Home » Example for the day » कवोष्णम् nNs

कवोष्णम् nNs

Today we will look at the form कवोष्णम् nNs from रघुवंशम् 1.67.

मत्परं दुर्लभं मत्वा नूनमावर्जितं मया । पयः पूर्वैः स्वनिःश्वासैः कवोष्णमुपभुज्यते ॥ 1-67॥
सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः । प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः ॥ 1-68॥

मल्लिनाथ-टीका
मत्परं मदनन्तरम् । ‘अन्यारात् -‘ इत्यादिना पञ्चमी । दुर्लभं दुर्लभ्यं मत्वा मया आवर्जितं दत्तं पयः पूर्वेः पितृभिः स्वनिःश्वासैः दु:खजैः कवोष्णम् ईषदुष्णं यथा तथा उपभुज्यतेनूनम् इति वितर्के । कवोष्णमिति कुशब्दस्य कवादेशः । ‘कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति’ इत्यमरः ।। ६७ ।। इज्या यागः । ‘व्रजयजोर्भावे क्यप्’ इति क्यप्प्रत्ययः । तया विशुद्धात्मा विशुद्धचेतनः [इज्याविशुद्धात्मा]। प्रजालोपेन संतत्यभावेन निमीलितः कृतनिमीलनः । [प्रजालोपनिमीलितः] सोऽहम् । लोक्यत इति लोकः न लोक्यत इत्यलोकः। लोकश्चालोकश्चात्र स्त इति, लोकश्चासावलोकश्चेति वा लोकालोकः चक्रवालः अचलः इव। ‘लोकालोकश्चक्रवालः’ इत्यमरः । प्रकाशत इति प्रकाशश्च देवर्णविमोचनात् । न प्रकाशत इति अप्रकाशश्च पितॄणामृणाविमोचनात् । पचाद्यच् । अस्मीति शेषः । लोकालोकोऽप्यन्तःसूर्यसंपर्काद्बहिस्तमोव्याप्त्या च प्रकाशश्चाप्रकाशश्चेति मन्तव्यम् ।। ६८ ।।

Translation – Verily the libation of water, offered by me, is drunk, rendered lukewarm with their sighs, by my forefathers, thinking that it would be difficult to be obtained after my death (67). I, therefore, with my soul purified by the performance of sacrifices, but obscured by want of issue, am both shining and not shining like the mountain Lokāloka (which is lighted on one side and dark on the other) (68).

(1) ईषदुष्णम्‌ = कवोष्णम्‌ – lukewarm (slightly warm.)

(2) अलौकिक-विग्रह: –
कु + उष्ण सुँ । By 2-2-18 कुगतिप्रादयः – The indeclinable ‘कु’, terms having the designation ‘गति’ (ref. 1-4-60 गतिश्च etc) as well as the terms ‘प्र’ etc. (ref. 1-4-58 प्रादयः) invariably compound with a syntactically related term and the resulting compound gets the designation तत्पुरुष:।
Note: The अनुवृत्ति: of नित्यम् (invariably) comes down from the prior सूत्रम् 2-2-17 नित्यं क्रीडाजीविकयोः।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘कु’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-18 (which prescribes the compounding) the term कुगतिप्रादयः ends in the nominative case. Hence the term ‘कु’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘कु + उष्ण सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) कु + उष्ण । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) कव + उष्ण । By 6-3-107 कवं चोष्णे – The indeclinable ‘कु’ optionally takes the substitution ‘कव’ or ‘का’ when it is followed by ‘उष्ण’ as the final member in a compound. Note: As per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य the entire term ‘कु’ is replaced by ‘कव’ here.

See question 1.

(6) कवोष्ण । By 6-1-87 आद्‍गुणः

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘कवोष्ण’ is an adjective since the latter member ‘उष्ण’ of the compound is an adjective. In the present example the compound is qualifying the neuter noun पय: and hence the compound is neuter. It declines like वन-शब्द:।

The विवक्षा is प्रथमा-एकवचनम्।

(7) कवोष्ण + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(8) कवोष्ण + अम् । By 7-1-24 अतोऽम् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(9) कवोष्णम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Which are the two alternate forms for कवोष्णम्?

2. Where has the सूत्रम् 2-3-29 अन्यारादितरर्तेदिक्‌छब्दाञ्चूत्तरपदाजाहियुक्ते been used in the verses?

3. Which सूत्रम् prescribes the कृत् affix क्यप् used to construct the feminine प्रातिपदिकम् ‘इज्या’ (seen in the compound इज्याविशुद्धात्मा in the verses)?

4. Which कृत् affix is used to construct the प्रातिपदिकम् ‘प्रकाश’ (as used in the form प्रकाश: (पुंलिङ्गे प्रथमा-एकवचनम्) in the verses)?

5. What is the विग्रह: of the compound अचल: used in the verses?

6. How would you say this in Sanskrit?
The doctor told me – ‘Drink lukewarm water with this medicine.’ Use the neuter प्रातिपदिकम् ‘औषध’ for ‘medicine.’

Easy questions:

1. Which सूत्रम् prescribes the affix यक् used in the form उपभुज्यते?

2. Where has the सूत्रम् 6-4-111 श्नसोरल्लोपः been used in the commentary?


1 Comment

  1. 1. Which are the two alternate forms for कवोष्णम्?
    Answer: The two alternate forms for कवोष्णम् are कोष्णम् and कदुष्णम्

    In step 5 of the derivation in the post, the indeclinable ‘कु’ could also take the substitution ‘का’ or ‘कत्’ to give the alternate forms –
    का + उष्ण = कोष्ण । By 6-1-87 आद्‍गुणः।
    or
    कत् + उष्ण = कदुष्ण । By 8-2-39 झलां जशोऽन्ते।

    2. Where has the सूत्रम् 2-3-29 अन्यारादितरर्तेदिक्‌छब्दाञ्चूत्तरपदाजाहियुक्ते been used in the verses?
    Answer: The सूत्रम् 2-3-29 अन्यारादितरर्तेदिक्‌छब्दाञ्चूत्तरपदाजाहियुक्ते has been used to assign a fifth case in the form मत् (सर्वनाम-प्रातिपदिकम् ‘अस्मद्’, पञ्चमी-एकवचनम्) which is co-occuring with परम्।

    As per the सूत्रम् 2-3-29 अन्यारादितरर्तेदिक्‌छब्दाञ्चूत्तरपदाजाहियुक्ते – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with any one of the following:
    i) ‘अन्य’ (other) or a synonym of ‘अन्य’
    ii) ‘आरात्’ (far or near)
    iii) ‘इतर’ (other) Note: इतरग्रहणं प्रपञ्चार्थम् । The mention of ‘इतर’ is only an elaboration since ‘इतर’ is a synonym of ‘अन्य’ already mentioned above
    iv) ‘ऋते’ (without)
    v) A word that denotes a direction (in space or time) even if it is a (compound) word ending in the verbal root √अञ्च् (अञ्चुँ गतिपूजनयोः १. २१५). Note: अञ्चूत्तरपदस्य दिक्शब्दत्वेऽपि ‘षष्ठ्यतसर्थ-‘ इति षष्ठीं बाधितुं पृथग्ग्रहणम्। Why has पाणिनि: separately mentioned (compound) words ending in the verbal root √अञ्च् (अञ्चुँ गतिपूजनयोः १. २१५) when they are words which denote direction? The reason is to prevent the sixth case affix which would have been prescribed by 2-3-30 षष्ठ्यतसर्थप्रत्ययेन।
    vi) A word that ends in the affix ‘आच्’ (ref. 5-3-36 दक्षिणादाच्)
    vii) A word that ends in the affix ‘आहि’ (ref. 5-3-37 आहि च दूरे)

    In the present example the word परम् (= अनन्तरम् – after) is a word that denotes a direction in time and hence as per the above सूत्रम् a fifth case affix is used following the प्रातिपदिकम् ‘अस्मद्’ – which is co-occuring with परम् – to give the form मत्।

    3. Which सूत्रम् prescribes the कृत् affix क्यप् used to construct the feminine प्रातिपदिकम् ‘इज्या’ (seen in the compound इज्याविशुद्धात्मा in the verses)?
    Answer: The सूत्रम् 3-3-98 व्रजयजोर्भावे क्यप्‌ prescribes the कृत् affix क्यप्‌ used to construct the feminine प्रातिपदिकम् ‘इज्या’ – derived from the verbal root √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७).

    Please see the following post for derivation of the स्त्रीलिङ्ग-प्रातिपदिकम् ‘इज्या’ – http://avg-sanskrit.org/2013/05/06/इज्याम्-fas/

    4. Which कृत् affix is used to construct the प्रातिपदिकम् ‘प्रकाश’ (as used in the form प्रकाश: (पुंलिङ्गे प्रथमा-एकवचनम्) in the verses)?
    Answer: The कृत् affix ‘अच्’ is used to construct the प्रातिपदिकम् ‘प्रकाश’ (as used in the form प्रकाश: (पुंलिङ्गे प्रथमा-एकवचनम्) in the verses) – derived from the verbal root √काश् (काशृँ दीप्तौ १.७३४).
    ‘प्रकाशते’ इति प्रकाशः – shining.

    काश् + अच् । By वार्तिकम् (under 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः) – अज्विधिः सर्वधातुभ्यः – The affix ‘अच्’ may be used after any verbal root (to denote the agent/doer of the action.)
    = काश् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। Note: The affix ‘अ’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: Since the affix ‘अ’ does not begin with a letter belonging to the प्रत्याहार: ‘वल्’, it cannot take the augment ‘इट्’ prescribed the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः।
    = काश ।

    प्र + काश । ‘काश’ is compounded with the उपसर्गः ‘प्र’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = प्रकाश । ‘प्रकाश’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    In the masculine gender the प्रातिपदिकम् ‘प्रकाश’ declines like राम-शब्द:। प्रथमा-एकवचनम् is प्रकाशः।

    5. What is the विग्रह: of the compound अचल: used in the verses?
    Answer: The विग्रह: of the compound अचल: is as follows –
    न चलः = अचलः – mountain (not moving.)

    Note: The प्रातिपदिकम् ‘चल’ is derived from the verbal root √चल् (चलँ कम्पने १. ९६६) as follows –
    चलतीति चलः।
    चल् + अच् । By 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः।
    = चल् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चल । ‘चल’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    In the compound ‘अचल’, the particle नञ्‌ conveys the sense of विरोध: – opposite of that which is being negated.
    The derivation of the compound प्रातिपदिकम् ‘अचल’ is similar to the derivation of the compound प्रातिपदिकम् ‘अपर्याप्त’ shown in answer to question 1 in the following comment – https://avg-sanskrit.org/2015/08/10/अब्राह्मणः-mns/#comment-35496
    When denoting ‘a mountain’ the प्रातिपदिकम् ‘अचल’ is used in the masculine gender in the language. It declines like राम-शब्द:। प्रथमा-एकवचनम् is अचलः।

    6. How would you say this in Sanskrit?
    The doctor told me – ‘Drink lukewarm water with this medicine.’ Use the neuter प्रातिपदिकम् ‘औषध’ for ‘medicine.’
    Answer: अनेन औषधेन सह कवोष्णम्/कदुष्णम्/कोष्णम् जलम् पिब इति वैद्यः माम् अवादीत् = अनेनौषधेन सह कवोष्णं/कदुष्णं/कोष्णं जलं पिबेति वैद्यो मामवादीत्।

    Easy questions:
    1. Which सूत्रम् prescribes the affix यक् used in the form उपभुज्यते?
    Answer: The सूत्रम् 3-1-67 सार्वधातुके यक् prescribes the affix यक् used in the form उपभुज्यते – derived from the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७).

    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भुज् + लँट् । By 3-2-123 वर्तमाने लट्।
    = भुज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भुज् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = भुज् + ते । By 3-4-79 टित आत्मनेपदानां टेरे। Note: The affix ‘ते’ has the designation सार्वधातुकम् as per 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-67 to apply in the next step.
    = भुज् + यक् + ते । By 3-1-67 सार्वधातुके यक् – The affix ‘यक्’ follows a धातुः when a सार्वधातुकम् affix follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)।
    Note: 1-1-5 क्क्ङिति च prevents the गुणादेशः in place of the penultimate letter ‘उ’ of the अङ्गम् ‘भुज्’ which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = भुज्यते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: Since the आर्धधातुकम् affix ‘यक्’ does not begin with a वल् letter it cannot take the augment ‘इट्’ (by 7-2-35 आर्धधातुकस्येड् वलादेः।)

    ‘उप’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    उप + भुज्यते = उपभुज्यते ।

    2. Where has the सूत्रम् 6-4-111 श्नसोरल्लोपः been used in the commentary?
    Answer: The सूत्रम् 6-4-111 श्नसोरल्लोपः has been used in the form in the form स्तः – derived from the verbal root √अस् (असँ भुवि २. ६०).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।
    अस् + लँट् । By 3-2-123 वर्तमाने लट्।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + तस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्। Note: The affix ‘तस्’ has the designation सार्वधातुकम् as per 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-68 and 6-4-111 to apply below.
    Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘तस्’ from getting the इत्-सञ्ज्ञा।
    = अस् + शप् + तस् । By 3-1-68 कर्तरि शप्।
    = अस् + तस् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = स् तस् । By 6-4-111 श्नसोरल्लोपः – The letter ‘अ’ of ‘श्न’ and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुकम् affix which is a कित् (has the letter ‘क्’ as a इत्) or a ङित् (has the letter ‘ङ्’ as a इत्)।
    Note: Since the सार्वधातुकम् affix ‘तस्’ is अपित् (does not have the letter ‘प्’ as a इत्), by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् (as if it has the letter ‘ङ्’ as a इत्)। This allows 6-4-111 to apply.
    = स्तः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published.

Recent Posts

August 2015
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics