू:।
वाम औ ऊरु औ 2-2-24, 2-2-35
= वाम ऊरु 1-2-46, 2-4-71
= वामोरु 6-1-87
= वामोरु ऊङ् 4-1-70
= वामोरू 1-3-3, 6-1-101

वामोरूर्भार्या यस्य स: = वामोरूभार्यः।
Similarly,
पङ्गू: (4-1-68) भार्या यस्य स: = पङ्गूभार्यः।

पूरण्यां तु –
5-4-116 अप् पूरणीप्रमाण्योः। पूरणार्थप्रत्ययान्तं यत्स्त्रीलिङ्‌गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहेरप्‌ स्यात्‌।
(Note: पूरण-प्रत्यया: are prescribed in the section from 5-2-48 तस्य पूरणे डट् up to 5-2-58.)
पञ्चानां पूरणी = पञ्चमी।
पञ्चन् आम् + डट् 5-2-48
= पञ्चन् आम् + अ 1-3-7, 1-3-3
= पञ्चन् आम् + मँट् अ 5-2-49, 1-1-46
= पञ्चन् आम् + म 1-3-2, 1-3-3
= पञ्चन् + म 1-2-46, 2-4-71
= पञ्चम 1-4-17, 8-2-7
स्त्रियाम् –
पञ्चम + ङीप् 4-1-15
= पञ्चम + ई 1-3-8, 1-3-3
= पञ्चमी 1-4-18, 6-4-148

कल्याणी (4-1-45) पञ्चमी यासां रात्रीणां ता: कल्याणीपञ्चमा रात्रय:।
कल्याणी सुँ पञ्चमी सुँ 2-2-24, 2-2-35
= कल्याणीपञ्चमी 1-2-46, 2-4-71
= कल्याणीपञ्चमी अप् 5-4-116
= कल्याणीपञ्चमी अ 1-3-3
= कल्याणीपञ्चम् अ 1-4-18, 6-4-148
= कल्याणीपञ्चम + टाप् 4-1-4
= कल्याणीपञ्चमा 1-3-7, 1-3-3, 6-1-101

सुन्दरी (4-1-41) सप्तमी यासां स्त्रीणां ता: सुन्दरीसप्तमा: स्त्रिय:।

अप्रियादिषु किम्‌ – कल्याणीप्रिय:।
कल्याणी प्रिया यस्य स: = कल्याणीप्रिय: (1-2-48)।
Similarly,
दर्शनीया कान्ता यस्य स: = दर्शनीयाकान्त:।

सर्वनाम्नो वृत्तिमात्रे पुंवद्भाव:। – वार्त्तिकम्।

#204
(1)
8-3-41 इदुदुपधस्य चाप्रत्ययस्य। 8-3-41 इकारोपधस्य उकारोपधस्य चाप्रत्ययस्य विसर्जनीयस्य षकार आदेशो भवति कुप्वोः परतः। निर्दुर्बहिराविश्चतुर्प्रादुस्।
दुष्टोऽध्वा = दुरध्व:।
दुर् (2-4-82) + अध्वन् सुँ 2-2-18
= दुरध्वन् 1-2-46, 2-4-71
= दुरध्वन् अच् 5-4-85 उपसर्गादध्वनः । प्रादिभ्योऽध्वनोऽच् स्यात् समासान्त:।
= दुरध्व् अ 1-3-3, 1-4-18, 6-4-144
= दुरध्व (declined like राम-शब्द:)।

Similarly,
दुष्टावस्था = दुरवस्था।
दुष्टो जन: = दुर्जन:।
दुष्ट: काल: = दुष्काल:। (8-3-41)
All of the above are formed using 2-2-18

दु: (दुष्टे अशोभने वा) अक्षिणी यस्य स: = दुरक्ष:।
दुर् (2-4-82) अक्षि औ 2-2-24, 2-2-35
= दुरक्षि 1-2-46, 2-4-71
= दुरक्षि + षच् 5-4-113
= दुरक्षि + अ 1-3-6, 1-3-3
= दुरक्ष् + अ 1-4-18, 6-4-148
= दुरक्ष

स्त्रियाम् –
दुरक्ष + ङीष् 4-1-41 षिद्गौरादिभ्यश्च
= दुरक्ष + ई 1-3-8, 1-3-3
= दुरक्ष् + ई 1-4-18, 6-4-148
= दुरक्षी

दु:खेन उत्तीर्यते इति दुरुत्तरम्।
3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् । एषु दुःखसुखार्थेषूपपदेषु खल्। “3-4-70 तयोरेव कृत्यक्तखलर्थाः” इति भावे कर्मणि च।
तॄ प्लवनतरणयोः १. ११२४
दुर् उत् तॄ खल् 2-2-19, 3-1-92, 3-3-126
= दुर् उत् तॄ अ 1-3-8, 1-3-3
= दुर् उत् तर् अ 7-3-84, 1-1-51
= दुरुत्तर
(Examples in गीता – दुनिग्रहम् (6-35), दुष्प्राप: (6-36))

बहुव्रीहि-पक्षे – दुर्लभमुत्तरं यस्य तत्? By वार्त्तिकम् – प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप: । (पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थ:।)

दु: (दुष्टा अशोभना वा) बुद्धिर्यस्य स: = दुर्बुद्धि:। (ref. गीता – 1-23)
दु: (दुष्टम् अशोभनम् वा) चरितं यस्य स: = दुश्चरित:।
These are formed by 2-2-24

दु: (दुष्टा: अशोभना: वा) प्रजा यस्य स: = दुष्प्रजा:।
दुर् (2-4-82) प्रजा जस् 2-2-24, 2-2-35
= दुष्प्रजा 1-2-46, 2-4-71, 8-3-41
= दुष्प्रजा असिँच् 5-4-122
= दुष्प्रजा अस् 1-3-2, 1-3-3
= दुष्प्रजस् 1-4-18, 6-4-148
दुष्प्रजस् + सुँ 4-1-2
= दुष्प्रजास् + सुँ 6-4-14
= दुष्प्रजा: 1-3-2, 6-1-68, 1-1-62, 1-4-14, 8-2-66, 8-3-15

(2)
शोभना उक्ति: = सूक्ति:।
सु (2-4-82) + उक्ति सुँ 2-2-18
= सु + उक्ति 1-2-46, 2-4-71
= सूक्ति 6-1-101

Similarly,
शोभनो जन: = सुजन:।
शोभनं दिनम् = सुदिनम्।
शोभना नीति: = सुनीति:।
शोभना मति: = सुमति:।
All the above प्रादि-समासा: formed by 2-2-18.

सु (शोभन:) आकारो यस्य स: = स्वाकार:।
सु (2-4-82) + आकार सुँ 2-2-24, 2-2-35
= सु + आकार 1-2-46, 2-4-71
= स्वाकार 6-1-77

Similarly,
सु (शोभना) मतिर्यस्य स: = सुमति:।
सु (शोभनानि) व्रतानि यस्य स: = सुव्रत:।

सु (शोभनौ) पादौ यस्य स: = सुपात्‌।
सु (2-4-82) पाद औ 2-2-24, 2-2-35
= सुपाद 1-2-46, 2-4-71
= सुपाद् 5-4-140, 1-1-52
सुपाद् + सुँ 4-1-2 = सुपाद् 1-3-2, 6-1-68
= सुपात्/सुपाद् 8-4-56

#205
(1)
सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च। सप्तम्यन्तम्‌ उपमानं च पूर्वपदं यस्य तस्य पदान्तरेण समास उत्तरपदलोपश्च भवतीत्यर्थ:।
उष्ट्रमुखमिव मुखं यस्य स उष्ट्रमुख:।
उष्ट्रस्य मुखम् = उष्ट्रमुखम् 2-2-8
उष्ट्रमुख सुँ + मुख सुँ – 2-2-24, 2-2-35
= उष्ट्रमुख + मुख 1-2-46, 2-4-71
= उष्ट्रमुख – by above वार्त्तिकम्

Similarly,
चन्द्रस्य शोभेव शोभा यस्य स: = चन्द्रशोभ: (1-2-48)।
व्याघ्रस्याभेवाभा यस्य स: = व्याघ्राभ: (1-2-48)।
पितु: स्थानमिव स्थानं यस्य स: = पितृस्थान:।
Example from गीता 1-15 –
वृकस्योदरमिवोदरं यस्य स: = वृकोदर:।

(2)
2-2-35 सप्तमीविशेषणे बहुव्रीहौ । सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं प्रयोज्यम्‌। अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहि:।
2-2-36 वार्त्तिकम् – प्रहरणार्थेभ्यश्च परे निष्ठासप्तम्यौ भवत इति वक्तव्यम्। अस्युद्यतः। दण्डपाणिः।
असि: पाणौ यस्य स: = असिपाणि:।
असि सुँ + पाणि ङि 2-2-35 (ज्ञापकम्), 2-2-36 वार्त्तिकम्
= असिपाणि 1-2-46, 2-4-71

2-2-35 वार्त्तिकम् – सप्तम्याः पूर्वनिपाते प्राप्ते गड्वादिभ्यः सप्तम्यन्तं परम्।
चन्द्र: शेखरे यस्य स: = चन्द्रशेखर:।
चन्द्र सुँ शेखर ङि 2-2-35 (ज्ञापकम्), 2-2-35 वार्त्तिकम्
= चन्द्रशेखर 1-2-46, 2-4-71

अथवा –
चन्द्रयुक्त: शेखरो यस्य स:। (वाचस्पत्यम्)
अथवा –
चन्द्र: शेखरो यस्य स:। (अमरकोश-टीकायां भानुजि-दीक्षित:) 2-2-24, 2-2-35

November 16, 2011

Corrections from prior class:
5-4-116 अप् पूरणीप्रमाण्योः। पूरणार्थप्रत्ययान्तं यत्स्त्रीलिङ्‌गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहेरप्‌ स्यात्‌।

सुन्दरी (4-1-41) सप्तमी यासां स्त्रीणां ता: सुन्दरीसप्तमा: स्त्रिय:।

दु: (दुष्टम् अशोभनम् वा) चरितं यस्य स: = दुश्चरित:।

कृतं कृत्यं येन स: = कृतकृत्य: 2-2-24, 2-2-36. Ref. गीता 15-20

2-2-37 वाहिताग्न्यादिषु । जातपुत्र:, पुत्रजतः। आकृतिगणश्चायम्। तेन गडुकण्ठप्रभृतय इह एव द्रष्टव्याः।

(3)
2-2-28 तेन सहेति तुल्ययोगे । तुल्ययोगे वर्तमानं सह इत्येतत्तृतीयान्तेन वा समस्यते स बहुव्रीहि:।
6-3-82 वोपसर्जनस्य । (उपसर्जनसर्वावयवकस्य समासस्येत्यर्थ:।) बहुव्रीहेरवयवस्य सहस्य स: स्याद्वा। पुत्रेण सह सपुत्र:, सहपुत्रो वा आगत:।
गीता – सहयज्ञा: 3-10, सविज्ञानम् 7-2
सह (2-4-82) पुत्र टा 2-2-28, 1-2-43, 2-2-30
= सहपुत्र 1-2-46, 2-4-71
Optionally सपुत्र 6-3-82

Similarly,
भार्यया सह सभार्य:, सहभार्यो वा आगत:। 1-2-48 is used to get the ह्रस्वादेश: at the end of the प्रातिपदिकम्। (उपसर्जनसर्वावयवको बहुव्रीहि:।)

तुल्ययोगवचनं प्रायिकम्‌। सकर्मक:।

Page 140

(1)
4-1-54 स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्‌ । असंयोगोपधमुपसर्जनं यत् स्वाङ्गं तदन्ताददन्तान् ङीष्वा स्यात्।
सु (शोभना:) केशा यस्या: सा = सुकेशा/सुकेशी।
सु (2-4-82) केश जस् 2-2-24, 2-2-35
= सुकेश 1-2-43, 2-4-71
स्त्रियाम् –
सुकेश + टाप् 4-1-4 = सुकेशा 1-3-7, 1-3-3, 6-1-101
पक्षे –
सुकेश + ङीष् 4-1-54
= सुकेश + ई 1-3-8, 1-3-3
= सुकेश् + ई 1-4-18, 6-4-148, 1-1-52
= सुकेशी

असंयोगोपधादिति किम्? गूढगुल्फा – ललिता-सहस्रनाम-स्तोत्रम्।

(2)
4-1-56 न क्रोडादिबह्वचः । क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष्।
सु (शोभने) नयने यस्या: सा = सुनयना 4-1-4
Similarly पृथुजघना, महाललाटा (6-3-46) etc.
Note: क्रोडादिगण: is a आकृति-गण:। (In situations 4-1-54 is seen not to apply, 4-1-56 may be used.)

कल्याणी (4-1-45) क्रोडा यस्या: सा = कल्याणक्रोडा (अश्वा)। 4-1-56 – no ङीष्। (Only टाप् by 4-1-4) 6-3-34 has been used. 1-2-48 for ह्रस्वादेश:।

(3)
4-1-55 नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च । एभ्यो वा ङीष् स्यात्। आद्ययोर्बह्वच्लक्षणो निषेधो बाध्यते। ओष्ठादीनां पञ्चानां तु असंयोगोपधादिति पर्युदासे प्राप्ते वचनम्।
तुङ्गा नासिका यस्या: सा = तुङ्गनासिका/तुङ्गनासिकी। (6-3-34 has been used.)

4-1-54 वार्त्तिकम् – अङ्गगात्रकण्ठेभ्य इति वक्तव्यम्।
देवीमाहात्म्यम् – Chapter 5 – चार्वङ्गी। Optionally चार्वङ्गा।

4-1-55 वार्त्तिकम् – पुच्छाच्चेति वक्तव्यम्।

Page 141
Exercises
II.
विगतोऽर्थो यस्य/यस्मात् स: = व्यर्थक:।
विगत सुँ + अर्थ सुँ 2-2-24, 2-2-35/2-2-36
= विगत अर्थ 1-2-46, 2-4-71
= वि अर्थ – 2-2-24 वार्त्तिकम् – प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप: । (पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थ:।)
= व्यर्थ 6-1-77
= व्यर्थ कप् 5-4-154
= व्यर्थक 1-3-3

तीव्रा व्यथा यस्य स: = तीव्रव्यथ:।
तीव्रा सुँ + व्यथा सुँ 2-2-24, 2-2-35
= तीव्रा व्यथा 1-2-46, 2-4-71
= तीव्रव्यथ 6-3-34, 1-2-48

कृत आहारो येन स: = कृताहार:। 2-2-24, 2-2-35, 6-1-101

संवृतं मुखं येन सा = संवृतमुखी/संवृतमुखा ।
संवृत सुँ + मुख सुँ 2-2-24, 2-2-35
= संवृत मुख 1-2-46, 2-4-71
= संवृतमुख + ङीष् 4-1-54
= संवृतमुख + ई 1-3-8, 1-3-3
= संवृतमुख् + ई 1-4-18, 6-4-148
= संवृतमुखी
Alternate form is संवृतमुखा – 4-1-4

धनेन सह वर्तते = सधन:।
सह (2-4-82) धन टा 2-2-28 (तुल्ययोगवचनं प्रायिकम्‌।), 1-2-43, 2-2-30
= सहधन 1-2-46, 2-4-71
Optionally सधन 6-3-82

अविद्यमानं धनं यस्य स: = अधन: (अविद्यमानधनो वा)। 2-2-24 वार्त्तिकम् – नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोप: (वा.1361)। नञ: परेषामस्त्यर्थवाचिनां पदान्तरेण बहुवीहिर्व्याख्येय:, अस्त्यर्थवाचिनां तु लोप इत्यर्थ:।
नञ् विद्यमान सुँ 2-2-6, 1-2-43, 2-2-30 = अविद्यमान 1-3-3, 6-3-73
अविद्यमान सुँ धन सुँ 2-2-24, 2-2-35
= अविद्यमान धन 1-2-46, 2-4-71
= अविद्यमानधन / अधन by above वार्त्तिकम्

निर्गतं मलं यस्या: सा = निर्मला।
निर्गत सुँ + मल सुँ 2-2-24, 2-2-35
= निर्गत मल 1-2-46, 2-4-71
= निर् मल – 2-2-24 वार्त्तिकम् – प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप: । (पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थ:।)
= निर्मल
स्त्रियाम् –
निर्मल + टाप् 4-1-4
= निर्मला 1-3-7, 1-3-3, 6-1-101

अथवा –
निष्क्रान्ता मलात् = निर्मला। 2-2-18 कुगतिप्रादयः – वार्त्तिकम् “निरादयः क्रान्ताद्यर्थे पञ्चम्या”।

चक्रमिव मस्तकं/मस्तको यस्य स: = चक्रमस्तक:। 2-2-24, 2-2-35

तुषारस्य कान्तिरिव कान्तिर्यस्य स: = तुषारकान्ति:। 2-2-24 वार्त्तिकम् – सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च। सप्तम्यन्तम्‌ उपमानं च पूर्वपदं यस्य तस्य पदान्तरेण समास उत्तरपदलोपश्च भवतीत्यर्थ:।
तुषारस्य कान्ति: = तुषारकान्ति: 2-2-8
तुषारकान्ति सुँ + कान्ति सुँ – 2-2-24, 2-2-35
= तुषारकान्ति + कान्ति 1-2-46, 2-4-71
= तुषारकान्ति – by above वार्त्तिकम्

विस्मृतं नाम येन स: = विस्मृतनामा।
विस्मृत सुँ नामन् सुँ 2-2-24, 2-2-35
= विस्मृत नामन् 1-2-46, 2-4-71
विस्मृतनामन् + सुँ 4-1-2 = विस्मृतनामान् + सुँ 1-1-43, 6-4-8
= विस्मृतनामा 1-3-2, 6-1-68, 1-1-62, 1-4-14, 8-2-7

निराश: could be taken as a प्रादिसमास: or a बहुव्रीहि-समास:।
As a प्रादि-समास: as follows:
निष्क्रान्त: आशाया: = निराश:। 2-2-18 कुगतिप्रादयः – वार्त्तिकम् “निरादयः क्रान्ताद्यर्थे पञ्चम्या”।
As a बहुव्रीहि-समास: as follows:
निर्गता आशा यस्य/यस्मात् = निराश:। 2-2-24 वार्त्तिकम् – प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप: (वा. 1360)। (पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थ:।)
In either case 1-2-48 is used to do the ह्रस्वादेश: for the ending आकार:।

जम्बूकस्य व्याज इव व्याजो यस्य स: = जम्बूकव्याज:। Derivation to that of उष्ट्रमुख:।

विगतो रागो यस्य स: = विराग:। Derivation similar to that of प्रपर्ण:।

नि:संशय: – similar to निराश: above. 1-2-48 doesn’t apply here.

कृतं कृत्यं येन स: = कृतकृत्य:। 2-2-24, 2-2-36
न कृतकृत्य: = अकृतकृत्य: 2-2-6, 6-3-73

November 23, 2011

सकर्मक: – स्वार्थे क: – इति नागेश:। (5-4-5 ज्ञापकम् – स्वार्थे कन्)। सर्वप्रातिपदिकेभ्य: स्वार्थे कन्।

निष्फल: – similar to निराश: above. षत्वम् by 8-3-41
निष्फलव्यायाम: 2-1-57

III.
(१)
गुणवान् सुचिरस्थायी दैवेनापि न सह्यते।
तिष्ठत्येकां निशां (2-3-5) चन्द्र: श्रीमान् सम्पूर्णमण्डल:॥
सु (= अत्यन्तम्) चिरम् = सुचिरम् 2-2-18
सुचिरं तिष्ठति तच्छील: = सुचिरस्थायी।
3-2-78 सुप्यजातौ णिनिस्ताच्छिल्ये । अजात्यर्थे सुपि धातोर्णिनिस्ताच्छील्ये द्योत्ये।
ष्ठा गतिनिवृत्तौ १. १०७७ = स्था (6-1-64, “निमित्तापाये नैमित्तिकस्याप्यपाय:”)
सुचिर अम् + स्था + णिनिँ 2-2-19, 3-1-92, 3-2-78
= सुचिर + स्था + इन् 1-3-7, 1-3-2, 1-2-46, 2-4-71
= सुचिर + स्थायुँक् + इन् 7-3-33 आतो युक् चिण्कृतोः – आदन्तानां युगागमः स्याच्चिणि ञ्णिति कृति च, 1-1-46
= सुचिरस्थायिन् 1-3-2, 1-3-3

सम्पूर्णं मण्डलं यस्य स: = सम्पूणमण्डल: (चन्द्र:)। 2-2-24, 2-2-35

(२)
अहो कुटिलबुद्धीनां दुर्ग्राहमनसां मन:।
अन्यद्वचसि कण्ठेऽन्यदोष्ठपुटे स्थितम् (7-4-40)।

कुटिला बुद्धिर्येषां ते = कुटिलबुद्धय: 2-2-24, 6-3-34. तेषां कुटिलबुद्धीनाम्।
ग्रहँ उपादाने ९. ७१
ग्रह् + णिच् 3-1-26
= ग्राहि 1-3-7, 1-3-3, 7-2-116, 3-1-32
दु:खेन ग्राह्यते = दुर्ग्राहम् (मन:)।
दुर् ग्राहि खल् 2-2-19, 3-1-92, 3-3-126
= दुर् ग्राहि अ 1-3-8, 1-3-3
= दुर्ग्राह 6-4-51

दुर्ग्राहं मनो येषां ते = दुर्ग्राहमनस: 2-2-24, 2-2-35, तेषाम्।

ओष्ठयो: पुटम् = ओष्ठपुटम् 2-2-8, तस्मिन्।

अन्यत् 7-1-25, 6-4-143

(३)
यथा गजपति: श्रान्तश्छायार्थी वृक्षमाश्रित: (3-4-72)।
विश्रम्य तं द्रुमं हन्ति तथा नीच: स्वमाश्रयम्।
गजानां पति: = गजपति: 2-2-8
छायामर्थयति तच्छील: = छायार्थी।
अर्थ उपयाच्ञायाम् १०. ४४७
अर्थ + णिच् 3-1-25
= अर्थ् + इ 1-3-7, 1-3-3, 6-4-48
= अर्थि 3-1-32
Derivation of छायार्थी is similar to that of सुचिरस्थायी shown above.

श्रमुँ तपसि खेदे च ४. १०१
श्रम् + क्त (वर्तमाने) 3-2-188 (अनुक्तसमुच्चयार्थश्चकारः।), 1-1-26, 3-4-72
श्रम् + त 1-3-8, 7-2-56 उदितो वा, 7-2-15 यस्य विभाषा
श्राम् त 6-4-15
श्राम् त + सुँ 4-1-2 = श्रान्त: 1-3-2, 8-2-66, 8-3-15, 8-3-24, 8-4-58

(४)
दुर्जन: सुजनीकर्तुं यत्नेनापि न शक्यते।
संस्कारेणापि लशुनं क: सुगन्धी करिष्यति (7-2-70)॥
दु: (दुष्ट:) जन: = दुर्जन: 2-2-18
सु (शोभन:) जन: = सुजन: 2-2-18
असुजन: सुजन: सम्पद्यते तं कर्तुम् = सुजनीकर्तुम्।
सुजन अम् च्विँ (कर्तुम्) 5-4-50
= सुजन च्विँ (कर्तुम्) 1-2-46, 2-4-71
= सुजन (कर्तुम्) 1-3-2, 1-3-7, 6-1-67
= सुजनी (कर्तुम्) 7-4-32, 1-1-62

सुजनी gets the गति-सञ्ज्ञा by the following सूत्रम् –
1-4-61 ऊर्यादिच्विडाचश्च । एते क्रियायोगे गति-सञ्ज्ञा: स्यु:।

सुजनी gets the अव्यय-सञ्ज्ञा by 1-4-56 प्राग्रीश्वरान्निपाताः, 1-1-37 स्वरादिनिपातमव्ययम् ।
सुजनी + सुँ 4-1-2 = सुजनी 2-4-82
सुजनीकर्तुम् 2-2-18

सु (शोभन:) गन्धो यस्य स: = सुगन्धि: (लशुन:)।
सु गन्ध सुँ 2-2-24, 2-2-35
= सुगन्ध 1-2-46, 2-4-71
= सुगन्धि 5-4-135, 1-3-3, 1-1-52

असुगन्धि: सुगन्धि: सम्पद्यते तं करिष्यति।
सुगन्धि अम् च्विँ (करिष्यति।) 5-4-50
= सुगन्धि च्विँ (करिष्यति।) 1-2-46, 2-4-71
= सुगन्धि (करिष्यति।) 1-3-2, 1-3-7, 6-1-67
= सुगन्धी (करिष्यति।) 7-4-26

सुगन्धी gets the गति-सञ्ज्ञा by the following सूत्रम् –
1-4-61 ऊर्यादिच्विडाचश्च । एते क्रियायोगे गति-सञ्ज्ञा: स्यु:।

सुगन्धी gets the अव्यय-सञ्ज्ञा by 1-4-56 प्राग्रीश्वरान्निपाताः, 1-1-37 स्वरादिनिपातमव्ययम् ।
सुगन्धी + सुँ 4-1-2 = सुगन्धी 2-4-82
सुगन्धी करिष्यति 1-4-80

(५)
दानं भोगो नाशस्तिस्रो गतयो (6-4-37) भवन्ति वित्तस्य।
यो न ददाति न भुङ्क्ते (1-3-66) तस्य तृतीया (5-2-55) गतिर्नाश:॥
त्रि + जस्
= त्रि + अस् 1-3-7, 1-3-4
= तिसृ + अस् 7-2-99
= तिस्रः 7-2-100 (गुणदीर्घोत्वानामपवादः), 8-2-66, 8-3-15

(६)
दु:खी (5-2-115) दु:खाधिकान् पश्येत् सुखी पश्येत् सुखाधिकान्।
आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत्।
दु:खेनाधिका: = दु:खाधिका:। (2-1-32) तान्।
5-2-73 अधिकम्

Similarly, सुखाधिकान्।

ऋ गतिप्रापणयोः १. १०८६
ऋ + णिच् 3-1-26
= ऋ + इ 1-3-7, 1-3-3
= ऋप् इ 7-3-36
= अर्पि 7-3-86, 1-1-51, 3-1-32
अर्पि + लिँङ् 3-3-161
= अर्पि + ल् 1-3-2, 1-3-3
= अर्पि + ति 3-4-78, 1-3-3
= अर्पि + त् 3-4-100
= अर्पि + यास् त् 3-4-103, 1-3-3
= अर्पि + शप् + यास् त् 3-1-68
= अर्पि + अ + यास् त् 1-3-8, 1-3-3
= अर्पे + अ + यास् त् 7-3-84
= अर्पय + यास् त् 6-1-78
= अर्पय + इय् त् 7-2-80
= अर्पय + इत् 6-1-66
= अर्पयेत् 6-1-87

IV.
(1) शुद्धमनसो जना: स्वे (स्वस्मिन्) 7-1-16 कर्तव्ये (कर्तव्यस्य करणे) न कदापि संशेरते (7-4-21, 7-1-5, 7-1-6)/दोलायन्ते।
शुद्धं मनो येषां ते = शुद्धमनस:। 2-2-24, 2-2-35

(2) महाव्युत्पत्ति: अस्मद्गुरु: (no 7-2-98) अस्मभ्यं (न:) सीतारामयो: कथाम् व्याख्यात् (व्याकरोत्) = महाव्युत्पत्तिरस्मद्गुरुर्न: सीतारामयो: कथां व्याख्यात् (व्याकरोत्)।
महती व्युत्पत्तिर्यस्य स: = महाव्युत्पत्ति:। 2-2-24, 2-2-35, 6-3-34, 6-3-46
(3) बहव: अल्पसाधना: जना: सुखेन अजीवन् धैर्येण च मृता: = बहवोऽल्पसाधना जना: सुखेनाजीवन् धैर्येण च मृता:।
अल्पं साधनं येषां ते = अल्पसाधना:। 2-2-24, 2-2-35

November 30, 2011

Correction from prior class – 7-4-21 (not 7-4-20)

(4) अमी बालका: निर्व्याजा: (सन्ति) = अमी बालका निर्व्याजा: (सन्ति)।
निर्व्याजा: could be taken as a प्रादिसमास: or a बहुव्रीहि-समास:।
As a प्रादि-समास: as follows:
निष्क्रान्ता: व्याजात् = निर्व्याजा:। 2-2-18 कुगतिप्रादयः – वार्त्तिकम् “निरादयः क्रान्ताद्यर्थे पञ्चम्या”।
As a बहुव्रीहि-समास: as follows:
निर्गतो व्याजो यॆषां/येभ्य: ते = निर्व्याजा: (बालका:)। 2-2-24 वार्त्तिकम् – प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप: (वा. 1360)। (पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थ:।)

(5) समसुखद:खा: जना: सर्वा: आपद: भर्तुम्/सोढुम् शक्नुवन्ति = समसुखद:खा जना: सर्वा आपदो भर्तुं/सोढुं शक्नुवन्ति।
2-4-13 विप्रतिषिद्धं चानधिकरणवाचि । विरुद्धार्थानामद्रव्यवाचिनां द्वन्द्व एकवद्वा स्यात्‌। शीतोष्णम्‌, शीतोष्णे। वैकल्पिक: समाहारद्वन्‌द्व: चार्थे (सू.901, 2-2-29) इति सूत्रेण प्राप्त:, स विरुद्धार्थानां यदि भवति तर्ह्यद्रव्यवाचिनामेवेति नियमार्थमिदम्‌। तेन द्रव्यवाचिनामितरेतरयोग एव। शीतोष्णे उदके स्त:।
सुखम् च दु:खम् च = सुखदु:खम्/सुखदु:खे। 2-2-29, लघ्वक्षरं पूर्वं निपतति इति वक्तव्यम्।

समाहार: –
सुखदु:खम् 2-2-29, 2-4-13, 2-4-17
इतरेतरयोग: –
सुखदु:खे 2-2-29, 2-4-26 – गीता 2-38

समम्/समे सुखदु:खम्/सुखदु:खे येषां ते = समसुखद:खा: (जना:)। 2-2-24, 2-2-35

षहँ मर्षणे १. ९८८
सह् + तुमुँन् 6-1-64, 1-3-2, 3-4-65, 7-2-48
= सह् + तुम् 1-3-2, 1-3-3
= सढ् + तुम् 8-2-31
= सढ् + धुम् 8-2-40
= सढ् + ढुम् 8-4-41
= स + ढुम् 8-3-13
= सोढुम् 6-3-112

(6) दीर्घश्मश्रु: सच्छात्र: मुनि: बहुवन्यपशौ/बहुवन्यपशुनि (7-1-74) वने वसति = दीर्घश्मश्रु: सच्छात्रो मुनिर्बहुवन्यपशौ/बहुवन्यपशुनि वने वसति।
दीर्घं श्मश्रु यस्य स: = दीर्घश्मश्रु: (मुनि:)। 2-2-24, 2-2-35
2-2-28 तेन सहेति तुल्ययोगे । तुल्ययोगे वर्तमानं सह इत्येतत्तृतीयान्तेन वा समस्यते स बहुव्रीहि:।
6-3-82 वोपसर्जनस्य । (उपसर्जनसर्वावयवकस्य समासस्येत्यर्थ:।) बहुव्रीहेरवयवस्य सहस्य स: स्याद्वा। पुत्रेण सह सपुत्र:, सहपुत्रो वा आगत:।
सह (2-4-82) छात्र टा 2-2-28, 1-2-43, 2-2-30
= सहच्छात्र 1-2-46, 2-4-71, 6-1-73, 1-1-46, 8-4-40
Optionally सच्छात्र 6-3-82

वन्याश्च ते पशव: = वन्यपशव: 2-1-57
बहवो वन्यपशवो यस्मिन् = बहुवन्यपशु (वनम्)। 2-2-24, 2-2-35

वने भव: = वन्य: (पशु:) – दिगादित्वात् (4-3-54 दिगादिभ्यो यत्‌) भवार्थे यत्।
वन ङि + यत् 4-3-54
= वन य 1-2-46, 2-4-71, 1-3-3
= वन् य 1-4-18, 6-4-148 = वन्य

(7) धनार्थिन: जीविकाम्/वृत्तिम्/व्यापारम् प्राप्तुम् (3-4-65) यतेरन्/घटेरन् = धनार्थिनो जीविकां/वृत्तिं/व्यापारं प्राप्तुं यतेरन्।
धनमर्थयति तच्छील: = धनार्थी।
3-2-78 सुप्यजातौ णिनिस्ताच्छिल्ये । अजात्यर्थे सुपि धातोर्णिनिस्ताच्छील्ये द्योत्ये।
अर्थ उपयाच्ञायाम् १०. ४४७
Derivation of धनार्थी is similar to that of छायार्थी shown above.

(8) शोकव्याकुलमना: मम पिता तस्य शत्रून् (शत्रुषु? See 2-3-57) व्यवहर्तुम् न ऐच्छत् (6-4-72) = शोकव्याकुलमना मम पिता तस्य शत्रून् व्यवहर्तुं नैच्छत् ।
शोकेन व्याकुलम् – शोकव्याकुलम् 2-1-32
शोकव्याकुलं मनो यस्य स: = शोकव्याकुलमना: (पिता)। 2-2-24, 2-2-35
शोकव्याकुलमनस् + सुँ 4-1-2
= शोकव्याकुलमनास् + सुँ 6-4-14
= शोकव्याकुलमना: 1-3-2, 6-1-68, 8-2-66, 8-3-15

(9) विगतसत्यानि तव वचांसि साक्ष्याख्यानेन सह न संवदन्ति = विगतसत्यानि तव वचांसि साक्ष्याख्यानेन सह न संवदन्ति।
विगतं सत्यं येषां/येभ्य: तानि = विगतसत्यानि (वचांसि)। 2-2-24, 2-2-35
Could also be विसत्यानि (वचांसि)। प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप: (2-2-24 वार्त्तिकम्)। (पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थ:।)

साक्षिणाम् आख्यानम् = साक्ष्याख्यानम्। 2-2-8
साक्षिन् आम् + आख्यान सुँ 2-2-8, 1-2-43, 2-2-30
= साक्षिन् + आख्यान 1-2-46, 2-4-71
= साक्षि + आख्यान 1-1-62, 1-4-14, 8-2-7
= साक्ष्याख्यानम् 8-2-2, 6-1-77

(10) यदा भवान् क्रुद्ध: (3-4-72, 3-2-188) तदा सिंहदर्शन: भवति। यदा भवत: मन: शान्तम् तदा भवत: मुखम् चन्द्रकान्ति भवति = यदा भवान् क्रुद्धस्तदा सिंहदर्शनो भवति। यदा भवतो मन: शान्तं तदा भवतो मुखं चन्द्रकान्ति भवति।
सिंहस्य दर्शनमिव दर्शनं यस्य स: = सिंहदर्शन: (जन:)।
चन्द्रस्य कान्तिरिव कान्तिर्यस्य तत् = चन्द्रकान्ति (मुखम्)।
Derivation of both of the above is similar to that of उष्ट्रमुख:।

Lesson 25

#206

3-2-3 आतोऽनुपसर्गे कः । आदन्‍ताद्धातोरनुपसर्गात्‍कर्मण्‍युपपदे कः स्‍यात् । अणोऽपवादः ।
जलं ददातीति जलद:।
डुदाञ् दाने ३. १०
जल अम् + दा क 2-2-19, 3-1-92, 3-2-3
= जल अम् + दा अ 1-3-8
= जल अम् + द् अ 6-4-64, 1-1-52
= जलद 1-2-46, 2-4-71

3-2-4 सुपि स्थः। सुपीति योगो विभज्यते। सुपि उपपदे आदन्तात्क: स्यात्। द्वाभ्यां पिबति इति द्विप:।
पा पाने १. १०७४
द्वि भ्याम् + पा क 2-2-19, 3-1-92, 3-2-4 (योग-विभाग:), 3-4-67, 1-2-43, 2-2-30
= द्वि भ्याम् + पा अ 1-3-8
= द्वि भ्याम् + प् अ 3-4-114, 6-4-64
= द्विप 1-2-46, 2-4-71

Similarly –
ष्ठा गतिनिवृत्तौ १. १०७७ = स्था (6-1-64, “निमित्तापाये नैमित्तिकस्याप्यपाय:”)
मध्ये तिष्ठति इति मध्यस्थ:। (ref. गीता 6-9)
मध्य ङि + स्था क 2-2-19, 3-1-92, 3-2-4, 3-4-67, 1-2-43, 2-2-30
= मध्य ङि + स्था अ 1-3-8
= मध्य ङि + स्थ् अ 3-4-114, 6-4-64
= मध्यस्थ 1-2-46, 2-4-71

3-1-136 आतश्चोपसर्गे । आकारान्तेभ्यो धातुभ्य उपसर्ग उपपदे कप्रत्ययो भवति। णस्यापवादः (ref. 3-1-141 श्याऽऽद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश्च)।
अभिजानातीति = अभिज्ञ:।
अभि ज्ञा क 2-2-19, 3-1-92, 3-1-136
= अभि ज्ञा अ 1-3-8
= अभि ज्ञ् अ 6-4-64
= अभिज्ञ

December 7, 2011

3-2-97 सप्तम्यां जनेर्डः । सप्तम्यन्त उपपदे जनेर्धातोर्ड: प्रत्ययो भवति।
Note: This सूत्रम् comes under the अधिकार: “3-2-84 भूते”।
सरसि जातम् = सरोजम्, सरसिजम्।
सरस् ङि + जन् ड 2-2-19, 3-1-92, 3-2-97
= सरस् ङि + जन् अ 1-3-7
= सरस् ङि + ज् अ 6-4-143 व्याख्यानम् – डित्त्वसामर्थ्यादभस्‍यापि टेर्लोपः।
= सरस् ज 1-2-46, 2-4-71
= सररुँ ज 1-1-62, 1-4-14, 8-2-66
= सरोज 6-1-114, 6-1-87

पक्षे –

6-3-14 तत्पुरुषे कृति बहुलम् । तत्पुरुषे समासे कृदन्त उत्तरपदे सप्तम्या बहुलमलुग् भवति।
सरस् ङि + ज 2-4-71 optionally does not apply
= सरसिज 1-3-8

Similarly,
अग्रे जात: = अग्रज:।

3-2-98 पञ्चम्यामजातौ । पञ्चम्यन्त उपपदे जातिवर्जिते जनेर्डः प्रत्ययो भवति।
अण्डाज्जात: = अण्डज: (पक्षी सर्पो वा)।
अण्ड ङसिँ + जन् ड 2-2-19, 3-1-92, 3-2-98
= अण्ड ङसिँ + जन् अ 1-3-7
= अण्ड ङसिँ + ज् अ 6-4-143 व्याख्यानम् – डित्त्वसामर्थ्यादभस्‍यापि टेर्लोपः।
= अण्डज 1-2-46, 2-4-71

3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः । अन्त अत्यन्त अध्वन् दूर पार सर्व अनन्त इत्येतेषु कर्मसूपपदेषु गमेर्डप्रत्ययो भवति।
अध्वानं गच्छति = अध्वग:।
अध्वन् अम् + गम् ड 2-2-19, 3-1-92, 3-2-48
= अध्वन् अम् + गम् अ 1-3-7
= अध्वन् अम् + ग् अ 6-4-143 व्याख्यानम् – डित्त्वसामर्थ्यादभस्‍यापि टेर्लोपः।
= अध्वन् + ग 1-2-46, 2-4-71
= अध्वग 1-1-62, 1-4-14, 8-2-7

3-2-48 वार्त्तिकम् – डप्रकरणेऽन्येष्वपि दृश्यते।
अथवा –
3-2-101 अन्येष्वपि दृश्यते – अपिशब्दः सर्वोपाधिव्यभिचारार्थः। तेन धात्वन्तरादपि भवति, कारकान्तरेष्वपि क्वचित्।
(द्रष्टव्यात्र तत्त्वबोधिनी – यत्तु “अन्तात्यन्ताध्व……..”- इति प्रकरणे “अन्यत्राऽपि दृश्यते” इत्युपसङ्ख्यातं तद्भूतकालं विनापि यथा स्यादित्येवमर्थम्। वस्तुतस्तु प्रकृतसूत्रस्थस्याऽपिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात्तद्वार्तिकमनेनैव गतार्थम्।)
खे गच्छति = खग:।

3-2-48 वार्त्तिकम् – सुदुरोरधिकरणे।
सुखेन गच्छत्यस्मिन्निति सुगः।

परित: सीदन्त्यस्याम् = परिषद्।
षदॢँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३
3-3-94 वार्त्तिकम् – सम्पदादिभ्यः क्विप्। (अनुवृत्ति: of “3-3-19 अकर्तरि च कारके संज्ञायाम्” comes into 3-3-94)
परि सद् क्विँप् 6-1-64, 1-3-2, 3-3-94 वार्त्तिकम्
= परि सद् 1-3-8, 1-3-3, 1-3-2, 6-1-67
= परिषद् 8-3-66 सदिरप्रतेः । (“सदि:” इति षष्ठ्यर्थे प्रथमा)। प्रतिभिन्नादुपसर्गात् सदेः सस्य ष: स्यात्।

मित्रं द्वेष्टि = मित्रद्विट्।
द्विषँ अप्रीतौ २. ३
मित्र अम् + द्विष् क्विँप् 2-2-19, 3-1-92, 3-2-61 सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्‌ । एभ्य: क्विप्स्यादुपसर्गे सत्यसति च सुप्युपपदे।
= मित्र अम् + द्विष् 1-3-8, 1-3-3, 1-3-2, 6-1-67
= मित्रद्विष् 1-2-46, 2-4-71
मित्रद्विष् + सुँ 4-1-2 = मित्रद्विष् 1-3-2, 6-1-68
= मित्रद्विड् 1-1-62, 1-4-14, 8-2-39
= मित्रद्विट्/मित्रद्विड् 8-4-56

Similarly,
धर्मं वेत्ति: = धर्मवित्/धर्मविद्।

शत्रूञ् जयति = शत्रुजित्।
जि अभिभवे १. १०९६
शत्रु शस् + जि क्विँप् 2-2-19, 3-1-92, 3-2-61 सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्‌ । एभ्य: क्विप्स्यादुपसर्गे सत्यसति च सुप्युपपदे।
= शत्रु शस् + जि 1-3-8, 1-3-3, 1-3-2, 6-1-67
= शत्रुजि 1-2-46, 2-4-71
= शत्रुजितुँक् 1-1-62, 6-1-71 ह्रस्वस्य पिति कृति तुक्, 1-1-46
= शत्रुजित् 1-3-2, 1-3-3

3-2-76 क्विप् च – अयमपि दृष्यते। (सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश्च छन्दसि भाषायां च क्विप् प्रत्ययो भवति।)
3-2-61 सत्सूद्विष………..” – इति त्वस्यैव प्रपञ्च:।

December 14, 2011

#207

3-3-115 ल्युट् च । नपुंसकलिङ्गे भावे धातोर्ल्युट् प्रत्ययो भवति।
गमॢँ गतौ १. ११३७
गम् + ल्युट् 3-3-115
= गम् + अन 1-3-8, 1-3-3, 7-1-1, 1-1-55
= गमन
गमन + सुँ 4-1-2 = गमन + अम् 7-1-24 = गमनम् 6-1-107

चिञ् चयने ५. ५
चि + ल्युट् 3-3-115
= चि + अन 1-3-8, 1-3-3, 7-1-1
= चे + अन 7-3-84
= चयन 6-1-78

Similarly – अर्जनम्, कर्षणम्, क्रीडनम्, खेलनम्, ग्रहणम्, ग्रसनम्, आचमनम्, पठनम्, विधानम्, मननम् etc.

मृजूँ शुद्धौ २. ६१
मृज् + ल्युट् 1-3-2, 3-3-115
= मृज् + अन 1-3-8, 1-3-3, 7-1-1
= मार्ज् + अन 7-2-114 मृजेर्वृद्धिः । मृजेरिको वृद्धिः सार्वधातुकार्धधातुकयोः।, 1-1-51
= मार्जन

गै शब्दे १. १०६५
6-1-45 आदेच उपदेशेऽशिति । उपदेशे एजन्‍तस्‍य धातोरात्‍वं न तु शिति ।
गा + ल्युट् 6-1-45, 3-3-115
= गा + अन 1-3-8, 1-3-3, 7-1-1
= गान 6-1-101

Similarly – ध्यानम् from “ध्यै चिन्तायाम्” १. १०५६

By 6-4-51 णेरनिटि, “णिच्” takes लोप: when it precedes “ल्युट्”।
6-4-51 णेरनिटि । अनिडादावार्धधातुके परे णेर्लोपः स्‍यात् ।
पठँ व्यक्तायां वाचि १. ३८१
पठ् + णिच् 1-3-2, 3-1-26
= पाठि 1-3-7, 1-3-3, 7-2-116, 3-1-32
पाठि + ल्युट् 3-3-115
= पाठि + अन 1-3-8, 1-3-3, 7-1-1
= पाठन 6-4-51

Similarly – श्रावणम्, चोरणम्, कथनम्, गणनम् etc.

3-3-117 करणाधिकरणयोश्च । करणेऽधिकरणे च कारके धातोर्ल्युट् प्रत्ययो भवति।
Note: The अनुवृत्ति: of “नपुंसके भावे” does not come into 3-3-117. So the words formed using 3-3-117 could be in any gender depending on usage. In the feminine 4-1-15 applies.

करणार्थे –

ओँव्रश्चूँ छेदने ६. १२
प्रव्रश्च् + ल्युट् 1-3-2, 3-3-117
= प्रव्रश्च् + अन 1-3-8, 1-3-3, 7-1-1
= प्रव्रश्चन

इध्मानां (2-3-65) प्रव्रश्चन: (कुठार:) = इध्मप्रव्रश्चन:। (2-2-8. Recall वार्त्तिकम् (on 2-2-10) प्रतिपदविधाना च षष्ठी न समस्यते इति वक्तव्यम्। and the वार्त्तिकम् (on 2-2-8) कृद्योगा च षष्ठी समस्यते इति वक्तव्यम्।)

Similarly –
दृशिँर् प्रेक्षणे १. ११४३
दृश्यते अनेन इति दर्शनम् (चक्षु:)।

वहँ प्रापणे १. ११५९
उह्यते अनेन इति वाहनम्। “8-4-8 वाहनमाहितात्‌” इति सूत्रे निपातनाद् वृद्धि:।

लिख्यते अनया इति लेखनी।
लिखँ अक्षरविन्यासे ६. ९२
लिख् + ल्युट् 1-3-2, 3-3-117
= लिख् + अन 1-3-8, 1-3-3, 7-1-1
= लेखन 7-3-86
= लेखन + ङीप् 4-1-15
= लेखन् + ई 1-3-8, 1-3-3, 1-4-18, 6-4-148
= लेखनी

तर्ज्यते अनया इति तर्जनी।
तर्जँ भर्त्सने १. २५९
तर्ज् + ल्युट् 1-3-2, 3-3-117
= तर्ज् + अन 1-3-8, 1-3-3, 7-1-1
= तर्जन + ङीप् 4-1-15
= तर्जन् + ई 1-3-8, 1-3-3, 1-4-18, 6-4-148
= तर्जनी

अधिकरणार्थे –

दुहँ प्रपूरणे २. ४
दुह्यन्तेऽस्यामिति दोहनी। गवां दोहनी = गोदोहनी।

डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११ ||
धीयतेऽस्यामिति धानी। राज्ञो धानी = राजधानी।

भवन्त्यनेनात्रेति वा भवनम्। ल्युट् by 3-3-117
Pages 52-53 of the Ramlal Kapoor Trust edition of the धातुवृत्ति: of माधव: edited by विजयपाल:।

But भवनम् = गृहम्। “बहुलमन्यत्रापि” इति युच्।

अमरटीकायां भानुजिदीक्षित: –
भवन्त्यत्र इति भवनम्।
भू सत्तायाम् १. १
भू + युच् – उणादि-सूत्रम् २-७९ बहुलमन्यत्रापि।
= भू + अन 1-3-3, 7-1-1
= भो + अन 7-3-84
= भवन 6-1-78

3-3-113 कृत्यल्युटो बहुलम्। करणाधिकरणयोर्भावे च ल्युट्। अन्यत्रापि भवति।
स्कन्दिँर् गतिशोषणयोः १. ११३४
प्रस्कन्दति अस्माद् इति प्रस्कन्दनम्। (अपादाने ल्युट्)

भुजँ पालनाभ्यवहारयोः ७. १७
भुज्यन्ते इति भोजना:। (कर्मणि ल्युट्)। राज्ञां भोजना: = राजभोजना: शालय:।

(3)
3-3-18 भावे । सिद्धावस्‍थापन्ने धात्‍वर्थे वाच्‍ये धातोर्घञ् । (पचतीत्यादौ तु साध्यावस्थापन्नो धात्वर्थ इति भाव:।)
The verbal activity is described as being made up of a series of continuous subordinate activities carried on by the different कारका: or agents and instruments of verbal activity helping the process of the main activity. When the process of the verbal activity is complete, the completed activity is looked upon as a substantive or द्रव्यम् and a word denoting it such as “पाक” or “याग” does not get conjugational affixes, but it is regularly declined like a noun.
Also, a word such as पाक: or याग: now expects another verb to complete the sentence – for example पाक: प्रवर्तते, पाको नश्यति etc.

As per the सूत्रम् “घञबन्त:” in the पुंलिङ्गाधिकार: of the लिङ्गानुशासनम्, words ending in the “घञ्”-प्रत्यय: are used in the masculine.
भावार्थ एवेदम्। Only those words (abstract nouns) which are formed by 3-3-18 are restricted to the masculine gender. Those formed by 3-3-19 are not restricted to the masculine.

December 21, 2011

नक्तम् च दिवा च नक्तंदिवम्/नक्तन्दिवम् (समाहार-द्वन्द्व:)
नक्तं च दिवा चानयो: समाहार:।
नक्तम् दिवा अच् 5-4-77, 2-4-82
नक्तम् दिव् अ 1-3-3, 1-4-18, 6-4-148 (अव्ययानां भमात्रे टिलोप:?)
(from May 4, 2011)

नक्तंदिव + सुँ 4-1-2 = नक्तंदिव + अम् 2-4-17, 7-1-24 = नक्तंदिवम्/नक्तन्दिवम् 6-1-107

बालमनोरमायां तु २-४-८३ नाव्ययीभावाद्… इति सूत्रेण अम्भाव: इति स्थितम् । तच्चिन्तनीयम् । (see पाणिनीयव्याकरणोदाहरणकोश:)।

पचनं पाक:।
डुपचँष् पाके १. ११५१
पच् + घञ् 1-3-5, 1-3-2, 1-3-3, 3-3-18
= पच् + अ 1-3-8, 1-3-3
= पक् + अ 7-3-52 चजोः कु घिण्ण्यतोः (8-2-39, 8-4-41, 8-4-45?) । चजोः कुत्‍वं स्‍यात् घिति ण्‍यति च परे।
= पाक 7-2-116 अत उपधायाः । उपधाया अतो वृद्धिः स्‍यात् ञिति णिति च प्रत्‍यये परे।

Similarly,
भोजनम् = भोग:। Enjoyment – act of enjoying. भावे घञ्।
भुजँ पालनाभ्यवहारयोः ७. १७

योजनम् = योग:। Act of joining. भावे घञ्।
युजँ समाधौ ४. ७४

दहनम् = दाह:। Burn – Act of burning. भावे घञ्।
दहँ भस्मीकरणे १. ११४६

3-3-24 श्रिणीभुवोऽनुपसर्गे । श्रि णी भू इत्येतेभ्यो धातुभ्योऽनुपसर्गेभ्यो घञ् प्रत्ययो भवति। अजपोरपवादः (3-3-56, 3-3-57)। भावः।
भू सत्तायाम् १. १
भू + घञ् 3-3-24
= भू + अ 1-3-8, 1-3-3
= भौ + अ 7-2-115 अचो ञ्णिति । अजन्ताङ्गस्य वृद्धिर्ञिति णिति च परे।
= भाव 6-1-78

अनुपसर्गे इति किम्? प्रभवः (गीता 10-8)। कथं प्रभावो राज्ञ:? प्रकृष्टो भावः इति प्रादिसमासो भविष्यति।

3-3-19 अकर्तरि च कारके संज्ञायाम् । कर्तृभिन्ने कारके घञ् स्यात्। आहरन्ति तस्माद् रसमित्याहारः।
हृञ् हरणे १. १०४६
आ हृ + घञ् 3-3-19, 2-2-18
= आ हृ + अ 1-3-8, 1-3-3
= आ हार् + अ 7-2-115, 1-1-51
= आहार

भजँ सेवायाम् १. ११५३
भज्यते इति भाग:। Part/portion. कर्मणि घञ् (3-3-19)।
Similarly,
डुलभँष् प्राप्तौ १. ११३०
लभ्यते इति लाभ:। Acquisition.

षिवुँ तन्तुसन्ताने ४. २
प्रसीव्यते (3-1-67, 8-2-77) इति प्रसेव:। Bag.

3-3-56 एरच् । इवर्णान्‍तादच् । चयः (चयनम्) ।
चिञ् चयने ५. ५
चि + अच् 1-3-3, 3-3-56
= चि + अ 1-3-3
= चे + अ 7-3-84
= चय 6-1-78
Similarly जय: etc.

3-3-57 ऋदोरप्‌ । ॠवर्णान्तादुवर्णान्ताच्चाप् । करः (करणम्)। अथवा कीर्यतेऽनेनेति कर: (hand.)
कॄ विक्षेपे (निक्षेपे) ६. १४५
कॄ + अप् 3-3-57
= कॄ + अ 1-3-3
= कर 7-3-84, 1-1-51

स्तव: (स्तवनम्)। अथवा स्तूयतेऽनेनेति स्तव: (स्तोत्रम्)।
ष्टुञ् स्तुतौ २. ३८
स्तु + अप् 6-1-64, as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:”, 3-3-57
= स्तु + अ 1-3-3
= स्तव 7-3-84, 6-1-78

Similarly –
लूञ् छेदने ९. १६
लव: (लवनम्)। अथवा – लूयते (= छिद्यते) समुदायाद् इति लव: (अल्पांश:) अथवा तृणविशेष:।
णु स्तुतौ २. ३०
प्रणूयते प्रकर्षेण स्तूयतेऽनेनेति प्रणव: (ओङ्कार:)। 6-1-65, 8-4-14 उपसर्गादसमासेऽपि णोपदेशस्य ।

3-3-19 – संज्ञाव्यभिचारार्थश्चकारः।
नूयते इति नवम्/नव:/नवा।

#208

(1)
7-2-117 तद्धितेष्वचामादेः । ञिति णिति च तद्धितेष्‍वचामादेरचो वृद्धिः स्‍यात्।

7-2-118 किति च । किति तद्धिते चाचामादेरचो वृद्धिः स्यात्।

6-4-148 यस्येति च । ईकारे तद्धिते च परे भस्येवर्णावर्णयोर्लोपः।

6-4-146 ओर्गुणः । उवर्णान्तस्य भस्य गुणो भवति तद्धिते परतः।

6-4-144 नस्तद्धिते । नान्तस्य भस्य टेर्लोपस्तद्धिते।

#209

(1)
4-1-83 प्राग्दीव्यतोऽण् । “4-4-2 तेन दीव्यति खनति जयति जितम्” इत्यत: प्रागणधिक्रियते।

4-1-92 तस्यापत्यम् । षष्ठ्यन्‍तात्‍कृतसन्‍धेः समर्थादपत्‍येऽर्थे उक्ता वक्ष्यमाणाश्‍च प्रत्‍यया वा स्‍युः ।

भृगोरपत्यम् (पुमान्) = भार्गव:।
भृगु ङस् + अण् 4-1-92 तस्यापत्यम्, 4-1-83 प्राग्दीव्यतोऽण्
= भृगु + अ 1-3-3, 1-2-46, 2-4-71
= भार्गु + अ 7-2-117 तद्धितेष्वचामादेः, 1-1-51
= भार्गो + अ 1-4-18, 6-4-146 ओर्गुणः
= भार्गव 6-1-78

4-1-95 अत इञ् । अदन्तं यत्प्रातिपदिकं तत्प्रकृतिकात्षष्ठ्यन्तादिञ् स्यादपत्येऽर्थे।
दशरथस्यापत्यं पुमान् = दाशरथि:।
दशरथ ङस् + इञ् 4-1-92, 4-1-95
= दशरथ + इ 1-2-46, 2-4-71, 1-3-3
= दाशरथ + इ 7-2-117
= दाशरथ् + इ 1-4-18, 6-4-148, 1-1-52 = दाशरथि

December 28, 2011

4-1-82 समर्थानां प्रथमाद्वा । इदं पदत्रयमधिक्रियते प्राग्दिश (५-३-१) इति यावत्।

4-1-112 शिवादिभ्योऽण् । शिवादिभ्योऽपत्येऽण् प्रत्यय: स्यात्।
ककुत्स्थस्यापत्यं पुमान् = काकुत्स्थ:।
ककुत्स्थ ङस् + अण् 4-1-112 (over-rules 4-1-95)
= ककुत्स्थ + अ 1-2-46, 2-4-71, 1-3-3
= काकुत्स्थ 7-2-117, 1-4-18, 6-4-148

4-2-24 साऽस्य देवता । देवताविशेषवाचिन: प्रथमान्तात् समर्थात् प्रातिपदिकाद् “अस्य” इत्यर्थे तद्धितोऽण् प्रत्यय: स्यात्। त्यज्यमानद्रव्ये उद्देश्यविशेषो देवता मन्त्रस्तुत्या च।
(इहैव सूत्रे निपातनाद्देवशब्दात्स्वार्थे तल्।)

इन्द्रोऽस्य देवता = ऐन्द्रं हवि:।
इन्द्र सुँ + अण् 4-2-24, 4-1-83
= इन्द्र + अ 1-2-46, 2-4-71, 1-3-3
= ऐन्द्र + अ 7-2-117
= ऐन्द्र् + अ 1-4-18, 6-4-148
= ऐन्द्र

Similarly ऐन्द्रो मन्त्र:।

4-2-92 शेषे । अपत्यादिचतुरर्थ्यन्तादन्योऽर्थ: शेषस्तत्राणादय: स्यु:। चक्षुषा गृह्यते चाक्षुषं रूपम्। दृषदि पिष्टा दार्षदा: सक्तव:। “शेषे” इति लक्षणं (ग्रहणक्षुण्णादिष्वर्थेषूत्तरसूत्रानुपात्तेष्वेषु – अणॊ विधायकं) चाधिकारश्च। “4-3-134 तस्य विकारः” इत्यत: प्राक् शेषाधिकार:।

4-3-120 तस्येदम् । अणादयः पञ्च महोत्सर्गाः, घादयश्च षष्ठ्यन्‍तात्सम्बन्धिनि स्युः।
विष्णुर्देवताऽस्य – अथवा – विष्णोरयम् (भक्त:) = वैष्णव:।
विष्णु सुँ/ङस् + अण् 4-2-24, 4-3-120, 4-1-83
= विष्णु + अ 1-3-3, 1-2-46, 2-4-71
= वैष्णु + अ 7-2-117 तद्धितेष्वचामादेः
= वैष्णो + अ 1-4-18, 6-4-146 ओर्गुणः
= वैष्णव 6-1-78

4-3-25 तत्र जातः । सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः।

4-3-53 तत्र भवः । सप्तमीसमर्थाद्भव इत्यर्थेऽणादयो घादयश्च स्युः।

मथुरायां जात:/भव: = माथुर:।
मथुरा ङि + अण् 4-3-25/4-3-53, 4-1-83
= मथुरा + अ 1-2-46, 2-4-71, 1-3-3
= माथुरा + अ 7-2-117
= माथुर् + अ 1-4-18, 6-4-148
= माथुर

5-1-130 हायनान्तयुवादिभ्योऽण् ।

5-1-131 इगन्ताच्च लघुपूर्वात्‌ । लघुपूर्वादिगन्तात् षष्ठ्यन्तप्रातिपदिकाद्भावे कर्मणि चाण् प्रत्ययः स्यात्।
शिशोर्भाव: (कर्म वा) = शैशवम्।
शिशु ङस् + अण् 5-1-131
= शिशु + अ 1-3-3, 1-2-46, 2-4-71
= शैशु + अ 7-2-117 तद्धितेष्वचामादेः
= शैशो + अ 6-4-146 ओर्गुणः
= शैशव 6-1-78

इगन्तात् किम्? घटत्वम्।
लघुपूर्वात् किम्? पाण्डुत्वम्।

(2)

4-1-146 रेवत्यादिभ्यष्ठक् । रेवत्यादिभ्योऽपत्ये ठक् प्रत्यय: स्यात्।

7-3-50 ठस्येकः । अङ्गात्परस्य ठस्येकादेशः स्यात्।

रेवत्या अप्त्यं पुमान् = रैवतिक:।
रेवती ङस् + ठक् 4-1-146
= रेवती + ठ 1-2-46, 2-4-71, 1-3-3
= रेवती + इक 7-3-50
= रैवती + इक 7-2-118
= रैवत् + इक 1-4-18, 6-4-148
= रैवतिक

4-3-20 वसन्ताच्च । ठञ् स्यात् छन्दसि।
वसन्ते भव: = वासन्तिक: (मास:)।
वसन्त ङि + ठञ् 4-3-20, 4-3-53
= वसन्त + ठ 1-2-46, 2-4-71, 1-3-3
= वसन्त + इक 7-3-50
= वासन्त + इक 7-2-117
= वासन्त् + इक 1-4-18, 6-4-148
= वासन्तिक

January 4, 2012

2-1-1 समर्थः पदविधिः । पदसम्बन्धी यो विधिः स समर्थाश्रितो बोध्यः।
अत्र सामर्थ्यम् = पृथगर्थानामेकार्थीभाव:।

4-1-82 समर्थानां प्रथमाद्वा । इदं पदत्रयमधिक्रियते प्राग्दिश इति यावत्।
अत्र सामर्थ्यम् = कृतसन्धिकार्यत्वम्।

4-4-98 तत्र साधुः । तत्रेति सप्तमीसमर्थात् साधुरित्येतस्मिन्नर्थे यत् प्रत्ययो भवति।
अग्रे साधु: = अग्र्य:।
अग्र ङि + यत् 4-4-98
= अग्र + य 1-2-46, 2-4-71, 1-3-3
= अग्र्य 1-4-18, 6-4-148

4-4-102 कथाऽऽदिभ्यष्ठक् । कथादिभ्यः शब्देभ्यष्ठक् प्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः।
कथायां साधु: = काथिक:।
कथा ङि + ठक् 4-4-102
= कथा + ठ 1-2-46, 2-4-71, 1-3-3
= कथा + इक 7-3-50
= काथा + इक 7-2-118
= काथिक 1-4-18, 6-4-148

4-4-103 गुडादिभ्यष्ठञ् । गुडादिभ्यः शब्देभ्यष्ठञ् प्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः।
गुडे साधु: = गौडिक: (इक्षु:)।
गुड ङि + ठञ् 4-4-103
= गुड + ठ 1-2-46, 2-4-71, 1-3-3
= गुड + इक 7-3-50
= गौड + इक 7-2-117
= गौडिक 1-4-18, 6-4-148

4-4-33 रक्षति । तदिति द्वितीयासमर्थाद् रक्षतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति।
समाजं रक्षतीति = सामाजिकः। (समजन्ति अस्मिन्निति समाज: = समूह:)।
समाज अम् + ठक् 4-4-33
= समाज + ठ 1-2-46, 2-4-71, 1-3-3
= समाज + इक 7-3-50
= सामाज + इक 7-2-118
= सामाजिक 1-4-18, 6-4-148

Similarly –
मण्डलं रक्षति = माण्डलिक:।
नगरं रक्षति = नागरिक:।

4-4-43 समवायान् समवैति । समूहवाचिभ्यो द्वितीयान्तेभ्यष्ठक्स्यात्समवैतीत्यर्थे। इह समवपूर्वस्येणोऽर्थः प्रविश्यैकदेशीभवनम्।
समाजं समवैति = सामाजिक:।
Steps are same as above.

4-4-41 धर्मं चरति । धर्मशब्दात् तदिति द्वितीयासमर्थाच् चरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति।
धर्मं चरति = धार्मिक:।
Steps are same as above.

वार्त्तिकम् (under 4-2-60) आख्यानाख्यायिकेतिहासपुराणेभ्यष् ठग् वक्तव्यः।
पुराणमधीते वेद वा = पौराणिकः।  Steps are same as above.
Similarly वेदमधीते वेद वा = वैदिक:?

Or try to fit in उक्थादिगण: 4-2-60 – like आयुर्वेदिक:?
Or try to fit in वसन्तादिगण: 4-2-63 – like आथर्वणिक:?

सर्वसादेर्द्विगोश्च लः। – वार्त्तिकम् under 4-2-60
सर्वान् वेदानधीते = सर्ववेद:। अणो लुक् – इति कैयट:, हरदत्तश्च।

अध्यात्मादित्वात् शैकिकष्ठञ् – इति माधव:।
वार्त्तिकम् (under 4-3-60) अध्यात्मादेष्ठञ् इष्यते। अध्यात्मादिराकृतिगणः।
इह भवम् = ऐहिकम्।
शेषे भवा: = शैशिका: (प्रत्यया:)।
स्वभावे भव: = स्वाभाविको (गुण:)।
वेदे भवम् = वैदिकम् (कर्म)। वेदे भव: = वैदिक: (धर्म:/विधि:)।
वेदे भवा = वैदिकी (4-1-15) पद्धति:/सन्ध्या।

Steps are same as above.

(3)
4-1-120 स्त्रीभ्यो ढक् । स्त्रीप्रत्ययान्तेभ्यो ढक्।

7-1-2 आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ । प्रत्ययादेः फस्य आयन्, ढस्य एय्, खस्य ईन्, छस्य ईय्, घस्य इय् एते स्युः।

विनताया अपत्यं पुमान् = वैनतेयः।
विनता ङस् + ढक् 4-1-120
= विनता + ढ 1-2-46, 2-4-71, 1-3-3. Note: 1-3-7 does not apply because of वचनसामर्थ्यात्।
= विनता + एय 7-1-2
= वैनता + एय 7-2-118
= वैनत् + एय 1-4-18, 6-4-148
= वैनतेय

4-1-122 इतश्चानिञः । इकारान्ताद् द्व्यचोऽपत्ये ढक् स्यात्, न त्विञन्तात्।
अत्रेरपत्यम् = आत्रेय:।
अत्रि ङस् + ढक् 4-1-122 (over-rules अण्-प्रत्यय: which would have applied by 4-1-114, since अत्रि: is a ऋषि:)
= अत्रि ङस् + एय 1-3-3, 7-1-2 (1-3-7 does not apply because of वचनसामर्थ्यात्)
= अत्रि + एय 1-2-46, 2-4-71
= आत्रि + एय 7-2-118
= आत्र् + एय 1-4-18, 6-4-148
= आत्रेय

इतः किम्? दाक्षिः।
दक्षस्य अनन्तरापत्यम्/गोत्रापत्यम् = दाक्षि: – derivation of “दाक्षि” is similar to that of “दाशरथि” shown above.

अनिञः किम्? दाक्षायणः।
दक्षस्य गोत्रापत्यं = दाक्षि:। दाक्षेरपत्यं युवा दाक्षायणः।
दाक्षि ङस् + फक् 4-1-101 यञिञोश्च (गोत्रे यौ यञिञौ तदन्तात् फक् स्यात्)।
= दाक्षि ङस् + आयन 1-3-3, 7-1-2
= दाक्षि + आयन 1-2-46, 2-4-71
= दाक्ष् + आयन 1-4-18, 6-4-148
= दाक्षायण 8-4-2

द्व्यचः किम्? उदधेरपत्यमौदधः।
उदधि ङस् + अण् 4-1-92 तस्यापत्यम्, 4-1-83 प्राग्दीव्यतोऽण्
= उदधि + अ 1-3-3, 1-2-46, 2-4-71
= औदधि + अ 7-2-117 तद्धितेष्वचामादेः
= औदध् + अ 1-4-18, 6-4-148
= औदध

January 11, 2012

4-2-33 अग्नेर्ढक् । अग्निशब्दाद् ढक् प्रत्ययो भवति “साऽस्य देवता” इत्यस्मिन् विषये।
अग्निर्देवताऽस्य = आग्नेय:।
अग्नि सुँ + ढक् 4-2-33
= अग्नि सुँ + एय 1-3-3, 7-1-2 (1-3-7 does not apply because of वचनसामर्थ्यात्)
= अग्नि + एय 1-2-46, 2-4-71
= आग्नि + एय 7-2-118
= आग्न् + एय 1-4-18, 6-4-148
= आग्नेय (adjective)

स्त्रियाम् –
आग्नेय + ङीप् 4-1-15
= आग्नेय + ई 1-3-8, 1-3-3
= आग्नेय् + ई 1-4-18, 6-4-148
= आग्नेयी

For example, आग्नेयी दिक् (south-east)

“प्राग्दीव्यतीयेषु तद्धितार्थेषु सर्वत्राग्निकलिभ्यां ढग् वक्तव्यः” – वार्त्तिकम् under 4-2-33
Also under 4-2-8, “सर्वत्र अग्निकलिभ्यां ढग् वक्तव्यः” – वार्त्तिकम्।
अग्निना दृष्टम् आग्नेयम् (4-2-7)। एवम् अग्नौ भवम् (4-3-53), अग्नेरागतम् (4-3-74), अग्नेः स्वम् (4-3-120) इति सर्वत्र ढगेव भवति। आग्नेयम्।

(4)
4-1-162 अपत्यं पौत्रप्रभृति गोत्रम्‌ । अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसञ्ज्ञं स्यात्। “अपत्यम्” इत्यनुवर्तमाने पुनरपत्यग्रहणं पौत्रादीनामपत्यविवक्षायामेव गोत्रत्वबोधनार्थम्।

4-1-93 एको गोत्रे । गोत्रे एक एवापत्यप्रत्ययः स्यात्। उपगोर्गोत्रापत्यमौपगवः।

4-1-105 गर्गादिभ्यो यञ् । गोत्रापत्ये। (अनुवृत्ति: of गोत्रे goes from 4-1-98 to 4-1-111) गर्गस्य गोत्रापत्यं गार्ग्यः।
गर्ग ङस् + यञ् 4-1-105 गर्गादिभ्यो यञ्
= गर्ग ङस् + य 1-3-3
= गर्ग + य 1-2-46, 2-4-71
= गार्ग + य 7-2-117
= गार्ग् + य 1-4-18, 6-4-148
= गार्ग्य

Similarly चणकस्य गोत्रापत्यं चाणक्य:। शकलस्य गोत्रापत्यं शाकल्य:। यज्ञवल्कस्य गोत्रापत्यं याज्ञवल्क्य:।

2-4-64 यञञोश्च । गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक् स्यात्तत्कृते बहुत्वे न तु स्त्रियाम्। गर्गाः (पुंलिङ्गे प्रथमा-बहुवचनम् of the प्रातिपदिकम् “गार्ग्य”)।

4-1-163 जीवति तु वंश्ये युवा । वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसञ्ज्ञमेव (न गोत्रसञ्ज्ञं) स्यात्। तुरवधारणे। तेन एकसञ्ज्ञाधिकारं विनापि युवसञ्ज्ञैव न गोत्रसञ्ज्ञेति लभ्यते।

4-1-164 भ्रातरि च ज्यायसि। ज्येष्ठे भ्रातरि जीवति कनीयान् चतुर्थादिर्युवा स्यात्।

4-1-94 गोत्राद्यून्यस्त्रियाम् । यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा।

4-1-101 यञिञोश्च । गोत्रे यौ यञिञौ तदन्तात् फक् स्यात्। (गोत्रग्रहणेन यञिञौ विशेष्येते। तदन्तात् तु यून्येव अयं प्रत्ययः, “गोत्राद् यूनि प्रत्ययो भवति” इति वचनात्।)
गर्गस्य गोत्रापत्यं गार्ग्यः। गार्ग्यस्यापत्यं युवा गार्ग्यायणः।
गार्ग्य ङस् + फक् 4-1-101 यञिञोश्च
= गार्ग्य ङस् + आयन 1-3-3, 7-1-2
= गार्ग्य + आयन 1-2-46, 2-4-71
= गार्ग्य् + आयन 1-4-18, 6-4-148
= गार्ग्यायण 8-4-2

Another example –
उपगोरनन्तरापत्यम् = औपगव:।
उपगोर्गोत्रापत्यम् = औपगव:।
उपगोर्युवापत्यम् = औपगवि:। (by 4-1-95 अत इञ्)

5-1-123 वर्णदृढादिभ्यः ष्यञ् च । वर्णविशेषवाचिभ्यः प्रातिपदिकेभ्यो दृढाऽदिभ्यश्च ष्यञ् प्रत्ययो भवति, चकारादिमनिच् च, “तस्य भावः” इत्येतस्मिन् विषये। शुक्लस्य भावः शौक्ल्यम्।
शुक्ल ङस् + ष्यञ् 5-1-123 वर्णदृढादिभ्यः ष्यञ् च
= शुक्ल ङस् + य 1-3-3, 1-3-6
= शुक्ल + य 1-2-46, 2-4-71
= शौक्ल + य 7-2-117
= शौक्ल् + य 1-4-18, 6-4-148
= शौक्ल्य

Similarly,
मूर्खस्य भावः मौर्ख्यम्।

5-1-124 गुणवचनब्राह्मणादिभ्यः कर्मणि च । चाद्भावे। ब्राह्मणादिराकृतिगणः।
जडस्य भाव: कर्म वा जाड्यम्। (On the other hand जडस्य भाव: (not कर्म) = जडिमा)। मूर्खस्य भाव: कर्म वा मौर्ख्यम्। (On the other hand मूर्खस्य भाव: (not कर्म) = मूर्खिमा)।
चोरस्य भाव: कर्म वा चौर्यम्।
Similarly नैपुण्यम्, ऐश्वर्यम्, आस्तिक्यम्, स्वातन्त्र्यम्, आलस्यम् etc.

वार्त्तिकम् – चातुर्वर्ण्यादीनां स्वार्थ उपसङ्ख्यानम्।
चत्वार एव वर्णाः चातुर्वर्ण्यम्। (गीता 4-13)
सुखमेव सौख्यम्। (सौख्यं वा?)

January 18, 2012

Correction – वार्त्तिकम् – चातुर्वर्ण्यादीनां स्वार्थ उपसङ्ख्यानम्।
अथवा
वार्त्तिकम् – चतुर्वणादीनां स्वार्थ उपसङ्ख्यानम्।

Correction – पौरोहित्यम् is derived using 5-1-128 पत्यन्तपुरोहितादिभ्यो यक् । षष्ठ्यन्तेभ्य: पत्यन्तेभ्य: पुरोहितादिभ्यश्च भावे कर्मणि च यक् तद्धित: स्यात्। Only difference between ष्यञ् and यक् is the स्वर: and also in the feminine.
पुरोहितस्य भाव: कर्म वा = पौरोहित्यम्।
पुरोहित ङस् + यक् 5-1-128
= पुरोहित ङस् + य 1-3-3
= पुरोहित + य 1-2-46, 2-4-71
= पौरोहित + य 7-2-118
= पौरोहित् + य 1-4-18, 6-4-148
= पौरोहित्य

Similarly
सेनाया: पति: = सेनापति: 2-2-8
सेनापतेर्भाव: कर्म वा = सैनापत्यम्।
गृहपतेर्भाव: कर्म वा = गार्हपत्यम्।

Note: “अधिपति”, “धनपति”, “गणपति” and “नरपति” take ष्यञ् (and not यक्) because they are in the ब्राह्मणादि-गण:।

मित्रस्य भाव: कर्म वा = मैत्री
मित्र ङस् + ष्यञ् 5-1-124
= मित्र ङस् + य 1-3-3, 1-3-6
= मित्र + य 1-2-46, 2-4-71
= मैत्र + य 7-2-117
= मैत्र् + य 1-4-18, 6-4-148
= मैत्र्य
मैत्र्य + ङीष् 4-1-41 षिद्गौरादिभ्यश्च । षिद्भ्यो गौरादिभ्यश्च स्त्रियां ङीष् स्यात्।
= मैत्र्य + ई 1-3-8, 1-3-3
= मैत्र्य् + ई 1-4-18, 6-4-148
= मैत्र् + ई 6-4-150 हलस्तद्धितस्य । हल उत्तरस्य तद्धितयकारस्योधाभूतस्य लोप: स्यादीति परे।
= मैत्री

Similarly, मधुरस्य भाव: = माधुरी (“मधुर” is in the दृढादि-गण:। Therefore, 5-1-123 is used.)

#210

(1)
5-1-119 तस्य भावस्त्वतलौ । षष्ठ्यन्ताद् भावेऽर्थे त्व-प्रत्यय:, तल्-प्रत्ययश्च स्यात्। (“त्वान्तं क्लीबम्” “तलन्तं स्त्रियाम्” – इति लिङ्गानुशासनम्)।
प्रकृतिजन्यबोधे प्रकारो भाव:। त्वतल्प्रकृतिभूतगवादिशब्देभ्यो जायमाने गोव्यक्त्यादिबोधे प्रकारो = विशेषणं जात्यादिकं भाव:।
Here भाव: refers to the characteristic quality or nature of something. This is also called the प्रवृत्ति-निमित्तम् or the basis of using a word. If the basis is not there, that word cannot be used. For example, unless गोत्वम् is there, we cannot say गौ: – so गोत्वम् is what is present in all cows.
राज्ञो भाव: = राजत्वम्।
राजन् ङस् + त्व 5-1-119
= राजन् + त्व 1-2-46, 2-4-71
= राजत्व 1-1-62, 1-4-14, 8-2-7

Also राज्ञो भाव: कर्म वा राज्यम्।
राजन् ङस् + यक् 5-1-128 पत्यन्तपुरोहितादिभ्यो यक् ।
= राजन् ङस् + य 1-3-3
= राजन् + य 1-2-46, 2-4-71
= राज् + य 1-4-18, 6-4-144. Note: 6-4-168 ये चाभावकर्मणोः । यादौ तद्धिते परेऽन् प्रकृत्या स्यान्न तु भावकर्मणोः does NOT apply.
= राज्य

(2)
शुक्लस्य भाव: = शुक्लता।
शुक्ल ङस् + तल् 5-1-119
= शुक्ल + त 1-3-3, 1-2-46, 2-4-71
= शुक्लत + टाप् 4-1-4, “तलन्तं स्त्रियाम्”
= शुक्लता 1-3-7, 1-3-3, 6-1-101

Four forms in the same meaning शुक्लत्वम्, शुक्लता, शुक्लिमा, शौक्ल्यम्। Last two by 5-1-123

(3)
5-1-120 आ च त्वात्‌ । “5-1-136 ब्रह्मणस्त्वः” इत्यतः प्राक् त्वतलावधिक्रियेते। अपवादैः सह समावेशार्थमिदम्। कर्मणि च विधानार्थं “5-1-124 गुणवचनब्राह्मणादिभ्यः कर्मणि च” इति।

5-1-122 पृथ्वादिभ्य इमनिज्वा । भावे पृथ्वादिभ्य इमनिँच् तद्धितप्रत्ययो वा स्यात्। वावचनमणादिसमावेशार्थम्।

6-4-155 टेः । भस्य टेर्लोप इष्ठेमेयस्सु।

6-4-161 र ऋतो हलादेर्लघोः । हलादेर्लघोर्ऋकारस्य रः स्यादिष्ठेमेयस्सु परतः। पृथुमृदुभृशकृशदृढपरिवृढानामेव रत्वम्।
पृथोर्भाव: = प्रथिमा।
पृथु ङस् + इमनिँच् 5-1-122
= पृथु ङस् + इमन् 1-3-2, 1-3-3
= पृथु इमन् 1-2-46, 2-4-71
= प्रथु इमन् 1-4-18, 6-4-161. Note: The आदेश: is not just रेफ: but “र” (= रेफ: + अकार:)
= प्रथ् इमन् 6-4-155
= प्रथिमन् declined like “राजन्”-शब्द:।

There are four forms in the same meaning – प्रथिमा, पृथुत्वम्, पृथुता and पार्थवम्। The last one is by 5-1-131. Steps are same as for शैशवम् above.

6-4-156 स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः । एषां यणादि परं लुप्यते पूर्वस्य च गुण इष्ठादिषु। ह्रस्वक्षिप्रक्षुद्राणां पृथ्वादित्वात् – ह्रसिमा, क्षेपिमा, क्षोदिमा।
क्षिप्रस्य भाव: = क्षेपिमा।
क्षिप्र ङस् + इमनिँच् 5-1-122
= क्षिप्र ङस् + इमन् 1-3-2, 1-3-3
= क्षिप्र इमन् 1-2-46, 2-4-71
= क्षेप् इमन् 6-4-156
= क्षेपिमन् declined like “राजन्”-शब्द:।

6-4-157 प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः। प्रियादीनां क्रमात्प्रादय: स्युरिष्ठादिषु। प्रियोरुबहुलगुरुदीर्घाणां पृथ्वादित्वात् प्रेमेत्यादि। वर्षि-बंहि-द्राघिषु इकार उच्चारणार्थ इति नागेश:।
प्रियस्य भाव: = प्रेमा।
प्रिय ङस् + इमनिँच् 5-1-122
= प्रिय ङस् + इमन् 1-3-2, 1-3-3
= प्रिय इमन् 1-2-46, 2-4-71
= प्र इमन् 6-4-157. Note: 6-4-148 does not apply because of 6-4-163 प्रकृत्यैकाच्। इष्ठादिष्वेकाच् प्रकृत्या स्यात्।
= प्रेमन् 6-1-87. Declined like “राजन्”-शब्द:।

5-1-126 सख्युर्यः । षष्ठ्यन्तात् सखिप्रातिपदिकात् कर्मणि भावे च तद्धितो य: प्रत्यय: स्यात्।
सख्युर्भावः कर्म वा सख्यम्।
सखि ङस् + य 5-1-126
= सखि + य 1-2-46, 2-4-71
= सख् + य 1-4-18, 6-4-148
= सख्य

बहोर्भाव: = भूमा 5-1-122, 6-4-158, 1-1-54
6-4-158 बहोर्लोपो भू च बहोः । बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः।

#211

5-2-94 तदस्यास्त्यस्मिन्निति मतुप्‌ । प्रथमान्तात् प्रातिपदिकाद् अस्यास्तीत्यर्थे अस्मिन्नस्तीत्यर्थे वा तद्धित-सञ्ज्ञो मतुँप्-प्रत्यय: स्यात्।
इति शब्दो विषयविशेषलाभार्थः।
भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने।
संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः।।
अस्तिविवक्षायां ये मतुबादयो विधीयन्ते ते भूमादिषु विषयेषु भवन्तीति वार्तिकार्थः।

१) भूम्नि (बहुत्वे) – बह्व्यो गाव: सन्त्यस्य = गोमान्।
बहु धनमस्त्यस्य = धनवान्।
बहूनि द्वाराणि सन्त्यस्या: = द्वारवती पुरी।

२) निन्दायाम् – कुष्ठी पुरुष:।

३) प्रशंसायाम् – प्रशस्तं रूपमस्त्यस्य = रूपवान्।
प्रशस्त आचार्योऽस्त्यस्य = आचार्यवान्।

४) नित्ययोगे – नित्यं कण्टकानि सन्त्यस्य = कण्टकी द्रुम:।

५) अतिशायने (आधिक्ये) – अतिशयितमुदरमस्त्यस्या: = उदरिणी कन्या।

६) संसर्गे = सम्बन्धे (संयोगे) = दण्डोऽस्त्यस्य = दण्डी। छत्रमस्त्यस्य = छत्री।

गावोऽस्य सन्ति = गोमान् (राजा)।
अथवा –
गावोऽस्मिन् सन्ति = गोमान् (प्रदेश:)।

गो जस् + मतुँप् 5-2-94
= गो जस् + मत् 1-3-2, 1-3-3
= गोमत् 1-2-46, 2-4-71

गोमत् + सुँ 4-1-2
= गोमत् + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= गोमात् + सुँ । 6-4-14 अत्वसन्तस्य च अधातोः – When the “सुँ” affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” or a base that ends in an “अस्” which is not of a verbal root, has its penultimate letter elongated.
Note: 7-1-70 is actually a later rule, and also an invariable rule (नित्य-कार्यम्) compared to 6-4-14. So as per 1-4-2 विप्रतिषेधे परं कार्यम्, we should apply 7-1-70 before 6-4-14. But if we do that then the mention of “अतु” in 6-4-14 will become useless – it will never find application because then the उपधा will always be a नकार:। So on the basis of वचनसामर्थ्यात् we apply 6-4-14 before 7-1-70.
= गोमा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (“उ”, “ऋ”, “ऌ”) as a marker and the verbal base “अञ्चुँ” whose नकारः has taken elision takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. “सुँ” has the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य। As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम्-आगम: is placed after the last अच् (the आकार: after the मकार:) in “गोमात्”।
= गोमान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= गोमान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, “गोमान्त्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
= गोमान्। By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “गोमान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् takes लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

In the feminine –
गोमत् + ङीप् 4-1-6 उगितश्च = गोमती 1-3-8, 1-3-3. Declined like “नदी”।

8-2-9 मादुपधायाश्च मतोर्वोऽयवादिभ्यः । मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः। The मकार: of the “मतुँप्”-प्रत्यय: changes to a वकार: if it follows a प्रातिपदिकम् – other than one in the list “यव” etc. – that either:
i. Ends in a मकार: or a अवर्ण: (अकार:/आकार:) or
ii. As a penultimate letter (उपधा) that is a मकार: or a अवर्ण: (अकार:/आकार:)।

Example where the प्रातिपदिकम् ends in a मकार: is शंवान्।
Examples where the प्रातिपदिकम् ends in a अवर्ण: are गुणवान्, बलवान्, विद्यावान्, मालावान्, श्रद्धावान् (गीता 6-47)।
Example where the प्रातिपदिकम् has मकार: as उपधा is लक्ष्मीवान् (विष्णुसहस्रनाम-स्तोत्रम्)।
Examples where the प्रातिपदिकम् has अवर्ण: as उपधा are यशस्वान्, भास्वान्।
यशस् सुँ + मतुँप् 5-2-94
= यशस् सुँ + मत् 1-3-2, 1-3-3
= यशस् मत् 1-2-46, 2-4-71
= यशस्वत् 8-2-9. Note: 8-2-66 doesn’t apply because the अङ्गम् gets the भ-सञ्ज्ञा by 1-4-19 तसौ मत्वर्थे । तान्तसान्तौ भसञ्ज्ञौ स्तो मत्वर्थे प्रत्यये परे। A term ending in a तकार: or सकार: gets the भसञ्ज्ञा if followed by a प्रत्यय: in the meaning of “मतुँप्”।

यशस्वत् + सुँ (पुंलिङ्गे) = यशस्वान्।

Similarly भास्वान्।

January 25, 2012

8-2-10 झयः । झयन्तान्मतोर्मस्य वः। The मकार: of the “मतुँप्”-प्रत्यय: changes to a वकार: if it follows a प्रातिपदिकम् ending in a झय् letter.
Example दृषद: सन्त्यस्मिन् = दृषद्वान् (देश:)।
Similarly तडित्वान् (मेघ:)। No 8-2-39 because of 1-4-19.

5-2-121 अस्मायामेधास्रजो विनिः । असन्ताद् “माया-मेधा-स्रज्” इत्येतेभ्यश्च मत्वर्थे विनि: तद्धित: स्यात्। मतुप् सर्वत्र समुच्चीयते एव। Following a प्रातिपदिकम् ending in a सकार: or the प्रातिपदिकम् “माया”, “मेधा” or “स्रज्” the affix “विनिँ” is used in the sense of “मतुँप्”। Note: Alternately “मतुँप्” can also be used.

Examples: तेजस्वी, यशस्वी, वर्चस्वी, मायावी, मेधावी, स्रग्वी।
स्रग् अस्यास्तीति स्रग्वी, स्रग्वान् (8-2-10)।
स्रज् सुँ + विनिँ 5-2-121
= स्रज् सुँ + विन् 1-3-2
= स्रज् + विन् 1-2-46, 2-4-71
= स्रष् + विन् 1-1-62, 1-4-14, 8-2-36 (अपवाद: for 8-2-30)
= स्रड् + विन् 8-2-39
= स्रग् + विन् 3-2-59, 8-2-62 क्विन्प्रत्ययस्य कुः
= स्रग्विन्

स्रग्विन् + सुँ (पुंलिङ्गे) = स्रग्वी। उपधा-दीर्घ: by 6-4-13 सौ च ।

In the feminine –
स्रग्विन् + ङीप् 4-1-5 ऋन्नेभ्यो ङीप्‌
= स्रग्विनी 1-3-8, 1-3-3
= स्रग्विणी 8-4-2. Declined like “नदी”।

5-2-115 अत इनिठनौ । अदन्तात् प्रातिपदिकान्मत्वर्थे इनिठनौ तद्धित-प्रत्ययौ वा स्त:।

दण्डोऽस्यास्तीति दण्डी/दण्डिक:/दण्डवान्।
दण्ड सुँ + इनिँ 5-2-115
= दण्ड सुँ + इन् 1-3-2
= दण्ड + इन् 1-2-46, 2-4-71
= दण्ड् + इन् 1-4-18, 6-4-148
= दण्डिन्
दण्डिन् + सुँ (पुंलिङ्गे) । By 4-1-2 स्वौजसमौट्छष्टा……।
= दण्डीन् + सुँ । By 6-4-13 सौ च, the penultimate letter (उपधा) of terms ending in “इन्”, “हन्”, “पूषन्” and “अर्यमन्” is lengthened when the सुँ-प्रत्यय: – which is not सम्बुद्धि: – follows. Since “दण्डिन्” ends in “इन्” we can use this सूत्रम्।
= दण्डीन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
= दण्डीन् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now “दण्डीन्” gets the प्रातिपदिक-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
= दण्डी । By 8-2-7 नलोपः प्रातिपदिकान्तस्य, the ending नकारः of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

दण्ड सुँ + ठन् 5-2-115
= दण्ड सुँ + इक 1-3-3, 7-3-50
= दण्ड + इक 1-2-46, 2-4-71
= दण्ड् + इक 1-4-18, 6-4-148
= दण्डिक

एकाक्षरात् कृतो जाते: सप्तम्यां च न तौ (इनिठनौ) स्मृतौ – महाभाष्यम्।
“तदस्यास्ति..” इति सूत्रस्थेतिकरणो विषयनियमार्थः सर्वत्रापि सम्बध्यत इति।
स्वम् (धनम्) अस्त्यस्येति स्ववान् (धनवान्)।
कारकोऽस्त्यस्येति कारकवान्।
व्याघ्रोऽस्त्यस्येति व्याघ्रवान्।
दण्डा: सन्त्यस्यामिति दण्डवती शाला।

This rule does not apply everywhere – so we do have usages like कार्यी, कार्यिक: etc.

5-2-116 व्रीह्यादिभ्यश्च । व्रीह्यादिभ्य: प्रथमान्तेभ्यो मत्वर्थे इनिठनौ तद्धित-प्रत्ययौ वा स्त:। न च व्रीह्यादिभ्यः सर्वेभ्यः प्रत्ययद्वयमिष्यते। किं तर्हि? शिखामालासञ्ज्ञादिभ्य इनिर्वाच्य इकन् यवखदादिषु। परिशिष्टेभ्य उभयम्।

मायाऽस्त्यस्येति मायी, मायिक:, मायावान्, मायावी (5-2-121)।
नौरस्त्यस्येति नाविक: (7-3-50, 6-1-78), नौमान्।

5-2-127 अर्शआदिभ्योऽच् । अर्शआदिभ्य: प्रथमान्तेभ्यो मत्वर्थेऽच् तद्धित: प्रत्यय: स्यात्। यत्र अभिन्नरूपेण शब्देन तद्वतोऽभिधानं तत् सर्वमिह द्रष्टव्यम्।
अर्शांसि विद्यन्तेऽस्येति अर्शसः। (over-rules 5-2-121 अस्मायामेधास्रजो विनिः।)
कर्दमोऽस्त्यस्मिन्निति कर्दम: प्रदेश:।

स्वाङ्गाद्धीनात्। गणसूत्रम्
काणमक्षि अस्त्यस्येति काण: (पुरुष:)।
खञ्ज: पादोऽस्त्यस्येति खञ्ज: (पुरुष:)।

वर्णात्। गणसूत्रम्
शुक्लो वर्णोऽस्त्यस्येति शुक्ल: (पट:)। गुणवचनेभ्यो मतुपो लुग्वक्तव्यः – वार्त्तिकम् (under 5-2-94) इत्येव सिद्धे स्वरभेदार्थमिह पुनरुपादानं बोध्यम्।

आकृतिगणोऽयम्।
पद्मम् अस्त्यस्या इति पद्मा (4-1-4) (लक्ष्मी:)।
पापम् अस्त्यस्येति पाप: (पुरुष:)।
समानाधिकरणे पदे स्तोऽस्येति समानाधिकरणस्तत्पुरुष:। (ref. 1-2-42 तत्पुरुषः समानाधिकरणः कर्मधारयः।)
Ref. गीता 5-5

वार्त्तिकम् (under 5-2-94) गुणवचनेभ्यो मतुपो लुग्वक्तव्यः। शुक्लो गुणोऽस्यास्ति = शुक्लः पटः। कृष्णः। श्वेतः।

5-2-96 प्राणिस्थादातो लजन्यतरस्याम् । चूडालः । चूडावान् । Similarly जिह्वाल:, जिह्वावान्। ग्रीवाल:, ग्रीवावान्।
प्राणिस्थात्
किम्? शिखावान्
दीपः । प्राण्यङ्गादेव । मेधावान् । Similarly शोभावान्, इच्छावान्।

5-2-100 लोमादिपामादिपिच्छादिभ्यः शनेलचः । लोमादिभ्य: शः । लोमानि सन्त्यस्य = लोमशः (8-2-7) । लोमवान् । रोमशः । रोमवान् । Similarly गिरिश:, गिरिमान्।
पामादिभ्यो नः । पामा अस्त्यस्य = पामनः (8-2-7) । पामवान् (8-2-7, 8-2-9) Similarly हेमन:, हेमवान् etc.
गण-सूत्रम् – अङ्गात्
कल्याणे । कल्याण्यङ्गानि सन्त्यस्या: = अङ्गना (4-1-4) ।
गण-सूत्रम् – लक्ष्म्या अच्
च । लक्ष्मीरस्त्यस्य = लक्ष्मणः, लक्ष्मीवान् ।
पिच्छादिभ्य इलच् । पिच्छमस्त्यस्य = पिच्छिलः (6-4-148) । पिच्छवान् ।। Similarly पङ्किल:, पङ्कवान् etc.

5-2-109 केशाद्वोऽन्यतरस्याम् । प्रशस्ता: केशा: सन्त्यस्य = केशवः । केशी (5-2-115) । केशिकः (5-2-115) । केशवान् (5-2-94, 8-2-9) ।

5-2-124 वाचो ग्मिनिः ।
प्रशस्ता वागस्त्यस्य = वाग्
ग्मी (8-2-30, 8-2-39) ।।
Sometimes used as वाग्मी based on the following statement in the महाभाष्यम् – नहि व्यञ्जनपरस्य एकस्यानेकस्य वा श्रवणं प्रति विशेषोऽस्ति।

#211

(1)
5-1-115 तेन तुल्यं क्रिया चेद्वतिः । तृतीयान्तात् तुल्यमित्यर्थे वतिप्रत्यय:, यत् तुल्यं तत् क्रिया चेत्।
ब्राह्मणेन (ref. 2-3-72) तुल्यं ब्राह्मणवत् अधीते। ब्राह्मणकर्तृकाध्ययनेन तुल्यं यथा भवति तथाऽधीत इत्यर्थ:।
ब्राह्मण टा + वतिँ 5-1-115
= ब्राह्मण टा + वत् 1-3-2
= ब्राह्मणवत् 1-2-46, 2-4-71
ब्राह्मणवत् gets the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः।

Similarly –
चक्रवत् परिवर्तन्ते दु:खानि च सुखानि च।

Sometimes a verb may have to be supplied –
पर्वतो वह्निमान् धूमवत्त्वान् महानसवत् (भवितुमर्हति)।

क्रिया चेदिति किम्? गुणतुल्ये मा भूत्। पुत्रेण तुल्यः स्थूलो देवदत्त:।

5-1-116 तत्र तस्येव । सप्तम्यन्तात् षष्ठ्यन्ताच्च इवार्थे वतिप्रत्यय: स्यात्।
मथुरायामिव = मथुरावत् स्रुघ्ने प्राकारः। मथुरायां यादृश: प्राकारस्तेन तुल्य: प्राकार: स्रुघ्ने।
चैत्रस्येव = चैत्रवन्मैत्रस्य गावः। चैत्रस्य यादृश्यो गावस्ताभिस्तुल्या गावो मैत्रस्य।
Steps are similar to above – use ङि/ङस् instead of टा।

February 1, 2012

Correction – पामादिभ्यो नः । पामा अस्त्यस्य = पामनः (8-2-7) ।

Correction – स्रुघ्ने

(2)
4-3-143 मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः । प्रकृतिमात्रान्मयड्वा स्यात् विकारावयवयोः। (Product or part)
It is used in the sense of अवयवे (part) only प्राण्योषधिवृक्षेभ्यः (ref. 4-3-135 अवयवे च प्राण्योषधिवृक्षेभ्यः।)

अश्मनो विकारो अश्ममयम्, आश्मम्।
अश्मन् ङस् + मयट् 4-3-143
= अश्मन् + मय 1-3-3, 1-2-46, 2-4-71
= अश्ममय 1-1-62, 1-4-14, 8-2-7

अश्मन् ङस् + अण् 4-3-134, 4-1-83
= अश्मन् + अ 1-3-3, 1-2-46, 2-4-71
= आश्मन् + अ 7-2-117
= आश्म् + अ by वार्त्तिकम् – अश्मनो विकारे टि-लोपो वक्तव्य:। under 6-4-167 अन् । अन् प्रकृत्या स्यादणि परे।
= आश्म

अभक्ष्येत्यादि किम्? मुद्गानां विकारो मौद्गः सूपः। कर्पासस्य विकारो कार्पासमाच्छादनम्।

एतयोः इत्यनेन किं यावता विकारावयवौ प्रकृतावेव? ये विशेषप्रत्ययाः 4-3-154 प्राणिरजतादिभ्योऽञ् इत्येवम् आदयस् तद्विषयेऽपि यथा स्यात्, कपोतमयम्, कापोतम्।

4-3-144 नित्यं वृद्धशरादिभ्यः । भाषायामभक्ष्याच्छादनयोरित्येव। वृद्धेभ्यः प्रातिपदिकेभ्यः शरादिभ्यश्चाभक्ष्याच्छादनयोर्विकारावयवयोर्भाषायां विषये नित्यं मयट् प्रत्ययो भवति।
Note: वृद्ध-सञ्ज्ञा is defined by 1-1-73 वृद्धिर्यस्याचामादिस्तद् वृद्धम् । यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तद्वृद्धसञ्ज्ञं स्यात्।
आम्रस्य विकारोऽवयवयो वा = आम्रमयम्।
काष्ठस्य विकार: = काष्ठमयम्।
शरस्य विकारोऽवयवयो वा = शरमयम्।

शैशिकान्मतुबर्थीयाच्छैशिको मतुबर्थक:।
सरूप: प्रत्ययो नेष्ट: सन्नन्तान्न सनिष्यते।

नित्यग्रहणं किम्? यावतारम्भसामर्थ्यादेव नित्यं भविष्यति? एकाचो नित्यं मयटमिच्छन्ति, तदनेन क्रियते – त्वङ्मयम्, स्रङ्मयम्, वाङ्मयम् (गीता 17-15) इति।
त्वचो विकार: = त्वङ्मयम्
त्वच् ङस् + मयट् 4-3-144
= त्वच् + मय 1-3-3, 1-2-46, 2-4-71
= त्वक् + मय 1-1-62, 1-4-14, 8-2-30
= त्वङ्मय 8-4-45 वार्त्तिकम् – प्रत्यये भाषायां नित्यम्।
Similarly स्रङ्मयम्, वाङ्मयम्।

अभक्ष्याच्छादनयोरित्येव – शाकस्य विकार: शाक उपदंश:। दर्भाणां विकारो दार्भं वास:।

4-3-145 गोश्च पुरीषे । गो: पुरीषं गोमयम्।

5-4-21 तत्प्रकृतवचने मयट् । प्राचुर्येण प्रस्तुतं प्रकृतम्, तस्य वचनम् = प्रतिपादनम्। भावे (3-3-115), अधिकरणे (3-3-117) वा ल्युट्। आद्ये – प्रकृतमन्नम् = अन्नमयम्। अपूपमयम्। द्वितीये तु – अन्नमयो यज्ञः। अपूपमयं पर्व।
अन्न सुँ + मयट् 5-4-21
= अन्नमय 1-3-3, 1-2-46, 2-4-71. Note: Since “अन्न” is a neuter प्रातिपदिकम्, “अन्नमय” is also a neuter प्रातिपदिकम् as per the परिभाषा – स्वार्थिका: प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते।

Similarly अपूपमयम् – क्वचित् स्वार्थिका: प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि।

प्रकृतम् (प्राचुर्येण विद्यमानम्) अन्नं यस्मिन् सोऽन्नमयो यज्ञ:।
Steps same as above – but in this meaning “अन्नमय” is an adjective. The परिभाषा above does not apply.

प्रकृता अपूपा यस्मिन् तद् अपूपमयं पर्व।

In the feminine 4-1-15 applies, so we get अन्नमयी यात्रा, अपूपमयी रथ्या etc.
अन्नमय + ङीप् 4-1-15
= अन्नमय + ई 1-3-8, 1-3-3
= अन्नमय् + ई 1-4-18, 6-4-148
= अन्नमयी

(3)
5-2-37 प्रमाणे द्वयसज्दघ्नञ्मात्रचः । तदस्येत्यनुवर्तते। तत्प्रमाणमस्य इत्यर्थे प्रमाणे वर्तमानात् प्रथमान्तात् प्रातिपदिकाद् “द्वयसच्”, “दघ्नच्”, “मात्रच्” इत्येते त्रयस्तद्धिता: प्रत्यया: स्यु:।
जानु प्रमाणमस्य – जानुद्वयसम्, जानुदघ्नम्, जानुमात्रम्। (जलम्)
जानु सुँ + द्वयसच्/दघ्नच्/मात्रच् 5-2-37
= जानुद्वयस/जानुदघ्न/जानुमात्र 1-3-3, 1-2-46, 2-4-71

नाभि: प्रमाणमस्या: = नाभिद्वयसी/नाभिदघ्नी/नाभिमात्री (परिखा)
नाभिद्वयस + ङीप् 4-1-15
= नाभिद्वयस + ई 1-3-8, 1-3-3
= नाभिद्वयस् + ई 1-4-18, 6-4-148
= नाभिद्वयसी।

प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ मम।
जानुमात्रम् (जलम्), प्रस्थमात्रम् (अन्नम्), हस्तमात्र: (पट:)।

Exercises:

II.
(1)
3-2-3 आतोऽनुपसर्गे कः । आदन्‍ताद्धातोरनुपसर्गात्‍कर्मण्‍युपपदे कः स्‍यात् । अणोऽपवादः ।
जलं ददातीति जलद:।
डुदाञ् दाने ३. १०
जल अम् + दा क 2-2-19, 3-1-92, 3-2-3
= जल अम् + दा अ 1-3-8
= जल अम् + द् अ 6-4-64, 1-1-52
= जलद 1-2-46, 2-4-71

Similarly अन्नद:, वारिद:।
भूमिं पातीति भूमिप:।

3-2-4 सुपि स्थः। सुपीति योगो विभज्यते। सुपि उपपदे आदन्तात्क: स्यात्। द्वाभ्यां पिबति इति द्विप:।
पा पाने १. १०७४
द्वि भ्याम् + पा क 2-2-19, 3-1-92, 3-2-4 (योग-विभाग:), 3-4-67, 1-2-43, 2-2-30
= द्वि भ्याम् + पा अ 1-3-8
= द्वि भ्याम् + प् अ 3-4-114, 6-4-64
= द्विप 1-2-46, 2-4-71

Similarly –
ष्ठा गतिनिवृत्तौ १. १०७७ = स्था (6-1-64, “निमित्तापाये नैमित्तिकस्याप्यपाय:”)
मध्ये तिष्ठति इति मध्यस्थ:। (ref. गीता 6-9)
मध्य ङि + स्था क 2-2-19, 3-1-92, 3-2-4, 3-4-67, 1-2-43, 2-2-30
= मध्य ङि + स्था अ 1-3-8
= मध्य ङि + स्थ् अ 3-4-114, 6-4-64
= मध्यस्थ 1-2-46, 2-4-71

Similarly वृक्षे तिष्ठतीति वृक्षस्थ:।

(2)
3-2-98 पञ्चम्यामजातौ । पञ्चम्यन्त उपपदे जातिवर्जिते जनेर्डः प्रत्ययो भवति।
अण्डाज्जात: = अण्डज: (पक्षी सर्पो वा)।
अण्ड ङसिँ + जन् ड 2-2-19, 3-1-92, 3-2-98
= अण्ड ङसिँ + जन् अ 1-3-7
= अण्ड ङसिँ + ज् अ 6-4-143 व्याख्यानम् – डित्त्वसामर्थ्यादभस्‍यापि टेर्लोपः।
= अण्डज 1-2-46, 2-4-71

Similarly पङ्काज्जातम् = पङ्कजम्।

अनुजात: = अनुज:। द्विर्जाता: = द्विजा:। Steps similar to above. Use 3-2-101 (instead of 3-2-98.)
3-2-101 अन्येष्वपि दृश्यते – अपिशब्दः सर्वोपाधिव्यभिचारार्थः। तेन धात्वन्तरादपि भवति, कारकान्तरेष्वपि क्वचित्।

3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः । अन्त अत्यन्त अध्वन् दूर पार सर्व अनन्त इत्येतेषु कर्मसूपपदेषु गमेर्डप्रत्ययो भवति।
अध्वानं गच्छति = अध्वग:।
अध्वन् अम् + गम् ड 2-2-19, 3-1-92, 3-2-48
= अध्वन् अम् + गम् अ 1-3-7
= अध्वन् अम् + ग् अ 6-4-143 व्याख्यानम् – डित्त्वसामर्थ्यादभस्‍यापि टेर्लोपः।
= अध्वन् + ग 1-2-46, 2-4-71
= अध्वग 1-1-62, 1-4-14, 8-2-7

Similarly, दूरं गच्छति = दूरग:। पारं गच्छति = पारग:।

(3)
मित्रं द्वेष्टि = मित्रद्विट्।
द्विषँ अप्रीतौ २. ३
मित्र अम् + द्विष् क्विँप् 2-2-19, 3-1-92, 3-2-61 सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्‌ । एभ्य: क्विप्स्यादुपसर्गे सत्यसति च सुप्युपपदे।
= मित्र अम् + द्विष् 1-3-8, 1-3-3, 1-3-2, 6-1-67
= मित्रद्विष् 1-2-46, 2-4-71

Similarly सभायां सीदति = सभासद् (use “ङि” instead of “अम्”)। ब्रह्म वेत्ति = ब्रह्मविद्। सेनां नयति = सेनानी:।

February 8, 2012

Correction – दघ्नच्

उपनिषद् – उपनिपूर्वस्य सदेरेवमर्थस्मरणात्।

सम्पदादिभ्यः क्विप्। उपनिषीदति श्रेयोऽस्याम्।

(4)

3-3-115 ल्युट् च । नपुंसकलिङ्गे भावे धातोर्ल्युट् प्रत्ययो भवति।
गमॢँ गतौ १. ११३७
गम् + ल्युट् 3-3-115
= गम् + अन 1-3-8, 1-3-3, 7-1-1, 1-1-55
= गमन
गमन + सुँ 4-1-2 = गमन + अम् 7-1-24 = गमनम् 6-1-107

Similarly भोजनम् (7-3-86), पतनम्, स्मरणम् (7-3-84, 1-1-51), रोदनम् (7-3-86).

3-3-113 कृत्यल्युटो बहुलम्। करणाधिकरणयोर्भावे च ल्युट्। अन्यत्रापि भवति।

भुजँ पालनाभ्यवहारयोः ७. १७
भुज्यन्ते इति भोजना:। (कर्मणि ल्युट्)। राज्ञां भोजना: = राजभोजना: शालय:।

3-3-117 करणाधिकरणयोश्च । करणेऽधिकरणे च कारके धातोर्ल्युट् प्रत्ययो भवति।
Note: The अनुवृत्ति: of “नपुंसके भावे” does not come into 3-3-117. So the words formed using 3-3-117 could be in any gender depending on usage. In the feminine 4-1-15 applies.

करणार्थे –

ओँव्रश्चूँ छेदने ६. १२
प्रव्रश्च् + ल्युट् 1-3-2, 3-3-117
= प्रव्रश्च् + अन 1-3-8, 1-3-3, 7-1-1
= प्रव्रश्चन

Similarly करणम् (7-3-84, 1-1-51), यानम्, साधनम्।

(5)
3-3-18 भावे । सिद्धावस्‍थापन्ने धात्‍वर्थे वाच्‍ये धातोर्घञ् । (पचतीत्यादौ तु साध्यावस्थापन्नो धात्वर्थ इति भाव:।)

पचनं पाक:।
डुपचँष् पाके १. ११५१
पच् + घञ् 1-3-5, 1-3-2, 1-3-3, 3-3-18
= पच् + अ 1-3-8, 1-3-3
= पक् + अ 7-3-52 चजोः कु घिण्ण्यतोः । चजोः कुत्‍वं स्‍यात् घिति ण्‍यति च परे।
= पाक 7-2-116 अत उपधायाः । उपधाया अतो वृद्धिः स्‍यात् ञिति णिति च प्रत्‍यये परे।

Similarly,
भोजनम् = भोग:। Enjoyment – act of enjoying. भावे घञ्।
भुजँ पालनाभ्यवहारयोः ७. १७

योजनम् = योग:। Act of joining. भावे घञ्।
युजँ समाधौ ४. ७४

दहनम् = दाह:। Burn – Act of burning. भावे घञ्।
दहँ भस्मीकरणे १. ११४६

Similarly त्याग:, नाश:, हास:, स्पर्श:।

III.
(1)
4-1-95 अत इञ् । अदन्तं यत्प्रातिपदिकं तत्प्रकृतिकात्षष्ठ्यन्तादिञ् स्यादपत्येऽर्थे।
दशरथस्यापत्यं पुमान् = दाशरथि:।
दशरथ ङस् + इञ् 4-1-92, 4-1-95
= दशरथ + इ 1-2-46, 2-4-71, 1-3-3
= दाशरथ + इ 7-2-117
= दाशरथ् + इ 1-4-18, 6-4-148, 1-1-52 = दाशरथि
Similarly वारुणि:।

5-1-130 हायनान्तयुवादिभ्योऽण् ।

यूनो (6-4-133) भाव: (कर्म वा) = यौवनम्। (See April 8, 2011 post.)
युवन् ङस् + अण् 5-1-130
= युवन् + अ 1-3-3, 1-2-46, 2-4-71
= यौवन् + अ 7-2-117 तद्धितेष्वचामादेः। अङ्गम् has भ-सञ्ज्ञा by 1-4-18, but 6-4-144 नस्तद्धिते does not apply because of 6-4-167 अन् । अणि अन्प्रकृत्या स्यादिति टिलोपो न।
= यौवन।

(2)
अलङ्कारं वेत्ति = आलङ्कारिक:।
अलङ्कार अम् + ठक् 4-2-60?
= अलङ्कार + ठ 1-2-46, 2-4-71, 1-3-3
= अलङ्कार + इक 7-3-50
= आलङ्कार + इक 7-2-118
= आलङ्कारिक 1-4-18, 6-4-148

लोके भव: = लौकिक:। वार्त्तिकम् (under 4-3-60) अध्यात्मादेष्ठञ् इष्यते। अध्यात्मादिराकृतिगणः।
अथवा –
लोके विदित: = लौकिक:। 5-1-44 लोकसर्वलोकाट्ठञ्। तत्र विदित इत्यर्थे।

वेदे साधु: वैदिक: (4-4-102?)

(3)
गङ्गाया अपत्यं पुमान् = गाङ्गेयः।
गङ्गा ङस् + ढक् 4-1-120
= गङ्गा + ढ 1-2-46, 2-4-71, 1-3-3. Note: 1-3-7 does not apply because of वचनसामर्थ्यात्।
= गङ्गा + एय 7-1-2
= गाङ्गा + एय 7-2-118
= गाङ्ग् + एय 1-4-18, 6-4-148
= गाङ्गेय

Also गाङ्ग: (4-1-112 शिवादिभ्योऽण्) and गाङ्गायनि: (4-1-154 तिकादिभ्यः फिञ्)।

Similarly शौभ्रेय: by 4-1-123 (अपवाद: for 4-1-95)

(4)
4-1-105 गर्गादिभ्यो यञ् । गोत्रापत्ये। (अनुवृत्ति: of गोत्रे goes from 4-1-98 to 4-1-111) गर्गस्य गोत्रापत्यं गार्ग्यः।
गर्ग ङस् + यञ् 4-1-105 गर्गादिभ्यो यञ्
= गर्ग ङस् + य 1-3-3
= गर्ग + य 1-2-46, 2-4-71
= गार्ग + य 7-2-117
= गार्ग् + य 1-4-18, 6-4-148
= गार्ग्य

Similarly उलूकस्य गोत्रापत्यम् = औलूक्य:।

अदितेरपत्यम् = आदित्य:।
अदिति ङस् + ण्य 4-1-85 दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः । दित्यादिभ्य: पत्युत्तरपदाच्च प्राग्दीव्यतेष्वर्थेषु ण्य: स्यादणोऽपवाद:।, 4-1-92
= अदिति ङस् + य 1-3-7
= अदिति + य 1-2-46, 2-4-71
= आदिति + य 7-2-117
= आदित् + य 1-4-18, 6-4-148
= आदित्य

बालस्य भाव: कर्म वा = बाल्यम्।
बाल ङस् + यक् 5-1-128
= बाल ङस् + य 1-3-3
= बाल + य 1-2-46, 2-4-71
= बाल् + य 1-4-18, 6-4-148
= बाल्य

उदारस्य भाव: कर्म वा = औदार्यम्।
उदार ङस् + ष्यञ् 5-1-124 गुणवचनब्राह्मणादिभ्यः कर्मणि च । चाद्भावे। ब्राह्मणादिराकृतिगणः।
= उदार ङस् + य 1-3-3, 1-3-6
= उदार + य 1-2-46, 2-4-71
= औदार + य 7-2-117
= औदार् + य 1-4-18, 6-4-148
= औदार्य

(6)
पटोर्भाव: = पटिमा।
पटु ङस् + इमनिँच् 5-1-122 पृथ्वादिभ्य इमनिज्वा । भावे पृथ्वादिभ्य इमनिँच् तद्धितप्रत्ययो वा स्यात्। वावचनमणादिसमावेशार्थम्।
= पटु ङस् + इमन् 1-3-2, 1-3-3
= पटु इमन् 1-2-46, 2-4-71
= पट् इमन् 1-4-18, 6-4-155 टेः । भस्य टेर्लोप इष्ठेमेयस्सु।
= पटिमन् declined like “राजन्”-शब्द:।

5-1-123 वर्णदृढादिभ्यः ष्यञ् च । वर्णविशेषवाचिभ्यः प्रातिपदिकेभ्यो दृढाऽदिभ्यश्च ष्यञ् प्रत्ययो भवति, चकारादिमनिच् च, “तस्य भावः” इत्येतस्मिन् विषये। शुक्लस्य भावः शौक्ल्यम्।
शुक्ल ङस् + ष्यञ् 5-1-123 वर्णदृढादिभ्यः ष्यञ् च
= शुक्ल ङस् + य 1-3-3, 1-3-6
= शुक्ल + य 1-2-46, 2-4-71
= शौक्ल + य 7-2-117
= शौक्ल् + य 1-4-18, 6-4-148
= शौक्ल्य
Four forms in the same meaning शुक्लत्वम्, शुक्लता, शुक्लिमा, शौक्ल्यम्। Last two by 5-1-123.
Similarly शीतत्वम्, शीतता, शीतिमा, शैत्यम्।

6-4-161 र ऋतो हलादेर्लघोः । हलादेर्लघोर्ऋकारस्य रः स्यादिष्ठेमेयस्सु परतः। पृथुमृदुभृशकृशदृढपरिवृढानामेव रत्वम्।
पृथोर्भाव: = प्रथिमा।
पृथु ङस् + इमनिँच् 5-1-122
= पृथु ङस् + इमन् 1-3-2, 1-3-3
= पृथु इमन् 1-2-46, 2-4-71
= प्रथु इमन् 1-4-18, 6-4-161. Note: The आदेश: is not just रेफ: but “र” (= रेफ: + अकार:)
= प्रथ् इमन् 6-4-155
= प्रथिमन् declined like “राजन्”-शब्द:।

There are four forms in the same meaning – प्रथिमा, पृथुत्वम्, पृथुता and पार्थवम्। The last one is by 5-1-131.
Similarly म्रदिमा, मृदुत्वम्, मृदुता and मार्दवम्।

6-4-157 प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः। प्रियादीनां क्रमात्प्रादय: स्युरिष्ठादिषु। प्रियोरुबहुलगुरुदीर्घाणां पृथ्वादित्वात् प्रेमेत्यादि। वर्षि-बंहि-द्राघिषु इकार उच्चारणार्थ इति नागेश:।
दीर्घस्य भाव: = द्राघिमा।
दीर्घ ङस् + इमनिँच् 5-1-122
= दीर्घ ङस् + इमन् 1-3-2, 1-3-3
= दीर्घ इमन् 1-2-46, 2-4-71
= द्राघ् इमन् 6-4-157
= द्राघिमन् । Declined like “राजन्”-शब्द:।

(7)
5-2-121 अस्मायामेधास्रजो विनिः । असन्ताद् “माया-मेधा-स्रज्” इत्येतेभ्यश्च मत्वर्थे विनि: तद्धित: स्यात्। मतुप् सर्वत्र समुच्चीयते एव। Following a प्रातिपदिकम् ending in a सकार: or the प्रातिपदिकम् “माया”, “मेधा” or “स्रज्” the affix “विनिँ” is used in the sense of “मतुँप्”। Note: Alternately “मतुँप्” can also be used.

Examples: तेजस्वी, यशस्वी, वर्चस्वी, मायावी, मेधावी, स्रग्वी।
तपोऽस्यास्तीति तपस्वी, तपस्वान् (8-2-9)।
तपस् सुँ + विनिँ 5-2-121
= तपस् सुँ + विन् 1-3-2
= तपस् + विन् 1-2-46, 2-4-71
= तपस्विन् । 8-2-66 does not apply because the अङ्गम् gets भ-सञ्ज्ञा by 1-4-19

मायावी derived above.

(8)
5-2-115 अत इनिठनौ । अदन्तात् प्रातिपदिकान्मत्वर्थे इनिठनौ तद्धित-प्रत्ययौ वा स्त:।

दण्डोऽस्यास्तीति दण्डी/दण्डिक:/दण्डवान्।
दण्ड सुँ + इनिँ 5-2-115
= दण्ड सुँ + इन् 1-3-2
= दण्ड + इन् 1-2-46, 2-4-71
= दण्ड् + इन् 1-4-18, 6-4-148
= दण्डिन्

Similarly गुणी/गुणिक:/गुणवान्। केशी, केशिक:, केशवान्, केशव: (5-2-109)।

(9)
भ्रान्तिमान्। हिमवान् (8-2-9).

February 15, 2012

Correction – तपोऽस्यास्तीति तपस्वी, तपस्वान् (8-2-9)।

मनोरपत्यम् = मनुष्यः। जाताविति वचनादिह अपत्यग्रहणं व्युत्पत्तिमात्रार्थम्।
मनुषुँक् ङस् + यत् 4-1-161, 1-1-46
मनुषुँक् + यत् 1-2-46, 2-4-71
मनुष्य 1-3-2, 1-3-3, 1-3-9

मनुष्यस्य भाव: मानुष्यम् = मनुष्यत्वम्।
मनुष्य ङस् + ष्यञ् 5-1-124
= मनुष्य + य 1-2-46, 2-4-71, 1-3-3, 1-3-6
= मानुष्य + य 7-2-117
= मानुष्य् + य 1-4-18, 6-4-148
= मानुष्य 6-4-151 आपत्यस्य च तद्धितेऽनाति । हल: परस्यापत्ययकारस्य लोप: स्यात्तद्धिते परे न त्वाकारे।

Lesson 26

अव्ययी 5-4-50, 1-4-61
भू + घञ् 3-3-18 = भाव
अव्ययीभाव 2-2-18

#215

(1)

2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु । विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह नित्यं समस्यते सोऽव्ययीभावः ।

नित्यसमास: does not have a स्वपदविग्रहवाक्यम्।

1-1-41 अव्ययीभावश्च । अव्ययीभावसमासोऽव्ययसञ्ज्ञो भवति।

2-4-82 अव्ययादाप्सुपः । अव्ययाद्विहितस्याप: सुपश्च लुक् ।

विभक्तौ –
हरौ = अधिहरि।
अधि (2-4-82) + हरि ङि 2-1-6, 1-2-43, 2-2-30
= अधिहरि 1-2-46, 2-4-71

अधिहरि + सुँ 4-1-2
= अधिहरि 1-1-41, 2-4-82

गा: (6-1-93) पाति = गोपा:।
गो शस् + पा क्विँप् 3-2-76
= गो शस् + पा 1-3-2, 1-3-3, 1-3-8, 6-1-67
= गोपा 1-2-46, 2-4-71

तस्मिन् गोपि (6-4-140) = अधिगोपम्।
अधि (2-4-82) + गोपा ङि 2-1-6, 1-2-43, 2-2-30
= अधिगोपा 1-2-46, 2-4-71

2-4-18 अव्ययीभावश्च । अयं नपुंसकं स्यात् ।

1-2-47 ह्रस्वो नपुंसके प्रातिपदिकस्य ।

= अधिगोप 2-4-18, 1-2-47

2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः । अदन्तादव्ययीभावात्
सुपो न लुक्, तस्य पञ्चमीं विना अमादेशश्च स्यात् ।

अधिगोप + सुँ 4-1-2
= अधिगोप + अम् 2-4-83
= अधिगोपम् 6-1-107

Note: सप्तम्यर्थे यदव्ययं तद् विभक्तिवचनम्।

(2)
2-1-15 अनुर्यत्समया । यं पदार्थं समया द्योत्यते तेन लक्षणभूतेनानु: समस्यते सोऽव्ययीभाव:। अनुवनमशनिर्गत:। (लक्षणभूतस्य) वनस्य समीपं गत इत्यर्थ:।

अनु (2-4-82) + वन अम् 2-1-15, 1-2-43, 2-2-30
= अनुवन 1-2-46, 2-4-71
अनुवन + सुँ/अम् 4-1-2
= अनुवन + अम् 2-4-83
= अनुवनम् 6-1-107

2-1-6 अव्ययं विभक्ति……” इत्यनेन सिद्धे विभाषार्थं सूत्रम्।

2-1-11 विभाषा । अधिकारोऽयम्‌। एतत्सामर्थ्यादेव प्राचीनानां नित्यसमासत्वम्‌।

February 22, 2012

अत्र पक्षे “वनमनु” इत्युदाहार्यम्। वनम् gets द्वितीया विभक्ति: by 1-4-90 लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः, 2-3-8 कर्मप्रवचनीययुक्ते द्वितीया।

अनु (2-4-82) + नदी अम् 2-1-15, 1-2-43, 2-2-30
= अनुनदी 1-2-46, 2-4-71
= अनुनदि 2-4-18, 1-2-47
अनुनदि + सुँ 4-1-2
= अनुनदि 2-4-82

5-4-110 नदीपौर्णमास्याग्रहायणीभ्यः । वा टच्‌ स्यात्‌ ।
टच्-पक्षे –
अनुनदि + टच् 5-4-110
= अनुनदि + अ 1-3-7, 1-3-3
= अनुनद 1-4-18, 6-4-148
अनुनद + सुँ 4-1-2
= अनुनद + अम् 2-4-83
= अनुनदम् 6-1-107

पक्षे – नदीमनु – इति वाक्यमपि।

योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:। अनुरूपम्‌, रूपस्य योग्यमित्यर्थ:।
अनु + रूप ङस् 2-1-6 (यथार्थे – योग्यार्थे), 1-2-43, 2-2-30
= अनुरूप 1-2-46, 2-4-71
अनुरूप + सुँ 4-1-2
= अनुरूप + अम् 2-4-83
= अनुरूपम् 6-1-107

अस्य वरस्यानुरूपमियं कन्या।

(3)
2-1-12 अपपरिबहिरञ्चवः पञ्चम्या । “अप परि बहिस् अञ्चुँ” इत्येते सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति। (अत्र “पञ्चम्या” इति ग्रहणं “बहिर्योगे पञ्चमी भवति” इति ज्ञापनार्थम्।)

अपविष्णु संसार: – अप विष्णो:। परिविष्णु – परि विष्णो:। (विष्णो: gets पञ्चमी विभक्ति: by 1-4-88 अपपरी वर्जने, 2-3-10 पञ्चम्यपाङ्परिभिः।) बहिर्वनम्‌ – बहिर्वनात्‌। प्राग्वनम्‌ – प्राग्वनात्‌। (Recall 3-2-59, 6-4-24, 8-2-62 क्विन्प्रत्ययस्य कुः)। पञ्चमी by 2-3-29.

अप/परि (2-4-82) + विष्णु ङसिँ 2-1-12, 1-2-43, 2-2-30
= अप/परि विष्णु 1-2-46, 2-4-71
अपविष्णु/परिविष्णु + सुँ 4-1-2
= अपविष्णु/परिविष्णु 2-4-82

बहिस् + वन ङसिँ 2-1-12, 1-2-43, 2-2-30
= बहिस् वन 1-2-46, 2-4-71
= बहिर्वन 8-2-66
बहिर्वन + सुँ 4-1-2
= बहिर्वन + अम् 2-4-83
= बहिर्वनम् 6-1-107

Similarly प्राग्वनम्।

(4)
2-1-14 लक्षणेनाभिप्रती आभिमुख्ये । आभिमुख्यद्योतकावभिप्रती चिह्नवाचिना सह वा समस्येते सोऽव्ययीभाव:। अभ्यग्नि शलभा: पतन्ति, अग्निमभि। प्रत्यग्नि, अग्निं प्रति। (अग्निम् gets द्वितीया विभक्ति: by 1-4-90 लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः, 1-4-91 अभिरभागे, 2-3-8 कर्मप्रवचनीययुक्ते द्वितीया।)
अभि (2-4-82) + अग्नि अम् 2-1-14, 1-2-43, 2-2-30
= अभि अग्नि 1-2-46, 2-4-71
= अभ्यग्नि 6-1-77
अभ्यग्नि + सुँ/अम् 4-1-2
= अभ्यग्नि 2-4-82

अभ्यायोध्यं (2-4-18, 1-2-47) तद् बलमगात्। (भट्टि-काव्यम्)।

दिने दिने = प्रतिदिनम्।
प्रति + दिन ङि 2-1-6 (यथार्थे – वीप्सार्थे), 1-2-43, 2-2-30
= प्रतिदिन 1-2-46, 2-4-71
प्रतिदिन + सुँ 4-1-2
= प्रतिदिन + अम् 2-4-83
= प्रतिदिनम् 6-1-107

अह्नि अह्नि = प्रत्यहम् प्रत्यहर्वा।
प्रति + अहन् ङि 2-1-6 (यथार्थे – वीप्सार्थे), 1-2-43, 2-2-30
= प्रति + अहन् 1-2-46, 2-4-71
= प्रत्यहन् 6-1-77
प्रत्यहन् + सुँ 4-1-2
= प्रत्यहन् 2-4-82
= प्रत्यहर् 8-2-69 रोऽसुपि
= प्रत्यह: 8-3-15

5-4-109 नपुंसकादन्यतरस्याम् । अन्नन्तं यत्‌क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात्‌।
टच्-पक्षे –
प्रत्यहन् + टच् 5-4-109
= प्रत्यहन् + अ 1-3-3, 1-3-7
= प्रत्यह् + अ 1-4-18, 6-4-144
= प्रत्यह

प्रत्यह + सुँ 4-1-2
= प्रत्यह + अम् 2-4-83
= प्रत्यहम् 6-1-107

(5)
निद्राया अत्यय: = अतिनिद्रम्। (प्राग्विद्यमानस्य पुनर्नाशोऽत्यय:।)
अति (2-4-82) + निद्रा ङस् 2-1-6 (अत्यये), 1-2-43, 2-2-30
= अति निद्रा 1-2-46, 2-4-71
= अतिनिद्र 2-4-18, 1-2-47
अतिनिद्र + सुँ 4-1-2
= अतिनिद्र + अम् 2-4-83
= अतिनिद्रम् 6-1-107

नागेशमते तु “निर्निद्रम्” इत्येव साधु।

(6)
6-3-81 अव्ययीभावे चाकाले । सहस्य स: स्यादव्ययीभावे, न तु काले।

सख्या सदृश: = ससखि।
सह (2-4-82) + सखि टा 2-1-6 (सादृश्ये), 1-2-43, 2-2-30
= सह + सखि 1-2-46, 2-4-71
= ससखि 6-3-81, 1-1-55

ससखि + सुँ 4-1-2
= ससखि 2-4-82

प्रकृत्या ससखि देवदत्त:।

“सदृश” is a उपपदसमास: derived using 3-2-60 वार्त्तिकम् – समानान्ययोश्चेति वक्तव्यम् along with 6-3-89 दृग्दृशवतुषु।

तृणेन सह = तृणमप्यपरित्यज्य = सतृणम् (अत्ति)।
सह (2-4-82) + तृण टा 2-1-6 (साकल्ये), 1-2-43, 2-2-30
= सह + तृण 1-2-46, 2-4-71
= सतृण 6-3-81, 1-1-55
सतृण + सुँ 4-1-2
= सतृण + अम् 2-4-83
= सतृणम् 6-1-107

Similary सलेशं भोजनमभ्यवहरति।

(7)
2-1-7 यथाऽसादृश्ये । असादृश्य एव यथाशब्द: समस्यते। तेनेह न। यथा हरिस्तथा हर:। हरेरुपमानत्वं यथाशब्दो द्योतयति। तेन सादृश्य इति वा यथार्थं इति वा प्राप्तं निषिध्यते।

शक्तिमनतिक्रम्य = यथाशक्ति।
यथा (2-4-82) + शक्ति अम् 2-1-7 (पदार्थानतिवृत्तौ), 1-2-43, 2-2-30
= यथाशक्ति 1-2-46, 2-4-71

यथाशक्ति + सुँ 4-1-2
= यथाशक्ति 2-4-82

Ref. गीता – यथाभागम् 1-11, यथोक्तम् 12-20

रघुवंशम् 1-6

February 29, 2012

(8)
2-1-13 आङ् मर्यादाऽभिविध्योः । एतयो: आङ्‌ पञ्चम्यन्तेन वा समस्यते सोऽव्ययीभाव:। (तेन विना = मर्यादा। तेन सह = अभिविधि:।)
मर्यादायाम् =
आमुक्ति संसार: – आ मुक्ते: (1-4-89, 2-3-10)।

अभिविधौ –
आबालं (2-4-83) हरिभक्ति: – आबालेभ्य:।

आ (1-3-3, 2-4-82) + मुक्ति ङसिँ 2-1-13, 1-2-43, 2-2-30
= आमुक्ति 1-2-46, 2-4-71

आमुक्ति + सुँ 4-1-2
= आमुक्ति 2-4-82

रघुवंशम् 1-5

(9)
कृष्णस्य समीपम् = उपकृष्णम्।
उप + कृष्ण ङस् 2-1-6 (समीपार्थे), 1-2-43, 2-2-30
= उपकृष्ण 1-2-46, 2-4-71
उपकृष्ण + सुँ/अम् 4-1-2
= उपकृष्ण + अम् 2-4-83
= उपकृष्णम् 6-1-107

उपकृष्णादागतो दूत:। उपकृषणमुपकृष्णे (2-4-84) वा तिष्ठत्यर्जुन:। उपकृष्णं ययौ तूर्णम्।

अर्थाभावे –
विघ्नानामभाव: = निर्विघ्नम्। संशयानामभाव: = असंशयम् (6-3-73). Ref. गीता 8-7

आनुपूर्व्ये –
ज्येष्ठस्यानुपूर्व्येण = अनुज्येष्ठम्।

अनुज्येष्ठं प्रविशन्तु भवन्त:। अनुज्येष्ठं प्रणमति माणवक:।

#214

(2)
5-4-107 अव्ययीभावे शरत्प्रभृतिभ्यः । शरदादिभ्यष्टच्‌ स्यात्समासान्तोऽव्ययीभावे।
शरद: समीपमुपशरदम्‌।
उप + शरद् ङस् 2-1-6 (समीपार्थे), 1-2-43, 2-2-30
= उपशरद् 1-2-46, 2-4-71
= उपशरद् + टच् 5-4-107
= उपशरद् + अ 1-3-3, 1-3-7
= उपशरद
उपशरद + सुँ/अम् 4-1-2
= उपशरद + अम् 2-4-83
= उपशरदम् 6-1-107

“विपाशा तु विपाट् स्त्रियाम्” इत्यमरः।
विपाशं प्रति = प्रतिविपाशम्‌।
प्रति (2-4-82) + विपाश्‌ अम् 2-1-14, 1-2-43, 2-2-30
= प्रति विपाश्‌ 1-2-46, 2-4-71
= प्रतिविपाश्‌ + टच् 5-4-107
= प्रतिविपाश्‌ + अ 1-3-3, 1-3-7
= प्रतिविपाश
प्रतिविपाश + सुँ 4-1-2
= प्रतिविपाश + अम् 2-4-83
= प्रतिविपाशम् 6-1-107

शरद्। विपाश्‌। अनस्‌। मनस्‌। उपानह्‌। दिव्‌। हिमवत्‌। अनडुह्‌। दिश्‌। दृश्‌। विश्‌। चेतस्‌। चतुर्‌। त्यद्। तद्। यद्। कियत्‌। जराया: जरस्‌ च। (गण-सूत्रम् 147) उपजरसम्‌। (जराया: समीपम्)।
अत्र ये झयन्तास्तेषां “5-4-111 झयः” इति विकल्पे प्राप्ते नित्यार्थः पाठः।

(3)
प्रतिपरसमनुभ्योऽक्ष्ण: (गण-सूत्रम् 148)।
अक्षि अक्षि (2-3-8) प्रति = प्रत्यक्षम्‌।
प्रति + अक्षि अम् 2-1-6 (यथार्थे – वीप्सार्थे), 1-4-90, 2-3-8, 1-2-43, 2-2-30
= प्रति + अक्षि 1-2-46, 2-4-71
= प्रत्यक्षि 6-1-77
= प्रत्यक्षि + टच् 5-4-107 गणसूत्रम्
= प्रत्यक्षि + अ 1-3-3, 1-3-7
= प्रत्यक्ष 1-4-18, 6-4-148
प्रत्यक्ष + सुँ 4-1-2
= प्रत्यक्ष + अम् 2-4-83
= प्रत्यक्षम् 6-1-107

“अक्ष्ण: (7-1-75) परम्” इति विग्रहे समासान्तविधानसामर्थ्यादव्ययीभाव:। परोक्षम्‌।
पर सुँ + अक्षि ङसिँ
= पर + अक्षि 1-2-46, 2-4-71
= परो + अक्षि “3-2-115 परोक्षे लिट्” इति निपातनात्परस्यौकारादेश:, 1-1-52.
= परोक्षि 1-1-62, 1-4-14, 6-1-109 एङः पदान्तादति
= परोक्षि + टच् 5-4-107 गणसूत्रम्
= परोक्षि + अ 1-3-3, 1-3-7
= परोक्ष 1-4-18, 6-4-148
परोक्ष + सुँ 4-1-2
= परोक्ष + अम् 2-4-83
= परोक्षम् 6-1-107

अक्ष्णोर्योग्यम् = समक्षम्‌। अक्ष्ण: समीपमिति वा विग्रह:।
अक्ष्णो: पश्चात् = अन्वक्षम्‌।

(4)
5-4-108 अनश्च । अन्नन्तादव्ययीभावाट्टच्‌ स्यात्‌।
राज्ञ: समीपम् = उपराजम्‌।
उप + राजन् ङस् 2-1-6 (समीपार्थे), 1-2-43, 2-2-30
= उपराजन् 1-2-46, 2-4-71
= उपराजन् + टच् 5-4-108
= उपराजन् + अ 1-3-3, 1-3-7
= उपराज् + अ 1-4-18, 6-4-144 (exception to 6-4-134 अल्लोपोऽनः)।
= उपराज
उपराज + सुँ 4-1-2
= उपराज + अम् 2-4-83
= उपराजम् 6-1-107

आत्मनि = अध्यात्मम्‌। गीता 8-1
अधि (2-4-82) + आत्मन् ङि 2-1-6 (विभक्त्यर्थे), 1-2-43, 2-2-30
= अधि आत्मन् 1-2-46, 2-4-71
= अध्यात्मन् 6-1-77
= अध्यात्मन् + टच् 5-4-108
= अध्यात्मन् + अ 1-3-3, 1-3-7
= अध्यात्म् + अ 1-4-18, 6-4-144
= अध्यात्म
अध्यात्म + सुँ 4-1-2
= अध्यात्म + अम् 2-4-83
= अध्यात्मम् 6-1-107

5-4-109 नपुंसकादन्यतरस्याम् । अन्नन्तं यत्‌क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात्‌।
चर्मण: समीपम् = उपचर्मम्‌ उपचर्म 8-2-7 वा।
उपचर्मम्‌ is derived similar to उपराजम् above.

In the case where टच् is not applied –
उपचर्मन् + सुँ 4-1-2
= उपचर्मन् 2-4-82
= उपचर्म 1-1-62, 1-4-14, 8-2-7

(5)
5-4-112 गिरेश्च सेनकस्य । गिर्यन्तादव्ययीभावाट्टज्वा स्यात्‌। सेनकग्रहणं पूजार्थम्‌।
गिरे: समीपम् = उपगिरम्‌ उपगिरि वा।
उप + गिरि ङस् 2-1-6 (समीपार्थे), 1-2-43, 2-2-30
= उप + गिरि 1-2-46, 2-4-71
= उपगिरि + टच् 5-4-112
= उपगिरि + अ 1-3-3, 1-3-7
= उपगिर 1-4-18, 6-4-148
उपगिर + सुँ 4-1-2
= उपगिर + अम् 2-4-83
= उपगिरम् 6-1-107

In the case where टच् is not applied –
उपगिरि + सुँ 4-1-2
= उपगिरि 2-4-82

Similarly गिरौ = अनुगिरि / अनुगिरम्।

(6)
5-4-111 झयः । झयन्तादव्ययीभावादट्टज्वा स्यात्‌।
समिध: समीपम् = उपसमिधम्‌ उपसमित्‌ वा।

Page 150

II.

दु:खं सञ्जातमस्या: = दु:खिता।
दु:ख सुँ + इतच् 5-2-36 तदस्य सञ्जातं तारकादिभ्य इतच्।
= दु:ख + इत 1-3-3, 1-2-46, 2-4-71
= दु:ख् + इत 1-4-18, 6-4-148
= दु:खित
स्त्रियाम् –
दु:खित + टाप् 4-1-4 = दु:खिता।

प्रसक्तान्यश्रूणि यस्मिन् = प्रसक्ताश्रु (मुखम्) 2-2-24, 2-2-35
प्रसक्ताश्रु मुखं यस्या: = प्रसक्ताश्रुमुखी 2-2-24, 2-2-35, 4-1-54, 1-4-18, 6-4-148

अथवा –
अश्रु(युक्तम्/व्याप्तम्) मुखं यस्या: सा = अश्रुमुखी 4-1-54.

March 7, 2012

कॄत् + णिच् 3-1-25
= कॄत् + इ 1-3-3, 1-3-7, 1-3-9
= किर् त् + इ 7-1-101, 1-1-51
= कीर्ति 8-2-78
“कीर्ति” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

कीर्ति + क्त 3-2-102, 1-1-26
= कीर्ति + इत 1-3-8, 1-3-9, 7-2-35
= कीर्तित 6-4-52

वस्तव्यताम् – द्वितीया by 1-4-90, 2-3-8
वसेस्तव्यत् कर्तरि णिच्च। – वार्त्तिकम् under 3-1-96
3-3-113 कृत्यल्युटो बहुलम् ।
वस्तीति वस्तव्य:। तस्य भाव: = वस्तव्यता 5-1-119.

पुरस्कृता 1-4-67, 2-2-18, 8-3-40

पूर्वमदृष्टम् = अदृष्टपूर्वम् (रूपम्)। 2-1-4. Ref. 5-3-53

(तव) अदृष्टपूर्वम् (रूपम्) यै:, तेषां भाव: 5-1-119, तस्माद्धेतो: 2-2-3-24 = (तव) अदृष्टपूर्वरूपत्वात्।

बिभ्यति 7-1-4, 6-4-82

मे (मम)/ मया त्यक्तव्यम् 2-3-71

जीवितम् 3-3-114

March 14, 2012

तव समीपम् = त्वत्समीपम्।
युष्मद् ङस् + समीप सुँ 2-2-8
= युष्मद् + समीप 1-2-46, 2-4-71
= युष्म् अद् + समीप = त्व अद् + समीप 7-2-98
= त्वद् + समीप 6-1-97
= त्वत्समीप 8-4-55

आ धृषाद्वा। गण-सूत्रम् (in the चुरादि-गण: of the धातुपाठ:)। The verbal roots beginning from √युज् (युजँ संयमने १०. ३३८) and ending with √धृष् (धृषँ प्रसहने १०. ३८८) shall take the णिच्-प्रत्यय: only optionally.

धर्षितुम्/धर्षयितुम् 3-4-65

हीन 3-2-102, 7-2-10, 6-4-66, 8-2-45

महाप्राज्ञ 3-1-136, 5-4-38, 6-3-46

लक्षण(ज्ञानम्) अस्यास्ति = लक्षणी 5-2-115. Derivation similar to that of दण्डी shown above.

एवं (ईदृशी) विधा यस्य तत् = एवंविधम् (तत्त्वम्) 2-2-24, 1-2-47
Ref. गीता 11-54

जाति 3-3-94, 7-2-9, 6-4-42

बहुधा 1-1-23, 5-3-42 = बहुप्रकारेण/बहुप्रकारं (वर्तन्ते)।

March 21, 2012

5-2-116 व्रीह्यादिभ्यश्च । व्रीह्यादिभ्य: प्रथमान्तेभ्यो मत्वर्थे इनिठनौ तद्धित-प्रत्ययौ वा स्त:।

भिक्षास्या अस्तीति भिक्षिणी।
भिक्षा सुँ + इनिँ 5-2-116
= भिक्षा सुँ + इन् 1-3-2
= भिक्षा + इन् 1-2-46, 2-4-71
= भिक्ष् + इन् 1-4-18, 6-4-148
= भिक्षिन्
स्त्रियाम् –
भिक्षिन् + ङीप् 4-1-5
= भिक्षिनी 1-3-3, 1-3-8, 1-3-9
= भिक्षिणी 8-4-2

बहूनां पूरण: = बहुतिथ:।
बहु आम् + डट् 1-1-23, 5-2-48 तस्य पूरणे डट्।
= बहु + अ 1-3-3, 1-3-7, 1-2-46, 2-4-71
= बहु तिथुँक् + अ 5-2-52 बहुपूगगणसंघस्य तिथुक्।
= बहुतिथ 1-3-2, 1-3-3. टिलोपोऽत्र न भवति तिथुँक्-विधान-सामर्थ्यात्।

विगतं कल्मषं यस्या: सा विगतकल्मषा/विकल्मषा।
विगत सुँ + कल्मष सुँ 2-2-24, 2-2-35/2-2-36
= विगत कल्मष 1-2-46, 2-4-71
= विकल्मष – 2-2-24 वार्त्तिकम् – प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप: । (पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थ:।)
स्त्रियाम् –
विकल्मष + टाप् 4-1-4 = विकल्मषा 1-3-3, 1-3-7, 6-1-101

4-2-24 साऽस्य देवता । (इहैव सूत्रे निपातनाद्देवशब्दात्स्वार्थे तल्।)
देवता एव दैवतम्।
देवता + अण् 5-4-38 प्रज्ञादिभ्यश्च
= देवता + अ 1-3-3
= दैवता + अ 7-2-117
= दैवत 1-4-18, 6-4-148

गीता example – मित्रमेव मैत्र: 12-13

गमॢँ गतौ १. ११३७
गम् + लँट् 3-2-123
= गम् + शतृँ 3-2-124, 1-4-99
= गम् + शप् + शतृँ 3-1-68
= गछ् + शप् + शतृँ 7-3-77, 1-1-52
= गतुँक् छ् + शप् + शतृँ 6-1-73, 1-1-46
= गत् छ् + शप् + शतृँ 1-3-2, 1-3-3
= गच्छ् + शप् + शतृँ 8-4-40
= गच्छ् + अ + अत् 1-3-8, 1-3-2, 1-3-3
= गच्छत् 6-1-97

In the feminine –
गच्छत् + ङीप् 4-1-6
= गच्छत् + ई 1-3-8, 1-3-3
= गच्छ नुँम् त् + ई 7-1-81, 1-1-47
= गच्छन्ती 1-3-2, 1-3-3

प्रेत्य is a अव्ययम् here
Ref. गीता 17-28
प्रेत्यभावेऽपि = शरीरान्तरपरिग्रहेऽपि = परलोकेऽपि।

वार्त्तिकम् – सर्वप्रातिपदिकेभ्य: स्वार्थे कन्।
स्वा एव स्वका (नारी)

अस्मात् (नगरात्) नेतुम् 3-3-158 नाभिरोचयसे (नेच्छसि)।
अथवा –
अस्माद् अद्भि: दानाद् हेतो:

March 28, 2012

Correction भिक्षा सुँ + इनिँ 5-2-116

नेतुमर्हसि 3-4-65

दीङ् क्षये ४. २९
दी + क्त 3-2-102, 1-1-26
= दी + त 1-3-8. 7-2-10 stops 7-2-35.
= दीन 8-2-45 (स्वादय ओदितः। from षूङ् प्राणिप्रसवे ४. २७ to व्रीङ् वृणोत्यर्थे ४. ३५)

सुखदु:खयो: समाम् = प्राप्तयो: सुखदु:खयो: एकरूपाम्।
समानसुखदु:खिनी = त्वत्समानसुखदु:खा।

दु:खं सञ्जातमस्या: = दु:खिता।
दु:ख सुँ + इतच् 5-2-36 तदस्य सञ्जातं तारकादिभ्य इतच्।
= दु:ख + इत 1-3-3, 1-2-46, 2-4-71
= दु:ख् + इत 1-4-18, 6-4-148
= दु:खित
स्त्रियाम् –
दु:खित + टाप् 4-1-4 = दु:खिता।

रघुवंशम्

Derivation of रघुवंशम् –
रघूणां वंश: = रघुवंश:। 2-2-8
तम् (रघुवंशम्) अधिकृत्य कृतं काव्यम् = रघुवंशम्।
रघुवंश अम् + अण् 4-3-87 अधिकृत्य कृते ग्रन्थे, 4-1-83
= रघुवंश + अण् 1-2-46, 2-4-71
= रघुवंश 4-3-87 वार्त्तिकम् – लुबाख्यायिकार्थस्य प्रत्ययस्य बहुलम्। 7-2-117 is stopped by 1-1-63 न लुमताऽङ्गस्य।

Verse 72

गृहीतं वर्त्म येन = गृहीतवर्त्मा

पार्श्वयो: चरन्ति = पार्श्वचरा:। Derivation similar to कुरुचर: shown below.

3-2-16 चरेष्टः । अधिकरणे उपपदे।
कुरुषु (देशेषु) चरति (अटतीत्यर्थ:) = कुरुचर:।

चरँ गत्यर्थ: | (चरतिर्भक्षणेऽपि) १. ६४०
कुरु सुप् + चर् + ट 2-2-19, 3-1-92, 3-2-16, 3-4-67, 1-2-43, 2-2-30
= कुरु सुप् + चर 1-3-7
= कुरुचर 1-2-46, 2-4-71

लक्षँ दर्शनाङ्कनयोः १०.६, लक्षँ आलोचने १०.२१९
लक्ष् + णिच् 3-1-25
= लक्षि 1-3-3, 1-3-7, 3-1-32
= लक्षि + लँट् 3-2-123
= लक्षि + शानच् 3-2-124, 1-3-13, 1-4-100
= लक्षि + यक् + शानच् 3-1-67
= लक्षि + य + आन 1-3-8, 1-3-3, 1-3-9
= लक्ष् + य + आन 6-4-51
= लक्ष्य मुँक् + आन 7-2-82, 1-1-46
= लक्ष्य म् + आन 1-3-2, 1-3-3
= लक्ष्यमाण 8-4-2

न लक्ष्यमाण: = अलक्ष्यमाण: 2-2-6, 6-3-73

गमॢँ गतौ १. ११३७
तुरेण (त्वरया) गच्छति = तुरंगम:।
तुर टा + गम् खच् 2-2-19, 3-1-92, 3-2-47 गमश्च – गमेर्धातोः सुप्युपपदे संज्ञायां विषये खच् प्रत्ययो भवति। (पूर्वसूत्र एव गमिर्नोक्तः – उत्तरसूत्रे गमेरेवानुवृत्तिर्यथा स्यात्। भृतॄप्रभृतीनां माभूदिति।)
= तुर + गम् अ 1-3-8, 1-3-3, 1-2-46, 2-4-71
= तुर मुँम् + गम् अ 6-3-67 अरुर्द्विषदजन्तस्य मुम् – अरुषो द्विषतोऽजन्तस्य च मुमागमः स्यात्खिदन्ते परे न त्वव्ययस्य।, 1-1-47
= तुरम् गम 1-3-2, 1-3-3
= तुरंगम/तुरङ्गम 8-3-23, 8-4-59

मुचॢँ मोक्षणे (मोचने) ६.१६६
फेनं मुञ्चति = फेनमुक्।
फेन अम् + मुच् क्विँप् 3-2-76 क्विप् च – अयमपि दृष्यते। (सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश्च छन्दसि भाषायां च क्विप् प्रत्ययो भवति।)
= फेन अम् + मुच् 1-3-8, 1-3-3, 1-3-2, 6-1-67
= फेनमुच् 1-2-46, 2-4-71

श्रमेण फेनमुक् = श्रमफेनमुक् 2-1-32

तपस्विभिर्गाढा (अवगाढा) = तपस्विगाढा 2-1-32
गाहूँ विलोडने १.७३६
गाह् + क्त 3-2-102, 1-1-26
= गाह् + त 1-3-8. 7-2-44, 7-2-15 stops 7-2-35
= गाढ् + त 8-2-31
= गाढ् + ध 8-2-40
= गाढ् + ढ 8-4-41
= गाढ 8-3-13

April 4, 2012

रुरो: गृहीतवर्त्मा = (रुरो:) गृहीतं वर्त्म येन स:। This is a सापेक्ष-समास: equivalent to गृहीतरुरुवर्त्मा।

गुरीँ उद्यमने ६. १३१
गुर् + क्त्वा 3-4-21
आ गुर् + ल्यप् 7-1-37
= आ गुर् + य 1-3-8, 1-3-3
= आगूर्य 8-2-77

Verse 73

कुम्भस्य पूरणम् = कुम्भपूरणम् 2-2-8. तेन भव: (उत्पन्न:) = कुम्भपूरणभव: 2-1-32

भवतीति भव:।
भू + अच् 3-1-134
= भो + अ 1-3-3, 7-3-84
= भव 6-1-78

तस्या: = तमसाया:।

तत्र = निनदे।

द्वौ रदावस्य = द्विरद: 2-2-24
द्विरदस्य बृंहितम् 3-3-114 = द्विरदबृंहितम् 2-2-8
द्विरदबृंहितं शङ्कते तच्छील: = द्विरदबृंहितशङ्की।
शकिँ शङ्कायाम् १. ९१
= श नुँम् क् 7-1-58, 1-1-47
= श न् क् 1-3-2, 1-3-3
= शङ्क् 8-3-24, 8-4-58
द्विरदबृंहित अम् + शङ्क् णिनिँ 2-2-19, 3-1-92, 3-2-78
= द्विरदबृंहित + शङ्क् इन् 1-2-46, 2-4-71, 1-3-7, 1-3-2
= द्विरदबृंहितशङ्किन्
द्विरदबृंहितशङ्किन् + सुँ 4-1-2 = द्विरदबृंहितशङ्की 6-4-13

Similarly शब्देन (शब्दानुसारेण) पतति तच्छील: = शब्दपाती।

Verse 74

विलङ्घ्य = शास्त्रमुल्लङ्घ्य
लघिँ गत्यर्थः | लघिँ भोजननिवृत्तावपि १. ११३
= ल नुँम् घ् 7-1-58, 1-1-47
= ल न् घ् 1-3-2, 1-3-3
= लङ्घ् 8-3-24, 8-4-58
लङ्घ् + क्त्वा 3-4-21
वि लङ्घ् + क्त्वा 2-2-18
= वि लङ्घ् + ल्यप् 7-1-37, 1-1-55
= विलङ्घ्य 1-3-8, 1-3-3

प्रतिषिद्ध 8-3-65

पङ्क्तिरथ: = दशरथ:

5-4-72 पथो विभाषा। नञ्पूर्वात्पथो वा समासान्त:। अपथम्‌, अपन्था:।
न पन्था: = अपथम्‌, अपन्था:।
नञ् पथिन् सुँ 2-2-6, 1-2-43, 2-2-30
= न पथिन् सुँ 1-3-3
= न पथिन् 1-2-46, 2-4-71
= अ पथिन् 6-3-73
अपथिन् + सुँ 4-1-2, 2-4-26
= अपन्था + सुँ 7-1-85, 7-1-86, 6-1-101, 7-1-87
= अपन्था: 1-3-2, 8-2-66, 8-3-15

Optionally 5-4-72 allows the समासान्त-प्रत्यय: (“अ” by 5-4-74) and we get
= अ पथिन् अ 5-4-74
= अ पथ् अ 1-4-18, 6-4-144
अपथ + सुँ 4-1-2
= अपथम् 2-4-30 (exception to 2-4-26), 7-1-24, 6-1-107
2-4-30 अपथं नपुंसकम्‌। तत्पुरुष इत्येव। अन्यत्र तु अपथो (बहुव्रीहि-समास:) देश:, अपथं (अव्ययीभाव-समास:) वर्तते।
कृतसमासान्तनिर्देशान्नेह – अपन्था:।

अर्पयन्ति – refer to post on March 9, 2012

रजसा निमीलिता: (आवृता:) = रजोनिमीलिता: 2-1-32

Verse 75

क्रदिँ आह्वाने रोदने च १. ७४
= क्र नुँम् द् 7-1-58, 1-1-47
= क्र न् द् 1-3-2, 1-3-3
= क्रन्द् 8-3-24, 8-4-58
क्रन्दित 3-3-114, 7-2-35 = क्रोशनम्

कर्ण भेदने (इति धात्वन्तरमित्यपरे) १०. ४७०
कर्ण + णिच् 3-1-25
= कर्णि 1-3-7, 1-3-3, 6-4-48, 3-1-32
कर्णि + क्त्वा 3-4-21
आङ् कर्णि + क्त्वा 2-2-18
= आ कर्णि + ल्यप् 1-3-3, 7-1-37, 1-1-55
= आकर्ण्य 1-3-8, 1-3-3, 6-4-51

√सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)
सद् 6-1-64 + क्त 3-2-102, 1-1-26, 3-4-72
= सद् + त 1-3-8. 7-2-10 stops 7-2-35
= सन्न 8-2-42
वि + सन्न 2-2-18
= विषन्न 8-3-59, 8-3-66
= विषण्ण 8-4-2, 8-4-41

तस्य = क्रन्दितस्य

प्रभवत्यस्मात् = प्रभव: = कारणम्।
प्र + भू + अप् 3-3-57, 3-3-19, 2-2-18. Note 3-3-24 does not apply.
= प्र + भो + अ 1-3-3, 7-3-84
= प्रभव 6-1-78

वेतसैर्गूढम् (छन्नम्) = वेतसगूढ 2-1-32

गुहूँ संवरणे १. १०४३
गुह् + क्त 3-2-102, 1-1-26
= गुह् + त 1-3-8. (7-2-15 along with 7-2-44 stops 7-2-35)
= गुढ् + त 8-2-31
= गुढ् + ध 8-2-40
= गुढ् + ढ 8-4-41
= गु + ढ 8-3-13 (वचनसामर्थ्यात्)
= गूढ 6-3-111 (वचनसामर्थ्यात्)

इषँ गतौ ४. २२
इष् + लँट् 3-2-123
= इष् + शतृँ 3-2-124, 1-4-99. Note: 7-3-77 इषुगमियमां छः does not apply.
= इष् + श्यन् + शतृँ 3-1-69
= इष् + य + अत् 1-3-8, 1-3-2, 1-3-3
= इष्यत् 6-1-97

वेञ् तन्तुसन्ताने १. ११६१
वे + क्त 3-2-102, 1-1-26
= वे + त 1-3-8. (7-2-10 stops 7-2-35)
= उ ए + त 6-1-15
= उत 6-1-108

प्र + उत 2-2-18 = प्रोत 6-1-87. Ref. गीता – 7-7

शल्येन प्रोतम् = शल्यप्रोतम् 2-1-32

सकुम्भ 2-2-28

अन्त: शल्योऽस्य = अन्त:शल्य: 2-2-24

क्षितिप 2-2-19, 3-2-3

Verse 76

तॄ प्लवनतरणयोः १. ११२४
तॄ + क्त्वा 3-4-21
अव + तॄ + क्त्वा 2-2-18
= अव + तॄ + ल्यप् 7-1-37. 1-1-5 (with the help of 1-1-56) stops 7-3-84
= अव + तॄ + य 1-3-3, 1-3-8
= अव + तिर् + य 7-1-100, 1-1-51
= अवतीर्य 8-2-77

तुरेण (त्वरया) गच्छति = तुरग:।
3-2-48 वार्त्तिकम् – डप्रकरणेऽन्येष्वपि दृश्यते।
अथवा –
3-2-101 अन्येष्वपि दृश्यते – अपिशब्दः सर्वोपाधिव्यभिचारार्थः।
तुर टा + गम् ड 2-2-19, 3-1-92, 3-2-48 or 3-2-101
= तुर टा + गम् अ 1-3-7
= तुर टा + ग् अ 6-4-143 व्याख्यानम् – डित्त्वसामर्थ्यादभस्‍यापि टेर्लोपः।
= तुरग 1-2-46, 2-4-71

प्रथित: (प्रख्यात:) अन्वय: (वंश:) यस्य स: = प्रथितान्वय:
तेन प्रथितान्वयेन (राज्ञा)।
प्रच्छँ ज्ञीप्सायाम् ६. १४९
प्रच्छ् + क्त 3-2-102, 1-1-26
= प्रच्छ् + त 1-3-8. 7-2-10 stops 7-2-35
= प् ऋ अ च्छ् + त 6-1-16
= प् ऋ च्छ् + त 6-1-108
= पृष् + त 8-2-36
= पृष्ट 8-4-41
पृष्ट: अन्वय: (कुलम्) यस्य स: = पृष्टान्वय: (मुनिपुत्र:)।

जलेन भरित: कुम्भ: = जलकुम्भ: – शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (वा. under 2-1-60)
जलकुम्भे निषण्ण: (पतित:) देह: यस्य स: = जलकुम्भनिषण्णदेह: (मुनिपुत्र:) 2-2-24

द्विजेभ्य इतर: = द्विजेतर: 2-1-37 व्याख्यानम्
तपस्विन: सुत: = तपस्विसुत: 2-2-8, 8-2-7
द्विजेतरश्चासौ तपस्विसुतश्च = द्विजेतरतपस्विसुत: 2-1-57

अक्षरप्रायाणि पदानि = अक्षरपदानि – 2-1-60 वा.

April 11, 2012

Corrections

प्रभवत्यस्मात् = प्रभव: = कारणम्।
प्र + भू + अप् 3-3-57, 3-3-19, 2-2-18. Note: 3-3-24 does not apply.
= प्र + भो + अ 1-3-3, 7-3-84
= प्रभव 6-1-78

वेतसैर्गूढम् (छन्नम्) = वेतसगूढ 2-1-32

Verse 77

तेन पुत्रेण चोदित: = तच्चोदित: 2-1-32

न उद्धृतम् = अनुद्धृतम् 2-2-6, 6-3-73, 6-3-74
अनुद्धृतं शल्यं यस्य स: = अनुद्धृतशल्य: 2-2-24
अवसन्ना दृक् ययो: तौ = अवसन्नदृशौ (नष्टचक्षुषौ) पितरौ
माता च पिता च = पितरौ 1-2-70 पिता मात्रा।

एकश्चासौ पुत्रश्च = एकपुत्र: 2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन। 2-1-49 is required here because otherwise 2-1-50 would disallow 2-1-57.

तथा गत: = तं प्रकारं (5-3-23) गत: (2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः) = तथागत: (वेतसगूढ:)।

इण् गतौ २. ४०
इ + क्त्वा 3-4-21
उप + इ + क्त्वा 2-2-18
= उप + इ + ल्यप् 7-1-37
= उप + इ + य 1-3-8, 1-3-3
= उपे + य 6-1-87
= उपे तुँक् + य 6-1-86 षत्वतुकोरसिद्धः, 6-1-71, 1-1-46
= उपेत्य 1-3-2, 1-3-3

अज्ञानत: = अज्ञानेन/अज्ञानात् 5-4-44 वार्त्तिकम् – तसिप्रकरण आद्यादिभ्य उपसङ्ख्यानम्।

ताभ्याम् – क्रियाग्रहणाच्चतुर्थी 1-4-32 वा. – क्रियाग्रहणम् अपि कर्तव्यम्, 2-3-13.

Verse 78

जाया च पतिश्च = जायापती, जम्पती, दम्पती – 2-2-29, 2-2-31 गणसूत्रम्
जायापती। जम्पती। दम्पती। जायाशब्दस्य जम्भावो दम्भावश्च निपात्यते।

खनुँ अवदारणे १. १०२०
खन् + त 3-2-102, 1-3-8, इण्-निषेध: by 7-2-56, 7-2-15
= खात 6-4-42, 1-1-52, 6-1-101

उरस्त: = उरस: 5-4-44 वार्त्तिकम् – तसिप्रकरण आद्यादिभ्य उपसङ्ख्यानम्।

परागता असवो यस्मात्/यस्य स: = परासु: – प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप: (वार्त्तिकम् under 2-2-24)। (पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थ:।)

नयनयोर्वारीणि = नयनवारीणि 2-2-8, तै:।

हस्ताभ्यामर्पितानि = हस्तार्पितानि 2-1-32, तै:।

April 18, 2012

Verse 79

अन्ते भवम् = अन्त्यम्।
अन्त ङि + यत् 4-3-54
= अन्त + य 1-3-3, 1-2-46, 2-4-71
= अन्त् + य 1-4-18, 6-4-148
= अन्त्य

दिष्टस्य (कालस्य) अन्त: = दिष्टान्त: (मरणम्) 2-2-8, तम्।
“दिष्ट: काले च दैवे स्याद्दिष्टम्” इति विश्व:।

वचँ परिभाषणे २. ५८
वच् + क्तवतुँ 3-2-102, 1-1-26, 3-4-67 (3-4-70 does not apply.) 7-2-10 blocks 7-2-35
= वच् + तवत् 1-3-8, 1-3-2, 1-3-9
= उ अ च् + तवत् 6-1-15
= उच् + तवत् 6-1-108
= उक्तवत् 8-2-30
उक्तवत् + अम् 4-1-2 = उक्तवन्तम् 7-1-70

आक्रान्त: (= पादाहत:) पूर्वम् = आक्रान्तपूर्व:। “सुप्-सुपा” (2-1-2, 2-1-4) इति समास:।
क्रमुँ पादविक्षेपे १. ५४५
क्रम् + क्त 3-2-102, 1-1-26, 3-4-70
= क्रम् + त 1-3-8, 7-2-56 उदितो वा, 7-2-15 यस्य विभाषा stops 7-2-35
= क्राम् त 6-4-15
= क्रान्त 8-3-24, 8-4-58

मुक्तं विषं येन स: = मुक्तविष: 2-2-24, तम्

भुजोँ कौटिल्ये ६. १५३
भुजतीति भुज:।
भुज् + क 3-1-135
= भुज 1-3-8, 1-3-9. 1-1-5 stops 7-3-86
गमॢँ गतौ १. ११३७
भुजेन (= कौटिल्येन) गच्छति = भुजंग:।
भुज टा + गम् खच् 2-2-19, 3-1-92, गमे: सुपि वाच्य: (असञ्ज्ञार्थमिदम्) – वार्त्तिकम् under 3-2-38.
= भुज + गम् अ 1-3-8, 1-3-3, 1-2-46, 2-4-71
= भुज + ग् अ by खच्च डिद्वा वाच्य: – वार्त्तिकम् under 3-2-38. टि-लोप: by 6-4-143 व्याख्यानम् – डित्त्वसामर्थ्यादभस्‍यापि टेर्लोपः।
= भुज मुँम् + ग् अ 6-3-67 अरुर्द्विषदजन्तस्य मुम् – अरुषो द्विषतोऽजन्तस्य च मुमागमः स्यात्खिदन्ते परे न त्वव्ययस्य।, 1-1-47
= भुज म् ग 1-3-2, 1-3-3
= भुजंग/भुजङ्ग 1-1-62, 1-4-14, 8-3-23, 8-4-59

कोसलानां पति = कोसलपति: 2-2-8

प्रथमम् (= पूर्वम्) अपराद्ध: = प्रथमापराद्ध: 2-1-4 or 2-1-72
राधँ वृद्धौ ४. ७७ (राधोऽकर्मकादेव श्यन्)।
राध् + क्त 3-2-102, 1-1-26, 3-4-72
= राध् + त 1-3-8. 7-2-10 stops 7-2-35
= राध् + ध 8-2-40
= राद्ध 8-4-53
अपराद्ध 2-2-18

Verse 80

तनयस्य ( = पुत्रस्य) आननम् = तनयाननम् 2-2-8
तनयाननमेव पद्मम् = तनयाननपद्मम् 2-1-57
तनयाननपद्मस्य शोभा = तनयाननपद्मशोभा 2-2-8
न दृष्टा = अदृष्टा 2-2-6, 6-3-73
अदृष्टा तनयाननपद्मशोभा येन स: = अदृष्टतनयाननपद्मशोभ 2-2-24, 6-3-34, 1-2-48

अनुग्रहेण सह पातित: = सानुग्रह: पातित: (शाप:)।
सह (2-4-82) अनुग्रह टा 2-2-28, 1-2-43, 2-2-30
= सह + अनुग्रह 1-2-46, 2-4-71
= स + अनुग्रह 6-3-82
= सानुग्रह 6-1-101

पतॢँ गतौ १. ९७९
पत् + णिच् 3-1-26
= पाति 1-3-7, 1-3-3, 7-2-116, 3-1-32
पाति + क्त 3-2-102, 1-1-26, 3-4-70
= पाति + इत 1-3-8, 7-2-35
= पातित 6-4-52

प्ररोहतीति प्ररोह: (अङ्कुर:)।
रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५
रुह् + अच् 3-1-134
= रोह 1-3-3, 7-3-86
प्ररोह 2-2-18

बीजस्य प्ररोहा: (अङ्कुरा:) = बीजप्ररोहा: 2-2-8
बीजप्ररोहाणां जननी (उत्पादनक्षमा) = बीजप्ररोहजननी 2-2-8

कृषँ विलेखने १. ११४५, ६. ६
कृष्या = कर्षणयोग्या
कृष् + क्यप् 3-1-110 ऋदुपधाच्चाकॢपिचृतेः
= कृष्य 1-3-3, 1-3-8. 1-1-5 stops 7-3-86
स्त्रियाम् –
कृष्य + टाप् 4-1-4 = कृष्या 1-3-3, 1-3-7, 6-1-101

इन्धनै: (= कष्ठै:) इद्ध: (= प्रज्वलित:) = इन्धनेद्ध: 2-1-32, 6-1-87
इध्यतेऽनेन = इन्धनम्।
ञि-इन्धीँ दीप्तौ
इन्ध् + ल्युट् 1-3-2, 1-3-5, 3-3-117
= इन्धन 1-3-8, 1-3-3, 7-1-1
इन्ध् + क्त 3-2-187
= इन्ध् + त 1-3-8. 7-2-14 stops 7-2-35
= इध् + त 6-4-24
= इध् + ध 8-2-40
= इद्ध 8-4-53
Ref. गीता 4-37

ज्वलतीति ज्वलन:।
ज्वलँ दीप्तौ १. ९६५
ज्वल् + युच् 3-2-150 (part of अधिकार: starting from 3-2-134)
= ज्वलन 1-3-3, 7-1-1
Ref. गीता 11-29

April 25, 2012

Verse 81

अनेन प्रकारेण = इत्थम्।
इदम् टा + थमुँ 5-3-24 (अपवाद: to 5-3-23)
= इदम् + थम् 1-3-2, 1-2-46, 2-4-71
= इत्थम् 5-3-4, 1-1-55

गते (प्रवृत्ते) सति 2-3-37

गता घृणा (= करुणा) यस्य = गतघृण: 2-2-24, 6-3-34, 1-2-48

धत्ताम् ।
डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११
विवक्षा is लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
The ending ञकार: of “डुधाञ्” is a इत् by 1-3-3 हलन्त्यम्। Hence this is a उभयपदी धातु: as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, 1-3-78 शेषात् कर्तरि परस्मैपदम्। In the present example आत्मनेपदम् has been used.
धा + लोँट् । By 3-3-162 लोट् च।
= धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= धा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= धा + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
= धा + ताम् । By 3-4-90 आमेतः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “ताम्” from getting the इत्-सञ्ज्ञा।
= धा + शप् + ताम् । By 3-1-68 कर्तरि शप्।
= धा + ताम् । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
= धा + धा + ताम् । By 6-1-10 श्लौ।
= ध + धा + ताम् । By 7-4-59 ह्रस्वः।
= ध + ध् + ताम् । By 6-4-112 श्नाभ्यस्तयोरातः। (Note: Since the सार्वधातुक-प्रत्यय: “ताम्” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply. Also note that 6-4-113 ई हल्यघोः doesn’t apply here because of the exclusion “अघो:”।)
= द + ध् + ताम् । By 8-4-54 अभ्यासे चर्च ।
= ध + ध् + ताम् । By 8-2-38 दधस्तथोश्च, a letter of the बश्-प्रत्याहारः of the reduplicated verbal root धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) ending in a letter of the झष्-प्रत्याहारः, is substituted by a letter of the भष्-प्रत्याहारः, when followed by an affix beginning with a तकारः, थकारः, सकारः or the term “ध्व”।
= ध + त् + ताम् = धत्ताम् । By 8-4-55 खरि च।

वध + यत् 3-1-97 वार्त्तिकम् – हनो वा वध च।
= वध्य 1-3-3, 6-4-48

धा + क्त 3-2-102, 1-1-26
= धा + त 1-3-8
= हित 7-4-42, 1-1-55
अभिहित 2-2-18
Ref. गीता 2-39

पा रक्षणे २. ५१
अधिपाति = अधिप:
अधि पा + क 3-1-136
= अधिप 1-3-8, 6-4-64

वसुधाया अधिप: = वसुधाधिप: 2-2-8, 6-1-101

ययाचे derived similar to बभाषे posted on Jan 5, 2012.
टुयाचृँ याच्ञायाम् १. १००१ = याच् 1-3-5, 1-3-2
याच् + लिँट् 3-2-115 = याच् ल् 1-3-2, 1-3-3
= याच् + त 3-4-78 = याच् + ए 3-4-81, 1-1-55
= याच् याच् ए 6-1-8 = ययाचे 7-4-59, 7-4-60

“एध” is a अकारान्त-पुंलिङ्ग-प्रातिपदिकम् given as a ready-made form by 6-4-29 अवोदैधौद्मप्रश्रथहिमश्रथाः। There is also a neuter प्रातिपदिकम् “एधस्” for example गीता 4-37.

परागता असवो यस्मात्/यस्य स: = परासु: – प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप: (वार्त्तिकम् under 2-2-24)। (पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थ:।)

हुतम् (= आहुतद्रव्यम्) अशनं यस्य स: = हुताशन: (अग्नि:) 2-2-24
हुताशनोऽस्त्यस्य = हुताशनवान् 5-2-94, 8-2-9

अनुगन्तुं मनो यस्य = अनुगन्तुमना: 2-2-24. मकारलोप: by the following वार्त्तिकम् (under 6-1-144)
लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि।
समो वा हितततयोर्मांसस्य पचि युड्घञोः।।
Ref. गीता 1-22

सदार: derived similar to सानुग्रह: above.

Verse 82

अनुग: derived similar to तुरग: above.

प्राप्ता अनुगा यम्/यस्य = प्राप्तानुग: 2-2-24
पदँ गतौ ४. ६५
पद् + णिच् 3-1-26 = पादि 1-3-7, 1-3-3, 7-2-116
पादि + क्त्वा 3-1-32, 3-4-21
सम् + पादि + क्त्वा 2-2-18
= सम् + पादि + ल्यप् 7-1-37
= सम् + पादि + य 1-3-8, 1-3-3
= सम्पाद्य 6-4-51

पातकेन विलुप्ता धृतिर्यस्य = पातकविलुप्तधृति: 2-2-24, 6-3-34

वृतुँ वर्तने १. ८६२
वृत् + क्त 3-2-102, 1-1-26, 3-4-72
= वृत्त 1-3-8. 7-2-15 along with 7-2-56 stops 7-2-35
निवृत्त: 2-2-18, (वनादिति शेष:)।

अन्तर्निविष्टं पदं येन = अन्तर्निविष्टपद: (विनाश-हेतु:, शाप:)।
विशँ प्रवेशने ६. १६०
विश् + क्त 3-2-102, 1-1-26, 3-4-72
= विश् + त 1-3-8. 7-2-10 stops 7-2-35
= विष् + त 8-2-36
= विष्ट 8-4-41

प्रातिपदिकम् “दधत्” is derived from
डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११
धा + लँट् 1-3-3, 1-3-5, 3-2-123
= धा + शतृँ 3-2-124, 3-1-68, 2-4-75
= द धा अत् 1-3-8, 1-3-2, 6-1-10, 7-4-59, 8-4-54
= द ध् अत् 3-4-113, 1-2-4, 6-1-5, 6-4-112
= दधत्
दधत् + सुँ 4-1-2 = दधत् 1-3-2, 6-1-68. 7-1-78 stops 7-1-70.

अम्बूनां राशि: = अम्बुराशि: 2-2-8

उर्वस्य मुनेरपत्यं पुमान् = और्व:।
उर्व ङस् + अण् 4-1-114. Note: The default अण् affix by 4-1-83 would not apply here because it is overruled by 4-1-95
= उर्व + अ 1-3-3, 1-2-46, 2-4-71
= और्व + अ 7-2-117
= और्व 1-4-18, 6-4-148

अत्मनो विनाश: 2-2-8, 8-2-7, तस्य हेतु: = आत्मविनाशहेतु: 2-2-8

सुभाषितम् –

शोभनो जन: = सुजन:।
प्रादि-समास: formed by 2-2-18.

रत 7-2-10 stops 7-2-35. अनुनासिकलोप: by 6-4-37. Active by 3-4-72.

छेदे (सति) सत्-सप्तमी 2-3-37

सुरभिं करोति = सुरभयति।
प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च – गणसूत्रम् in the चुरादि-गण:। प्रातिपदिकाद् धात्वर्थे णिच्, तस्मिंश्चेष्ठनीव कार्यं भवति।

तत्करोति तदाचष्टे – गणसूत्रम् in the चुरादि-गण:। तदिति द्वितीयान्तोपलक्षणम्।

सुरभि + णिच् – by the वार्त्तिकम् – तत्करोति तदाचष्टे
= सुरभि + इ 1-3-7, 1-3-3. “सुरभि” gets the भ-सञ्ज्ञा by 1-4-18 by using the वार्त्तिकम् – प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च
= सुरभ् + इ 6-4-148. Now 7-2-116 does not apply because of 1-1-57
= सुरभि । “सुरभि” gets the धातु-सञ्ज्ञा by 3-1-32.

सुरभि + लँट् । By 3-2-123 वर्तमाने लट्।
= सुरभि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= सुरभि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
= सुरभि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
= सुरभि + शप् + ति । By 3-1-68 कर्तरि शप्‌।
= सुरभि + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
= सुरभे + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
= सुरभयति । By 6-1-78 एचोऽयवायावः।

May 2, 2012

जागृ निद्राक्षये २. ६७
जागृ + घञ् 3-3-18
= जागृ + अ 1-3-8, 1-3-3
= जागर् + अ 7-3-85 (no 7-2-116), 1-1-51
= जागर:
प्रजागर: 2-2-18

अर्तुम् (= उपसर्तुम्) योग्य: = अर्य: (स्वामी/वैश्य:)।
ऋ गतिप्रापणयोः १. १०८६
ऋ + यत् 3-1-103
= अर्य 1-3-3, 7-3-84, 1-1-51

कुत्सितोऽर्य: = कदर्य:
कु + अर्य 2-2-18, 1-2-43, 2-2-30
= कत् + अर्य 6-3-101 कोः कत्‌ तत्पुरुषेऽचि। अजादावुत्तरपदे।
= कदर्य 8-2-39

May 9, 2012

आधीयते दु:खमनेन = आधि: (मन:पीडा)।
आङ् + धा कि 1-1-20, 3-3-92, 3-3-19
= आ + धा इ 1-3-3, 1-3-8, 1-3-9
= आधि 6-4-64, 1-1-52

वि (= विविधा:) आधयो यस्मात् = व्याधि: (रोग:) 2-2-24

May 16, 2012

अदिढ्वम् derived from √दा (डुदाञ् दाने ३. १०). विवक्षा is लुँङ्, कर्तरि प्रयोगः, मध्यम-पुरुषः, बहुवचनम्, आत्मनेपद-प्रत्यय:। Steps are similar to those for deriving अदित। Use 8-2-25 for the सकार-लोप:। Use 8-3-78 इणः षीध्वंलुङ्‌लिटां धोऽङ्गात्‌ for the मूर्धन्यादेश:।

May 23, 2012

अदिश् स त्
= अदिष् स त् 8-2-36
= अदिक् स त् 8-2-41
= अदिक्षत् 8-3-59

May 30, 2012

श्रिञ् सेवायाम् १. १०४४
श्रि + लुँङ् 3-2-110
= श्रि + ल् 1-3-2, 1-3-3, 1-3-9
= श्रि + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= श्रि + ति 1-3-3, 1-3-9
= श्रि + त् 3-4-100
= श्रि + च्लि + त् 3-1-43
= श्रि + चङ् + त् 3-1-48. अपवाद: for 3-1-44
= श्रि + अ + त् 1-3-3, 1-3-7, 1-3-9. 1-1-5 stops 7-3-84
= श्रि श्रि + अ + त् 6-1-11
= शि श्रि + अ + त् 7-4-60
= शि श्र् इयँङ् + अ + त् 6-4-77, 1-1-53
= शि श्र् इय् + अ + त् 1-3-2, 1-3-3, 1-3-9
= अट् शि श्रियत् 6-4-71, 1-1-46
= अशिश्रियत् 1-3-3, 1-3-9

June 6, 2012

गमॢँ गतौ १. ११३७
गम् + णिच् 3-1-26
= गम् + इ 1-3-7, 1-3-3
= गामि 7-2-116
= गमि 6-4-92. By गण-सूत्रम् “जनीजॄष्क्नसुरञ्जोऽमन्ताश्च”, “गमॢ” becomes मित्। “गमि” gets the धातु-सञ्ज्ञा by 3-1-32
गमि + लुँङ् (कर्मणि) 3-2-110
= गमि + ल् 1-3-2, 1-3-3, 1-3-9
= गमि + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-13
= गमि + च्लि + त 3-1-43
= गमि + चिण् + त 3-1-66. Note: 3-1-48 does not apply because of the condition “कर्तरि”
= गमि/गामि + चिण् + त 6-4-93
= गमि/गामि + इ + त 1-3-3, 1-3-7, 1-3-9
= गम्/गाम् + इ + त 6-4-51. 7-2-116 cannot apply because of 1-1-57
= गम्/गाम् +
6-4-104, 1-1-61
= अट् गमि/गामि 6-4-71, 1-1-46
= अगमि/अगामि 1-3-3, 1-3-9

रच प्रतियत्ने १०. ४०३ (अदन्त:)।
रच + णिच् 3-1-25
= रच + इ 1-3-3, 1-3-7, 1-3-9
= रच् + इ 6-4-48, 3-4-114 – now 7-2-116 cannot operate because of 1-1-57
= रचि 3-1-32
रचि + लुँङ् (कर्मणि) 3-2-110
= रचि + ल् 1-3-2, 1-3-3, 1-3-9
= रचि + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-13
= रचि + च्लि + त 3-1-43
= रचि + चिण् + त 3-1-66. Note: 3-1-48 does not apply because of the condition “कर्तरि”
= रचि + इ + त 1-3-3, 1-3-7, 1-3-9
= रच् + इ + त 6-4-51. 7-2-116 cannot apply because of 1-1-57
= रच् +
6-4-104, 1-1-61
= अट् रचि 6-4-71, 1-1-46
= अरचि 1-3-3, 1-3-9

हनँ हिंसागत्योः २. २
हन् + लुँङ् (कर्मणि) 3-2-110
= हन् + ल् 1-3-2, 1-3-3, 1-3-9
= हन् + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-13
= हन् + च्लि + त 3-1-43
= हन् + चिण् + त 3-1-66
= हन् + इ + त 1-3-3, 1-3-7, 1-3-9
= घन् + इ + त 7-3-54. Note: 7-3-32 हनस्तोऽचिण्णलोः does not apply.
= घान् + इ + त 7-2-116
= घान् +
6-4-104, 1-1-61
= अट् घानि 6-4-71, 1-1-46
= अघानि 1-3-3, 1-3-9

Optionally –
हनँ हिंसागत्योः २. २
वध + लुँङ् (कर्मणि) 3-2-110, 2-4-44
= वध + ल् 1-3-2, 1-3-3, 1-3-9
= वध + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-13
= वध + च्लि + त 3-1-43
= वध + चिण् + त 3-1-66
= वध + इ + त 1-3-3, 1-3-7, 1-3-9
= वध् + इ + त 6-4-48. 7-2-116 cannot apply because of 1-1-57. There is no need for 7-3-35 here.
= वध् +
6-4-104, 1-1-61
= अट् वधि 6-4-71, 1-1-46
= अवधि 1-3-3, 1-3-9
Thus there are two forms अघानि/अवधि

रभँ राभस्ये १. ११२९
(आ) रभ् + लुँङ् (कर्मणि) 3-2-110
= (आ) रभ् + ल् 1-3-2, 1-3-3, 1-3-9
= (आ) रभ् + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-13
= (आ) रभ् + च्लि + त 3-1-43
= (आ) रभ् + चिण् + त 3-1-66
= (आ) रनुँम् भ् + चिण् + त 7-1-63 रभेरशब्लिटोः, 1-1-47
= (आ) रन्भ् + चिण् + त 1-3-2, 1-3-3
= (आ) रन्भ् + इ + त 1-3-3, 1-3-7, 1-3-9
= (आ) रन्भ् +
6-4-104, 1-1-61
= (आ) अट् रन्भि 6-4-71, 1-1-46
= (आ) अरन्भि 1-3-3, 1-3-9
= (आ) अरम्भि 8-3-24, 8-4-58
= आरम्भि 6-1-101

अकारि 7-3-84, 1-1-51, 7-2-116
अश्रावि, अनायि 7-2-115, 6-1-78
अमोचि, अवेशि 7-3-86
अज्ञायि/अदायि 7-3-33
अगामि 7-2-116

(अनु) भू + लुँङ् (कर्मणि) 3-2-110
= (अनु) भू + ल् 1-3-2, 1-3-3, 1-3-9
= (अनु) भू + आताम् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-13
= (अनु) भू + च्लि + आताम् 3-1-43
= (अनु) भू + सिँच् + आताम् 3-1-44. Note: 3-1-66 does not apply because of the condition “ते”
= (अनु) भू + स् + आताम् 1-3-2, 1-3-3
= (अनु) भू + इस् + आताम् 7-2-35, 1-1-46, 1-3-3. Note: Neither 2-4-77 nor 7-2-1 applies because of the condition “परस्मैपदेषु”
= (अनु) भो + इस् + आताम् 7-3-84
= (अनु) भव् + इस् + आताम् 6-1-78
= (अनु) अट् भविसाताम् 6-4-71, 1-1-46
= (अनु) अ भविसाताम् 1-3-3
= (अनु) अभविषाताम् 8-3-59
= अन्वभविषाताम् 6-1-71

चिण्वद्-भाव-पक्षे
(अनु) भू + स् + आताम् 1-3-2, 1-3-3
= (अनु) भू + इस् + आताम् 6-4-62, 1-1-46, 1-3-3. Note: Neither 2-4-77 nor 7-2-1 applies because of the condition “परस्मैपदेषु”
= (अनु) भौ + इस् + आताम् 7-2-115
= (अनु) भाव् + इस् + आताम् 6-1-78
= (अनु) अट् भाविसाताम् 6-4-71, 1-1-46
= (अनु) अ भाविसाताम् 1-3-3
= (अनु) अभाविषाताम् 8-3-59
= अन्वभाविषाताम् 6-1-71

The conjugation table is:
अन्वभावि, अन्वभविषाताम्, अन्वभविषत
अन्वभविष्ठा:, अन्वभविषाथाम्, अन्वभविध्वम्/अन्वभविढ्वम् 8-2-25, 8-3-79
अन्वभविषि, अन्वभविष्वहि, अन्वभविष्महि
Optionally in चिण्वद्-भाव-पक्षे
अन्वभावि, अन्वभाविषाताम्, अन्वभाविषत etc

अभिज्ञानशाकुन्तलम्

रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५
रुह् + क्त 3-2-102, 1-1-26, 3-4-72
= रुह् + त 1-3-8. (7-2-10 stops 7-2-35)
= रुढ् + त 8-2-31
= रुढ् + ध 8-2-40
= रुढ् + ढ 8-4-41
= रु + ढ 8-3-13 (वचनसामर्थ्यात्)
= रूढ 6-3-111 (वचनसामर्थ्यात्)
आ(ङ्) रूढ = आरूढ 2-2-18

रथमारूढ: = रथारूढ:
रथ अम् + आरूढ सुँ 2-1-24 वार्त्तिकम् – श्रितादिषु गमिगाम्यादीनामुपसङ्ख्यनम्। गम्यादयश्च प्रयोगतो ज्ञेया:।
गीता example योगारूढ: 6-3

शरेण सह (वर्तते) = सशर: (चाप:) 2-2-28, 6-3-82
सशरचाप: 2-1-57
सशरचापो हस्तयोर्यस्य स: = सशरचापहस्त: 2-2-35 ज्ञापकम्, 2-2-35 वार्त्तिकम् – सप्तम्याः पूर्वनिपाते प्राप्ते गड्वादिभ्यः सप्तम्यन्तं परम्। गडुकण्ठः।

June 13, 2012

लोकृँ – [भाषार्थः] १०. ३०७
लोक् + णिच् 3-1-25 = लोक् +
1-3-7, 1-3-3 = लोकि 3-1-32
अवलोक्य 3-4-21, 2-2-18, 7-1-37, 6-4-51

अतिशयितमायुरस्यास्ति = आयुष्मान्।
भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने।
संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः।।
आयुस् सुँ + मतुँप् 5-2-94
= आयुस् + मत् 1-3-2, 1-3-3, 1-2-46, 2-4-71
= आयुष्मत् 8-3-59. Note: As per 1-4-19, the अङ्गम् “आयुस्” gets the भ-सञ्ज्ञा। Hence 8-2-66 does not apply.

कृष्णश्चासौ सार: (शबल:) = कृष्णसार: (antelope) 2-1-69 वर्णो वर्णेन
अथवा –
कृष्णेन सार: = कृष्णसार: 2-1-30 तृतीया तत्कृतार्थेन गुणवचनेन

डुदाञ् दाने ३. १०
दा + लँट् 1-3-3, 1-3-5, 3-2-123
= दा + शतृँ 3-2-124, 3-1-68, 2-4-75
= द दा अत् 1-3-8, 1-3-2, 6-1-10, 7-4-59
= द द् अत् 3-4-113, 1-2-4, 6-1-5, 6-4-112
ददत् + सुँ 4-1-2
= ददत् 1-3-2, 6-1-68. Note: 7-1-78 stops 7-1-70.

अध्यारोपिता ज्या (bow-string) यत् (द्वितीयान्तम्)/यस्य तद् = अधिज्यं 1-2-48 कार्मुकम् (bow).
प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप: (वा. 1360)। (पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थ:।)
ह्रस्वादेश: by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्, 1-2-48 गोस्त्रियोरुपसर्ज्जनस्य।
अथवा –
अधिरूढं ज्याम् = अधिज्यं कार्मुकम्। 2-2-18 वार्त्तिकम् – अत्यादयः क्रान्ताद्यर्थे द्वितीयया।
ह्रस्वादेश: by 1-2-44 एकविभक्ति चापूर्वनिपाते, 1-2-48 गोस्त्रियोरुपसर्ज्जनस्य।
अधिज्यं कार्मुकं यस्य = अधिज्यकार्मुक: 2-2-24

कर्मणे प्रभवति = कार्मुकम् (धनु:)।
कर्मन् ङे + उकञ् 5-1-103 = कर्मन् + उक 1-2-46, 2-4-71, 1-3-3 = कार्मन् + उक 7-2-117 = कार्म् उक 1-4-18, 6-4-144, 1-1-64

सृ गतौ १. १०८५
मृगमनुसरति तच्छील: = मृगानुसारी।
3-2-78 सुप्यजातौ णिनिस्ताच्छिल्ये । अजात्यर्थे सुपि धातोर्णिनिस्ताच्छील्ये द्योत्ये।
मृग अम् + अनु सृ णिनिँ 2-2-19, 3-1-92, 3-2-78
= मृग + अनु सृ इन् 1-3-7, 1-3-2, 1-2-46, 2-4-71
= मृग + अनु सर् इन् 7-3-84, 1-1-51
= मृगानुसारिन् 7-2-116, 6-1-101
मृगानुसारिन् + सुँ 4-1-2 = मृगानुसारी 6-4-13

पिनाकोऽस्यास्ति = पिनाकी – derived similar to दण्डी।

अमुना 8-2-80 अदसोऽसेर्दादु दो मः, 8-2-3 न मु ने – posted on April 4 2011

सारमङ्गं यस्य = सारङ्ग: 2-2-24
शकन्ध्वादिषु पररूपं वाच्यम्। वार्त्तिकम् under 6-1-94 एङि पररूपम्।
तच्च टे:।
आकृति-गणोऽयम्। आकृत्या = स्वरूपेण = कार्यदर्शनेन गण्यते = परिचीयते, इति आकृति-गण:।

Verse 7

अनुपतति is सप्तमी-एकवचनम् (पुंलिङ्गे) of the present participle “अनुपतत्”।

भन्जोँ आमर्दने ७. १६
भन्ज् + घञ् 3-3-18
= भन्ज् + अ 1-3-8, 1-3-3
= भन्ग् अ 7-3-52
= भंग् अ 8-3-24
= भङ्ग (curve) 8-4-58
ग्रीवाया भङ्ग: = ग्रीवाभङ्ग: 2-2-8
तेनाभिरामम् 2-1-32

बद्धा दृष्टिर्येन = बद्धदृष्टि: 2-2-24, 6-3-34

अपरश्चासावर्ध: = पश्चार्ध: 2-1-58 (पूर्वनिपातनियमार्थमिदम्), वार्त्तिकम् (in the सिद्धान्त-कौमुदी under 2-1-58) – अपरस्यार्धे पश्चभावो वक्तव्य:।

शरस्य पतनम् = शरपतनम् 2-2-8
तस्माद् भयम् = शरपतनभयम् 2-1-37 पञ्चमी भयेन
शरपतनभयात् 2-3-25 विभाषा गुणेऽस्त्रियाम्‌

भूयसा (almost) (अधिकतरेण) – 6-4-158 बहोर्लोपो भू च बहोः । बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः।

एकदेशि-समास:
2-2-1 पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे – अवयविना सह पूर्वादय: समस्यन्ते, एकत्वसंख्याविशिष्टश्चेदवयवी। षष्ठीसमासापवाद:। पूर्वं कायस्य पूर्वकाय:।
पूर्व सुँ काय ङस् 2-2-1, 1-2-43, 2-2-30
= पूर्व काय 1-2-46, 2-4-71
पूर्वकाय + सुँ 4-1-2, 2-4-26 = पूर्वकाय: 1-3-2, 8-2-66, 8-3-15

लिहँ आस्वादने, धातु-पाठः #२. ६
लिह् + क्त 3-2-102
लिह् + त 1-3-8. 7-2-10 stops 7-2-35. 1-1-5 stops 7-3-86.
= लिढ् + त 8-2-31
= लिढ् + ध 8-2-40
= लिढ् + ढ 8-4-41
= लि + ढ 8-3-13 (वचनसामर्थ्यात्)
= लीढ 6-3-111 (वचनसामर्थ्यात्)

अर्धमवलीढै: 2-1-4 or 2-1-72

श्रमेण विवृतम् = श्रमविवृतम् 2-1-32
श्रमविवृतं च तन्मुखम् = श्रमविवृतमुखम् 2-1-57
श्रमविवृतमुख ङसिँ + भ्रंश् णिनिँ 2-2-19, 3-1-92, 3-2-78
= श्रमविवृतमुख + भ्रंश् इन् 1-2-46, 2-4-71, 1-3-7, 1-3-2
= श्रमविवृतमुखभ्रंशिन्

कॄ विक्षेपे (निक्षेपे) ६. १४५
कॄ + क्त 3-2-102, 1-1-26
= कॄ + त 1-3-8. 7-2-11 stops 7-2-35. 1-1-5 stops 7-3-84
= किर् + त 7-1-100, 1-1-51
= किर् + न 8-2-42
= कीर् न 8-2-77
= कीर्ण 8-4-1

कीर्णं वर्त्म येन/यस्य स: = कीर्णवर्त्मा 2-2-24

दर्भै: कीर्णवर्त्मा – सापेक्षत्वेऽपि गमकत्वात् समास:।

उद्गतमग्रं यस्य = उदग्रम् (high) (प्लुतम्)
प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप: (वा. 1360)। (पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थ:।)
उदग्रं प्लुतं (3-3-114) यस्य स: = उदग्रप्लुत: 2-2-24
उदग्रप्लुतस्य भाव: = उदग्रप्लुतत्वम् 5-1-119
तस्मात् 2-3-25

“वियत्” sky
स्तोकम् a little
उर्वी earth

June 20, 2012

Correction – (अनु) भो + इस् + आताम् 7-3-84

विस्मयेन सह (वर्तते) = सविस्मयम्
सह विस्मय टा 2-2-28
= सहविस्मय 1-2-46, 2-4-71
= सविस्मय 6-3-82

तदेष: (स एष:) 2-1-57

प्रयत्नेन प्रेक्षणीय: = प्रयत्नप्रेक्षणीय: 2-1-32

वृतुँ वर्तने १. ८६२
संवृत्त: (संजात:) – इण्निषेध: by 7-2-56, 7-2-15, कर्तरि by 3-4-72
Ref. गीता 11-51

मे (मम) 2-3-71 कृत्यानां कर्तरि वा

खनुँ अवदारणे १. १०२०
खन् + क्त 3-2-102
= खन् + त 1-3-8
= ख आ + त 6-4-42 जनसनखनां सञ्झलोः
= खात 6-1-101

रश्मे: (प्रग्रहस्य) संयमनम् (आकर्षणम्) 2-2-8

उत्खातानि (स्थलानि) सन्त्यस्या: = उत्खातिनी (uneven) (भूमि:)।
“उत्खातिन्” derived similar to “दण्डिन्” above.
उत्खातिन् + ङीप् 4-1-5 ऋन्नेभ्यो ङीप्‌
= उत्खातिनी 1-3-8, 1-3-3

अमन्दो मन्द: सम्पद्यमान: कृत: = मन्दीकृत:।
Derivation of मन्दी is similar to that of कृष्णी shown above.
मन्दी gets the गति-सञ्ज्ञा by the following सूत्रम् –
1-4-61 ऊर्यादिच्विडाचश्च । एते क्रियायोगे गति-सञ्ज्ञा: स्यु:।
मन्दी gets the अव्यय-सञ्ज्ञा by 1-4-56 प्राग्रीश्वरान्निपाताः, 1-1-37 स्वरादिनिपातमव्ययम् ।

मन्दीकृत 2-2-18

तेन = हेतुना
रश्मि: rein
संयमनम् drawing in

विप्रकृष्टम् (अतिशयितम्) अन्तरम् (अवकाश:) यस्य = विप्रकृष्टान्तर:

समदेश: 2-1-57
समदेशे वर्तते तच्छील: = समदेशवर्ती।
समदेशवर्तिन् derived similar to श्रमविवृतमुखभ्रंशिन् above.

दु:खेनासद्यते = दुरासद: (difficult to overtake) (दुर्लभ:)।
3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् । एषु दुःखसुखार्थेषूपपदेषु खल्। “3-4-70 तयोरेव कृत्यक्तखलर्थाः” इति भावे कर्मणि च।
षदॢ विशरणगत्यवसादनेषु १. ९९०
दुर् आ सद् खल् 2-2-19, 3-1-92, 3-3-126
= दुर् आ सद् अ 1-3-8, 1-3-3
= दुरासद
(Examples in गीता – दुर्निग्रहम् (6-35), दुष्प्राप: (6-36))

अभिगत इषु: = अभीषु: (rein) Derived similar to प्रगत आचार्यः = प्राचार्यः। प्रादयो गताद्यर्थे प्रथमया।

मुचॢँ मोक्षणे (मोचने) ६. १६६
मुच् + लोँट् (कर्मणि) 3-3-162
= मुच् + झ 1-3-2, 1-3-3, 1-3-13, 3-4-78
= मुच् + अन्त 7-1-3
= मुच् + अन्ते 3-4-79 = मुच् + अन्ताम् 3-4-90
= मुच् + यक् (य 1-3-3) + अन्ताम् 3-1-67
= मुच्यन्ताम् 6-1-97

Derivation of आज्ञापयति is similar to that of संस्थापयति shown in the post on April 24, 2012

रूप रूपक्रियायाम् १०. ४७९
रूप + णिच् 3-1-25
= रूप +
1-3-7, 1-3-3
= रूप् +
6-4-48
= रूपि
रूपि + क्त्वा 3-1-32, 3-4-21
नि रूपि + क्त्वा 2-2-18
= नि रूपि + ल्यप् 7-1-37, 1-1-55
= नि रूप् य 1-3-8, 1-3-3, 6-4-51
= निरूप्य (having enacted – typo in vocab list)

मुक्तेषु रश्मिषु (सत्सु) – सत्सप्तमी by 2-3-37

यमँ उपरमे १. ११३९
यम् + क्त 3-2-102. 7-2-10 stops 7-2-35
= यत 6-4-37

Derivation of पूर्वकाय: shown above.
नितरामायत: = निरायत: (विस्तृत: stretched out) 2-2-18
निरायत: पूर्वकायो येषां ते = निरायतपूर्वकाया:।

निर्गत: कम्पो यस्या: = निष्कम्पा (शिखा)। षकारादेश: is by 8-3-41. Compound is by the वार्त्तिकम् – प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप: (वा. 1360)। (पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थ:।)

चामर: chowrie
चामराणाम् = चमरमृगपुच्छनिर्मितशिरोभूषणानाम्
निष्कम्पाश्चामराणां शिखा येषां ते = निष्कम्पचामरशिखा:।

निभृतौ (= निश्चलौ steady) ऊर्ध्वौ (उत्थितौ) कर्णौ (श्रवणे) येषां ते = निभृतोर्ध्वकर्णा:।

आत्मनोद्धतै: = आत्मोद्धतै: 2-1-32

हनँ हिंसागत्योः २. २
हन् + क्त 3-2-102. 7-2-10 stops 7-2-35
= हत 6-4-37
उद् + हत 2-2-18 = उद्हत, उद्धत 8-4-62

लघिँ गत्यर्थः | लघिँ भोजननिवृत्तावपि १. ११३
= ल नुँम् घ् 7-1-58, 1-1-47
= ल न् घ् 1-3-2, 1-3-3
= लङ्घ् 8-3-24, 8-4-58
लङ्घ् + अनीयर् 3-1-96 = लङ्घनीय 1-3-3
अलङ्घनीय 2-2-6, 6-3-73

अमी 8-2-81

जव: = speed
मृगस्य (= हरिणस्य) जवे (वेगे) अक्षमा (2-2-6, 6-3-73), तया मृगजवाक्षमया।

रथं वहति रथ्यः (horse).
रथ अम् + यत् 4-4-76
= रथ + य 1-3-3, 1-2-46, 2-4-71
= रथ्य 1-4-18, 6-4-148

रथजवाद् यदालोके सूक्ष्मं (small, minute) तत् सहसा विपुलतां व्रजति, यदद्धा (अद्धा = वस्तुत: truly) विच्छिन्नं तत् कृतसन्धानमिव भवति, यत् प्रकृत्या वक्रं (crooked) तदपि नयनयो: समरेखं (प्रतीयते)।

छिदिँर् द्वैधीकरणे ७. ३
“इर्” gets the इत्-सञ्ज्ञा by वार्तिकम् – इर इत्सञ्ज्ञा वाच्या ।
छिद् + क्त 3-2-102 = छिन्न 1-3-8, 7-2-10, 8-2-42
Ref. गीता 4-41, 5-25, 18-10
विच्छिन्न 2-2-18, 6-1-73, 8-4-40

कृतं सन्धानं यस्य = कृतसन्धानम् 2-2-24

समा: (ऋज्व्य:) रेखा: यस्य = समरेखम् 2-2-24, 6-3-34, 1-2-48

June 27, 2012

3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं यत्कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात् तस्मिंश्च सत्येव वक्ष्यमाण: प्रत्यय:।

कुम्भ अम् + कृ अण् 2-2-19, 3-2-1

हृदय ङि + स्था क 2-2-19, 3-2-4

एनम् 2-4-34

पदँ गतौ ४. ६५
पद् + णिच् 3-1-26 = पादि 1-3-7, 1-3-3, 7-2-116
पादि + लँट् 3-2-123
= पादि + शानच् 3-2-124, 1-3-13, 1-4-100
= पादि + यक् + शानच् 3-1-67
= पादि + य + आन 1-3-8, 1-3-3
= पाद् + य + आन 6-4-51
= पाद्य मुँक् + आन 7-2-82, 1-1-46
= पाद्यमान 1-3-2, 1-3-3

व्यापाद्यमानम् 2-2-18 = हन्यमानम्

बाणस्य पन्था: = बाणपथ: derived similar to राजपथ: shown above.

बाणपथे वर्तते तच्छील: = बाणपथवर्ती – derivation similar to मृगानुसारी shown above.

ष्ठा गतिनिवृत्तौ १. १०७७ = स्था 6-1-64, as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when as cause is gone, its effect is also gone)
स्था + क्त 3-2-102, 1-1-26, 3-4-72
= स्था + त 1-3-8
= स्थित 7-4-40

तपस्विन् derived above.

ससम्भ्रमम् derived similar to सविस्मयम् above.

प्र √ग्रह् to check, to stop
प्रगृह्यन्ताम् derived similar to मुच्यन्ताम् above. सम्प्रसारणम् by 6-1-16.

“वाजिन्” horse

आत्मना तृतीय: = द्वाभ्यां सह

उद्यम्य 3-4-21, 2-2-18, 7-1-37

पतॢँ गतौ १. ९७९
पत् + णिच् 3-1-26
= पाति 1-3-7, 1-3-3, 7-2-116, 3-1-32
पाति + यत् 3-1-97 = पात्य 1-3-3, 6-4-51

मृदुनि 7-1-73

5-3-12 किमोऽत्‌ । वाग्रहणमपकृष्यते । सप्तम्यन्तात् किमोऽद्वा स्यात् । पक्षे त्रल् ।
कस्मिन् = क्व, कुत्र
किम् ङि + अत् 5-3-12
= किम् ङि + अ 1-3-3, 1-3-9. Note: 1-3-4 does not apply here because of the ज्ञापकम् from 5-3-24 इदमस्थमुः ।
= किम् + अ 1-2-46, 2-4-71
= क्व + अ 7-2-105
= क्व् + अ 1-4-18, 6-4-148
= क्व ।
पक्षे – कुत्र 5-3-10, 7-2-104

अनुकम्पनीया हरिणा: = हरिणका:। 5-3-76

जीवितम् 3-3-114

लोडतीति लोलम्।
लुडँ विलोडने १. ३५२
लुड् + अच् 3-1-134
= लोड 1-3-3, 1-3-9, 7-3-86
= लोल – डलयोरेकत्वम्

अतिशयेन लोलम् = अतिलोलम् (very fragile) 2-2-18

शो तनूकरणे ४. ४०
शा + क्त 6-1-45, 3-2-102, 1-1-26, 3-4-70
= शा + त 1-3-8. 7-2-10 stops 7-2-35
= शित 7-4-41 शाछोरन्यतरस्याम् ।
Optionally शात – example शातोदरी 4-1-55 – ललिता-सहस्रनाम-स्तोत्रम्

Or

शिञ् निशाने ५. ३
= शि + क्त 1-3-3, 3-2-102, 1-1-26, 3-4-70
= शित 1-3-8. 7-2-10 stops 7-2-35

निशित: (= तीक्ष्ण: sharp) निपात: (= प्रहार:) येषां ते = निशितनिपाता: (शरा:) 2-2-24

वज्रस्य सार: (काठिन्यम्) इव सारो येषां ते = वज्रसारा: (as hard as adamant, adamantine) (शरा:)। Derivation similar to that of उष्ट्रमुख:।

साधुकृतम् 2-1-72 or 2-1-4
साधुकृतं सन्धानम् (धनुषि स्थापनम्) यस्य = साधुकृतसन्धान: (सायक: arrow), तम्

ऋ गतिप्रापणयोः १. १०८६
ऋ + क्त 3-2-102, 1-1-26, 3-4-72
= ऋ + त 1-3-8
= ऋत 7-2-10 stops 7-2-35
आ(ङ्) + ऋत 2-2-18
= आर्त 6-1-91 उपसर्गादृति धातौ, 1-1-51 । (गीता 7-16)

त्रैङ् पालने १. ११२०
त्रा + ल्युट् 6-1-45, 3-3-115
= त्रा + अन 1-3-8, 1-3-3, 7-1-1
= त्रान 6-1-101
= त्राण 8-4-2

आर्तानां त्राणम् (रक्षणम्) = आर्तत्राणम्

Ref. गीता 4-8 परित्राणाय साधूनाम्

अविद्यमानमागो यस्य = अनागा: 2-2-24 वार्त्तिकम् – नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोप:। 6-3-73, 6-3-74
तस्मिन् (अनागसि)

उक्तमनतिक्रम्य = यथोक्तम् – derived similar to यथाशक्ति above

July 4, 2012

Correction
हृदय ङि + स्था क 2-2-19, 3-1-92, 3-2-4

अविद्यमानमागो यस्य = अनागा:

“सदृश” is a उपपदसमास: derived using 3-2-60 वार्त्तिकम् – समानान्ययोश्चेति वक्तव्यम् along with 6-3-89 दृग्दृशवतुषु।
समानमिव पश्यति (ज्ञानविषयो भवति) = सदृशम्।
समान सुँ + दृश् कञ् 3-2-60 वा., 2-2-19
= समान सुँ + दृश् अ 1-3-3, 1-3-8, 1-3-9. 1-1-5 stops 7-3-86
= समान + दृश 1-2-46, 2-4-71
= सदृश 6-3-89, 1-1-52

Ref. गीता 3-33, 4-37, 16-15

पुरोर्वंश:, तस्य प्रदीप: 2-2-8

प्रशस्तं युक्तम् = युक्तरूपम्।
5-3-66 प्रशंसायां रूपप्‌। सुबन्तात्तिङन्ताच्च। प्रशस्तो वैयाकरण: = वैयाकरणरूप:।
प्रकृत्यर्थस्य परिपूर्णतेह प्रशंसा, न तु स्तुति:। तेनेहापि भवति – “चौररूपोऽयं यदक्ष्णोरप्यञ्जनं हरति। गुप्तवस्त्वपहरणेन चौर्यं परिपूर्यते।

एवं(ईदृश)गुणा: 2-1-57
उप + इत (from इण् गतौ २. ४०) = उपेत 6-1-87
एवंगुणैरुपेत: = एवंगुणोपेत: 2-1-32

वृतुँ वर्तने १. ८६२
चक्रे (= भूमण्डले राजमण्डले वा) वर्तितुं शीलमस्य = चक्रवर्ती।

वृत् + णिच् 3-1-26 = वर्ति 7-3-86, 1-1-51, 3-1-32
यद्वा – चक्रं (= सैन्यम्) वर्तयितुम् (= सर्वभूमौ चालयितुम्) शीलमस्य = चक्रवर्ती।
Derivations similar to that of मृगानुसारी above.

बाहू उद्यम्य (3-4-21, 7-1-37) – no सन्धि-कार्यम् because of 1-1-11, 6-1-125

सप्रणामम् derived similar to सविस्मयम् above.

ग्रहँ उपादाने ९. ७१
ग्रह् + क्त 3-2-102, 1-1-26
= ग्रह् + त 1-3-8, 1-3-9
= ग्रह् + इत 7-2-35, 1-1-46
= ग्रह् + ईत 7-2-37
= ग् ऋ अ ह् + ईत 6-1-16
= गृहीत 6-1-108

समिदाहरणाय – चतुर्थीविधाने तादर्थ्य उपसङ्ख्यानम्। (2-3-13 वा.)

स्थित 7-4-40, 3-4-72

मालिनीतीरे = अनुमालिनीतीरम् 2-4-83 Derivation similar to that of अधिहरि

गृह्यताम् – derived similar to गृह्यते – see question 1 in post on Sep 26, 2011

अतिपात: neglect, transgression

प्रविश्य 3-4-21, 7-1-37

अतिथौ साधु: (योग्य:) = आतिथेय:।
अतिथि ङि + ढञ् 4-4-104
= अतिथि एय 1-2-46, 2-4-71, 1-3-3, and 7-1-2 (prevents 1-3-7)
= आतिथि एय 7-2-117
= आतिथ् एय 1-4-18, 6-4-148
= आतिथेय (due to guests)

सत्कार: 2-2-18 hospitality
1-4-63 आदरानादरयोः सदसती । आदरानादरयोः यथाक्रमं सदसच्छब्दौ गतिसंज्ञौ भवतः।

*************** श्रीपाणिनये नम:। **************************


Leave a comment

Your email address will not be published.

Recent Posts

March 2024
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics