Home » 2016 » April » 28

Daily Archives: April 28, 2016

मित्रावरुणयोः mGd

Today we will look at the form मित्रावरुणयोः mGd from श्रीमद्भागवतम् 9.1.13.

अप्रजस्य मनोः पूर्वं वसिष्ठो भगवान्किल । मित्रावरुणयोरिष्टिं प्रजार्थमकरोत् प्रभुः ।। ९-१-१३ ।।
तत्र श्रद्धा मनोः पत्नी होतारं समयाचत । दुहित्रर्थमुपागम्य प्रणिपत्य पयोव्रता ।। ९-१-१४ ।।

श्रीधर-स्वामि-टीका
सूर्यपौत्रस्य सुद्युम्नस्य स्त्रीत्वे सति बुधात्पुरूरवःप्रभृतिसोमवंशसंचारं वक्तुं सप्रस्तावमिलोपाख्यानमाह – अप्रजस्य मनोः पूर्वमित्यादिना यावदध्यायसमाप्ति । पूर्वमिक्ष्वाकुप्रभृतीनामुत्पत्तेः प्राक् ।। १३ ।। दुहित्रर्थं मम कन्या यथा भवेत्तथा यजेति होतारं सम्यगयाचत । पय एव व्रतमाहारो नियतो यस्याः ।। १४ ।।

Gita Press translation – In the beginning (before Ikṣwāku and others were born) the glorious and powerful sage Vasiṣṭha (the preceptor of the solar race), it is said, conducted a sacrifice in propitiation of the gods Mitra and Varuṇa for the sake of a son to the Manu, who was (yet) issue-less (13). During that sacrificial performance the Manu’s wife, Śraddhā, who was subsisting on milk alone, approached the priest invoking the gods and reciting the Ṛgveda and, falling prostrate before him, humbly requested him to conduct the sacrifice in such a way as to ensure the birth of a daughter (14).

(1) मित्रश्च वरुणश्च = मित्रावरुणौ – (the deities) Mitra and Varuṇa

(2) मित्र सुँ + वरुण सुँ । By 2-2-29 चार्थे द्वन्द्वः – Two or more terms having the designation पदम् and standing in a relation expressible by ‘च’ (‘and’) may optionally compound to yield a compound called द्वन्द्वः।

(3) मित्र सुँ + वरुण सुँ । Note: ‘मित्र’ has two syllables while ‘वरुण’ has three. Hence ‘मित्र सुँ’ is placed in the prior position in this द्वन्द्व: compound as per 2-2-34 अल्पाच्तरम्‌ – In a द्वन्द्व: compound the term having the least number of syllables (vowels) is placed in the prior position.,

Note: ‘ मित्र सुँ + वरुण सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) मित्र + वरुण । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) मित्र् आनँङ् + वरुण । By 6-3-26 देवताद्वन्द्वे च – When the final term of the compound follows, there is a substitution of ‘आनँङ्’ (in place of the penultimate term) in a द्वन्द्व: compound whose terms denote names of deities. As per 1-1-53 ङिच्च, only the ending letter ‘अ’ of ‘मित्र’ is substituted with ‘आनँङ्’।

(6) मित्रान् + वरुण । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: Here ‘मित्रान्’ has the designation पदम् by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-7 नलोपः प्रातिपदिकान्तस्य to apply in the next step.

(7) मित्रावरुण । By 8-2-7 नलोपः प्रातिपदिकान्तस्य

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘मित्रावरुण’ is masculine since the final member ‘वरुण’ of the compound is masculine. This द्वन्द्वः compound (which expresses इतरेतरयोगः) is dual in number because it has two members.

The विवक्षा is षष्ठी ।

(8) मित्रावरुण + ओस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘ओस्’ from getting the इत्-सञ्ज्ञा।

(9) मित्रावरुणे + ओस् । By 7-3-104 ओसि च, the ending letter ‘अ’ of a प्रातिपदिकम् changes to letter ‘ए’ when followed by the affix ‘ओस्’ ।

(10) मित्रावरुणयोस् । अयादेशः by 6-1-78 एचोऽयवायावः

(11) मित्रावरुणयोः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Commenting on the सूत्रम् 6-3-26 देवताद्वन्द्वे च (used in step 5) the सिद्धान्तकौमुदी says – पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यस्य परिग्रहार्थम्‌। तेन ब्रह्मप्रजापती इत्यादौ नानङ्‌। एतद्धि नैकहविर्भागित्वेन श्रुतं नापि लोके प्रसिद्धं साहचर्यम्‌। Please explain.

2. The form अप्रजस्य used in the verses is a आर्ष-प्रयोग: (irregular grammatical usage.) What is the grammatically correct form?

3. What type of compound is पयोव्रता as used in the verses?
i. द्वन्द्व:
ii. कर्मधारय:
iii. बहुव्रीहि:
iv. षष्ठी-तत्पुरुष:

4. What is the alternate form for उपागम्य?

5. Which सूत्रम् justifies the use of a seventh case affix in स्त्रीत्वे and सति in the commentary?

6. How would you say this in Sanskrit?
“I have never seen a sacrifice (in propitiation) of (the gods) Mitra and Varuṇa.” Paraphrase to passive – “A sacrifice (in propitiation) of (the gods) Mitra and Varuṇa has never been seen by me.”

Easy questions:

1. Where has the सूत्रम् 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् been used in the verses?

2. In which word in the commentary has the affix ‘हि’ taken the लुक् elision?

Recent Posts

April 2016
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics