Home » Example for the day » योगवैराग्ययुक्तया fIs

योगवैराग्ययुक्तया fIs

Today we will look at the form योगवैराग्ययुक्तया fIs from श्रीमद्भागवतम् 3.31.48.

तस्मान्न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः । बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह ।। ३-३१-४७ ।।
सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया । मायाविरचिते लोके चरेन्न्यस्य कलेवरम् ।। ३-३१-४८ ।।

श्रीधर-स्वामि-टीका
यस्मान्न वस्तुतो जीवस्य जन्ममरणादि तस्मान्मरणात्संत्रासो न कार्यो जीवने च कार्पण्यं दैन्यं कार्यम् । संभ्रमश्च जीवनप्रयत्ने ।। ४७ ।। ननु सर्वथा मुक्तसङ्गत्वे कथं जीवितमत आह । सम्यक् पश्यति विचारयतीति सम्यग्दर्शना तया बुद्ध्या मायाविरचिते लोके कलेवरं न्यस्य निक्षिप्य । तस्मिन्नासक्तिं त्यक्त्वा विचरेदित्यर्थः ।। ४८ ।।

Gita Press translation – Therefore, a man should neither view death with horror nor have recourse to stinginess in life nor give way to infatuation. Realizing the true nature of the Jīva, he should move about in this world free from attachment and steadfast of purpose (47). Nay, he should relegate his body to this illusory world through his reason endowed with right vision and strengthened by Yoga (concentration of mind) and dispassion, and move about (unconcerned) (48).

(1) योगवैराग्ययुक्तया is a द्वन्द्व-गर्भ-तत्पुरुष: compound, which is a तत्पुरुष: compound that has a द्वन्द्व: compound as its prior member.

First we form the द्वन्द्व: compound ‘योगवैराग्य’ as follows –
योगश्च वैराग्यं च = योगवैराग्ये – Yoga (concentration of mind) and dispassion.

(2) योग सुँ + वैराग्य सुँ । By 2-2-29 चार्थे द्वन्द्वः – Two or more terms having the designation पदम् and standing in a relation expressible by ‘च’ (‘and’) may optionally compound to yield a compound called द्वन्द्वः।

(3) योग सुँ + वैराग्य सुँ । ‘योग’ has two syllables while ‘वैराग्य’ has three syllables. Therefore ‘योग’ is placed in the prior position in this द्वन्द्व: compound as per 2-2-34 अल्पाच्तरम्‌ – In a द्वन्द्व: compound the term having the least number of syllables (vowels) is placed in the prior position.

Note: ‘योग सुँ + वैराग्य सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) योग + वैराग्य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= योगवैराग्य ।

Now we form the द्वन्द्व-गर्भ-तृतीया-तत्पुरुष: compound ‘योगवैराग्ययुक्ता’ as follows –
(5) योगवैराग्याभ्यां युक्ता = योगवैराग्ययुक्ता (बुद्धि:) – (intellect/reason) – endowed with Yoga (concentration of mind) and dispassion.

Note: As per the सूत्रम् 2-3-18 कर्तृकरणयोस्तृतीया a third case affix is used following the प्रातिपदिकम् ‘योगवैराग्य’ which denotes the agent of the action.

अलौकिक-विग्रह: –
(6) योगवैराग्य भ्याम् + युक्त सुँ । By 2-1-32 कर्तृकरणे कृता बहुलम्‌ – A पदम् ending in a third case affix – denoting either the agent or the instrument of the action – variously compounds with (a syntactically related पदम् composed by adding a सुँप् affix to) a term ending in a कृत् affix (ref. 3-1-93 कृदतिङ्) and the resulting compound gets the designation तत्पुरुष:।

(7) योगवैराग्य भ्याम् + युक्त सुँ । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘योगवैराग्य भ्याम्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-32 (which prescribes the compounding) the term तृतीया (which comes as अनुवृत्ति: from 2-1-30 तृतीया तत्कृतार्थेन गुणवचनेन) ends in the nominative case. Hence ‘योगवैराग्य भ्याम्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘योगवैराग्य भ्याम् + युक्त सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(8) योगवैराग्य + युक्त । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= योगवैराग्ययुक्त ।

As per the न्याय: – द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते, in the final compound ‘योगवैराग्ययुक्त’ the पदम् ‘युक्त’ which (immediately) follows the द्वन्द्व: compound ‘योगवैराग्य’ connects individually with the members (‘योग’ and ‘वैराग्य’) of the द्वन्द्व: compound. Hence we get the meaning ‘योगवैराग्ययुक्त’ = ‘योगयुक्त’ + ‘वैराग्ययुक्त’ = ‘endowed with Yoga’ and ‘endowed with dispassion.’

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘योगवैराग्ययुक्त’ is an adjective since the latter member ‘युक्त’ of the compound is an adjective. It is used here in the feminine since it is qualifying the feminine noun ‘बुद्धि’। Now we form the feminine प्रातिपदिकम् ‘योगवैराग्ययुक्ता’ by adding the feminine affix टाप्।

(9) योगवैराग्ययुक्त + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in the letter ‘अ’ get the टाप् affix in the feminine gender.

(10) योगवैराग्ययुक्त + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(11) योगवैराग्ययुक्ता । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम् ।

(12) योगवैराग्ययुक्ता + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् 

(13) योगवैराग्ययुक्ता + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(14) योगवैराग्ययुक्ते + आ । By 7-3-105 आङि चापः – ‘आप्’ ending bases get the letter ‘ए’ as the substitute when followed by the affix ‘आङ्’ (‘टा’) or ‘ओस्’। Note: As per the परिभाषा-सूत्रम् 1-1-52 अलोऽन्त्यस्य only the ending letter ‘आ’ of the base ‘योगवैराग्ययुक्ता’ is replaced by ‘ए’।

(15) योगवैराग्ययुक्तया । By 6-1-78 एचोऽयवायावः

Questions:

1. Which compound used in the last five verses of Chapter Three of the गीता is a द्वन्द्व-गर्भ-तत्पुरुष: compound?

2. Can you spot another (besides योगवैराग्ययुक्तया) तृतीया-तत्पुरुष: compound in the verses?

3. What type of compound is मुक्तसङ्ग: as used in the verses?
i. द्वन्द्व:
ii. कर्मधारय:
iii. बहुव्रीहि:
iv. षष्ठी-तत्पुरुष:

4. In which word in the verses has the कृत् affix ण्यत् been used?

5. Where has the सूत्रम् 2-3-37 यस्य च भावेन भावलक्षणम्‌ been used in the commentary?

6. How would you say this in Sanskrit?
“One should be free of attachment and aversion.” Form a द्वन्द्व-गर्भ-तृतीया-तत्पुरुष: compound for ‘free of attachment and aversion’ = रागद्वेषाभ्यां वियुक्त:।

Easy questions:

1. In which word in the verses has the augment यासुट् been used?

2. Where has the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used in the commentary?


1 Comment

  1. 1. Which compound used in the last five verses of Chapter Three of the गीता is a द्वन्द्व-गर्भ-तत्पुरुष: compound?
    Answer: The compound ज्ञानविज्ञाननाशनम्‌ (प्रातिपदिकम् ’ज्ञानविज्ञाननाशन’, पुंलिङ्गे द्वितीया-एकवचनम्) in the following verse of Chapter Three of the गीता is a द्वन्द्व-गर्भ-तत्पुरुष:।

    तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ |
    पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्‌ || 3-41||

    First, we form the द्वन्द्व: compound ‘ज्ञानविज्ञान’ as follows –
    ज्ञानं च विज्ञानं च = ज्ञानविज्ञाने – Knowledge and Discrimination
    = ज्ञान सुँ + विज्ञान सुँ । By 2-2-29 चार्थे द्वन्द्वः – Two or more terms having the designation पदम् and standing in a relation expressible by ‘च’ (‘and’) may optionally compound to yield a compound called द्वन्द्वः। Note: ‘ज्ञान’ has two syllables while ‘विज्ञान’ has three syllables. Therefore ‘ज्ञान’ is placed in the prior position in this द्वन्द्व: compound as per 2-2-34 अल्पाच्तरम्‌।
    Note: ‘ज्ञान सुँ + विज्ञान सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = ज्ञान + विज्ञान । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = ज्ञानविज्ञान ।
    Now we form the द्वन्द्व-गर्भ-षष्ठी-तत्पुरुष: compound ‘ज्ञानविज्ञाननाशन’ as follows –
    ज्ञानविज्ञानयोर्नाशनः = ज्ञानविज्ञाननाशनः (कामः) – the destroyer of knowledge and discrimination. (The compound is qualifying the masculine noun कामः, which is mentioned in a prior verse.)

    अलौकिक-विग्रह: –
    = ज्ञानविज्ञान ओस् + नाशन सुँ । By 2-2-8 षष्ठी – A पदम् ending in a sixth case affix optionally compounds with a (syntactically related) पदम् ending in a सुँप् affix and the resulting compound gets the designation तत्पुरुष:।
    By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘ज्ञानविज्ञान ओस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ‘ज्ञानविज्ञान ओस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌।
    Note: ‘ज्ञानविज्ञान ओस् + नाशन सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = ज्ञानविज्ञाननाशन । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘ज्ञानविज्ञाननाशन’ is masculine since the latter member ‘नाशन’ of the compound is used in the masculine here, qualifying the masculine noun कामः। It declines like राम-शब्द:। द्वितीया-एकवचनम् is ज्ञानविज्ञाननाशनम्।

    2. Can you spot another (besides योगवैराग्ययुक्तया) तृतीया-तत्पुरुष: compound in the verses?
    Answer: The form मायाविरचिते (प्रातिपदिकम् ‘मायाविरचित’, पुंलिङ्गे सप्तमी-एकवचनम्) is also a तृतीया-तत्पुरुषः।

    The लौकिक-विग्रहः is –
    मायया विरचितः = मायाविरचितः (लोकः) – created by illusion – illusory (world)
    Note: As per the सूत्रम् 2-3-18 कर्तृकरणयोस्तृतीया a third case affix is used following the प्रातिपदिकम् ‘माया’ which denotes the agent of the action.

    The अलौकिक-विग्रहः is –
    माया टा + विरचित सुँ । By 2-1-32 कर्तृकरणे कृता बहुलम्‌ – A पदम् ending in a third case affix – denoting either the agent or the instrument of the action – variously compounds with (a syntactically related पदम् composed by adding a सुँप् affix to) a term ending in a कृत् affix (ref. 3-1-93 कृदतिङ्) and the resulting compound gets the designation तत्पुरुष:।
    The derivation of the compound प्रातिपदिकम् ‘मायाविरचित’ is similar to the derivation of the compound प्रातिपदिकम् ‘इन्द्रनिर्मित’ as shown in the following post – https://avg-sanskrit.org/2015/02/19/इन्द्रनिर्मितैः-nip

    As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘मायाविरचित’ is masculine here since the latter member ‘विरचित’ of the compound is used here in the masculine. The compound is qualifying the masculine noun ‘लोक’। It declines like राम-शब्दः। सप्तमी-एकवचनम् is मायाविरचिते।

    3. What type of compound is मुक्तसङ्ग: as used in the verses?
    i. द्वन्द्व:
    ii. कर्मधारय:
    iii. बहुव्रीहि:
    iv. षष्ठी-तत्पुरुष:
    Answer: The compound मुक्तसङ्गः (प्रातिपदिकम् ’मुक्तसङ्ग’, पुंलिङे प्रथमा-एकवचनम्) as used in the verses is a बहुव्रीहि:।

    The लौकिक-विग्रहः is –
    मुक्तः सङ्गो येन सः = मुक्तसङ्गः – one by whom attachment has been given up

    The अलौकिक-विग्रह: is –
    मुक्त सुँ + सङ्ग सुँ । By 2-2-24 अनेकमन्यपदार्थे।

    The derivation of the compound प्रातिपदिकम् ‘मुक्तसङ्ग’ is similar to the derivation of the compound प्रातिपदिकम् ‘त्यक्तराज्य’ as shown in the following post – https://avg-sanskrit.org/2015/10/26/त्यक्तराज्य-mns

    The gender of a बहुव्रीहि: compound matches that of which it qualifies. In the present example, ‘मुक्तसङ्ग’ is used in the masculine gender, since it is qualifying the masculine noun ‘जन’ (which is not explicitly mentioned.) It declines like राम-शब्द:। प्रथमा-एकवचनम् is मुक्तसङ्ग:।

    4. In which word in the verses has the कृत् affix ण्यत् been used?
    Answer: The कृत् affix ण्यत् has been used in the form कार्यः (प्रातिपदिकम् ’कार्य’, पुंलिङ्गे प्रथमा-एकवचनम्) – derived from the verbal root √कृ (डुकृञ् करणे ८. १०).

    Please see the answer to question 2 in the following post for the derivation of the प्रातिपदिकम् ’कार्य’ – https://avg-sanskrit.org/2012/09/20/कृत्यम्-nas/#comment-4501

    5. Where has the सूत्रम् 2-3-37 यस्य च भावेन भावलक्षणम्‌ been used in the commentary?
    Answer: The सूत्रम् 2-3-37 यस्य च भावेन भावलक्षणम्‌ has been used in the word मुक्तसङ्गत्वे (नपुंसकलिङ्ग-प्रातिपदिकम् ’मुक्तसङ्गत्व’, सप्तमी-एकवचनम्) as well as in the corresponding implied participle सति (प्रातिपदिकम् ‘सत्’, नपुंसकलिङ्गे सप्तमी-एकवचनम्)।
    As per the सूत्रम् 2-3-37 यस्य च भावेन भावलक्षणम्‌ – A seventh case affix (‘ङि’, ‘ओस्’, ‘सुप्’) is used following a प्रातिपदिकम् (nominal stem) which denotes the one (agent/object) whose action (the timing of which is known) gives an indication of (the timing of) another action.
    Note: In the present example, the action of ‘becoming’ (expressed by सति) performed by the agent ’मुक्तसङ्गत्व’ (expressed by मुक्तसङ्गत्वे) gives an indication of the timing of another action which is expressed by ’कथं जीवितम् (सम्भवेत्)’ – how (would) life (be possible)? Hence as per the सूत्रम् 2-3-37 यस्य च भावेन भावलक्षणम्‌, ’मुक्तसङ्गत्व’ – which denotes the agent of the indicating action of ‘becoming’ – takes a seventh case affix.

    6. How would you say this in Sanskrit?
    “One should be free of attachment and aversion.” Form a द्वन्द्व-गर्भ-तृतीया-तत्पुरुष: compound for ‘free of attachment and aversion’ = रागद्वेषाभ्यां वियुक्त:।
    Answer: रागद्वेषवियुक्तः भवेत् = रागद्वेषवियुक्तो भवेत्।

    Easy questions:
    1. In which word in the verses has the augment यासुट् been used?
    Answer: The augment ‘यासुट्’ has been used in the form चरेत् – derived from the verbal root √चर् (चरँ गत्यर्थ: १.६४०).
    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथमपुरुष:, एकवचनम्।
    चर् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = चर् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चर् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्। Note: ’तिप्’ gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-68 to apply below.
    = चर् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = चर् + त् । By 3-4-100 इतश्‍च।
    = चर् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित् (has the letter ‘ङ्’ as a इत्)। As per 1-1-46 आद्यन्तौ the augment यासुट् joins at the beginning of the affix.
    = चर् + यास् त् । The letter ‘उ’ in यासुट् is for pronunciation only (उच्चारणार्थः)। The letter ‘ट्’ is an इत् by 1-3-3 हलन्त्यम् and takes elision by 1-3-9 तस्य लोपः।
    = चर् + शप् + यास् त् । By 3-1-68 कर्तरि शप्।
    = चर् + अ + यास् त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चर् + अ + इय् त् । By 7-2-80 अतो येयः।
    = चर् + अ + इ त् । By 6-1-66 लोपो व्योर्वलि।
    = चरेत् । By 6-1-87 आद्गुणः।

    2. Where has the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used in the commentary?
    Answer: The सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः has been used in the form पश्यति – derived from the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    दृश् + लँट् । By 3-2-123 वर्तमाने लट्।
    = दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृश् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    Note: ’तिप्’ gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-68 to apply below.
    = दृश् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः ।
    = दृश् + शप् + ति । By 3-1-68 कर्तरि शप् ।
    = दृश् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
    = पश्य + अ + ति । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः – When followed by an affix which begins with the letter ‘श्’ as a इत्, the verbal roots ‘√पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८ ), √दा (दाण् दाने १. १०७९), √दृश् (दृशिर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)’ get ‘पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद’ as replacements respectively.
    = पश्यति । By 6-1-97 अतो गुणे।

Leave a comment

Your email address will not be published.

Recent Posts

May 2016
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics