Home » Example for the day » परमभागवतैः mIp

परमभागवतैः mIp

Today we will look at the form परमभागवतैः  mIp from श्रीमद्भागवतम् 11.6.11.

स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः । यः सात्वतैः समविभूतय आत्मवद्भिर्व्यूहेऽर्चितः सवनशः स्वरतिक्रमाय ।। ११-६-१० ।।
यश्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ त्रय्या निरुक्तविधिनेश हविर्गृहीत्वा । अध्यात्मयोग उत योगिभिरात्ममायां जिज्ञासुभिः परमभागवतैः परीष्टः ।। ११-६-११ ।।

श्रीधर-स्वामि-टीका
तदेवं त्वद्यशसि श्रद्धैव शुद्धिहेतुः, अस्माभिस्तु तवाङ्घ्रिर्दृष्टोऽतस्तवाङ्घ्रिर्नोऽस्माकमशुभाशयानां विषयवासनानां धूमकेतुस्तद्दाहकः स्यात् । कथंभूतः । य: क्षेमाय मोक्षाय मुनिभिर्मुमुक्षुभिः प्रेमार्द्रहृदा ऊह्यमानश्चिन्त्यमानः । यश्च सात्वतैर्भक्तैः समविभूतये समानैश्वर्याय वासुदेवादिव्यूहेऽर्चितः । तेषु च कैश्चिदात्मवद्भिर्धीरै: स्वरितक्रमाय स्वर्गमतिक्रम्य वैकुण्ठप्राप्तये सवनशस्त्रिकालमर्चितः ।। १० ।। किंच प्रयतपाणिभिः संयतहस्तैर्हविर्गृहीत्वाऽध्वराग्नौ आहवनीयादौ याज्ञिकैर्यश्चिन्त्यते । ननु ‘यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्’ इति वचनात्तत्तद्देवताश्चिन्त्यन्ते । अत आहुः – त्रय्या निरुक्तेन विधिनेन्द्रादिरूपेणैव यज्ञपुरुषश्चिन्त्यत इत्यर्थः । उत किंच । अध्यात्मयोगे आत्माधिकारे योगे योगिभिरप्यात्मनस्तव माया अणिमादिस्तां जिज्ञासुभिस्तत्तत्कामैर्यश्चिन्त्यतेपरमभागवतैस्तु मुक्तैर्यः परीष्टः सर्वतः पूजितः स तवाङ्घ्रिर्नोऽशुभाशयधूमकेतुः स्यादिति पूर्वेणान्वयः ।। ११ ।।

Gita Press translation – May Your feet serve as a fire to consume all our unholy cravings – the feet which are being contemplated upon with a heart moistened with love by ascetics for the sake of blessedness; which are worshipped by devotees through individual divine manifestations (Vāsudeva and so on) for attaining a glory similar to that of the Lord; and by the wise (as many as) three times (a day) in order that they may transcend heaven (and ascend to Vaikuṇṭha); (nay,) which are contemplated, O Lord, in the sacrificial fire (by those well-versed in sacrifices) taking in their outstretched hands the material for being consigned to that fire according to the procedure laid down by the three Vedas (Ṛk, Sāma and Yajus); and which are contemplated in the course of their Yogic practice for the realization of the Self by strivers seeking to obtain an insight into the Māyā that veils the true character of the Spirit, and are worshipped everywhere by the highest devotees of the Lord (10-11).

(1) परमश्चासौ भागवत: = परमभागवत: – highest devotee of the Lord.

अलौकिक-विग्रह: –
(2) परम सुँ + भागवत सुँ । By 2-1-61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः – A सुबन्तं (ending in a सुँप् affix) पदम् which is (composed by adding a सुँप् affix to) ‘सत्’/’महत्’/’परम’/’उत्तम’/’उत्कृष्ट’ optionally compounds with another सुबन्तं (ending in a सुँप् affix) पदम् which denotes the one being respected/honored – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।
Note: The compounds prescribed by the सूत्रम् 2-1-61 could also be constructed using the सूत्रम् 2-1-57 विशेषणं विशेष्येण बहुलम्‌। Then what is the purpose of composing the सूत्रम् 2-1-61? गुणक्रियाशब्दैः सह समासे सदादीनां पूर्वनिपातनियमार्थं सूत्रम् – The सूत्रम् 2-1-61 is composed for the purpose of placing the terms सन्महत्परमोत्तमोत्कृष्टाः in the prior position in the compound. In the absence of this सूत्रम्, the terms सन्महत्परमोत्तमोत्कृष्टाः would not necessarily be placed in the prior position of the compound when the other member of the compound is a गुणशब्द: (a term denoting a quality) or a क्रियाशब्द: (a term denoting an action.)

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘परम सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-61 (which prescribes the compounding) the term सन्महत्परमोत्तमोत्कृष्टाः ends in the nominative case. Hence ‘परम सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘परम सुँ + भागवत सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) परम + भागवत । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= परमभागवत ।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘परमभागवत’ is masculine since the latter member ‘भागवत’ of the compound is masculine. The compound declines like राम-शब्द:।

परमभागवतैः is तृतीया-बहुवचनम् of the compound पुंलिङ्ग-प्रातिपदिकम् ‘परमभागवत’।

(5) परमभागवत + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(6) परमभागवत + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in the letter ‘अ’, the affix ‘भिस्’ is replaced by ‘ऐस्’। As per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘भिस्’ is replaced by ‘ऐस्’। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘ऐस्’ from getting the इत्-सञ्ज्ञा।

(7) परमभागवतैस् । By 6-1-88 वृद्धिरेचि

(8) परमभागवतैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 2-1-61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (used in step 2) been used in the first five verses of Chapter Eleven of the गीता?

2. Commenting on the सूत्रम् 2-1-61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः the सिद्धान्तकौमुदी says – पूज्यमानै: किम्‌? उत्कृष्टो गौ:। पङ्‌कादुद्‍धृत इत्यर्थ:। Please explain.

3. Commenting on the same सूत्रम्, the काशिका says – पूज्यमानैरिति वचनात् पूजावचनाः सदादयो विज्ञायन्ते। Please explain.

4. In which word in the verses has the सूत्रम् 6-1-15 वचिस्वपियजादीनां किति been used?

5. Can you spot the affix सन् in the verses?

6. How would you say this in Sanskrit?
“O Almighty God! (Please) forgive all my mistakes/sins.” Construct a कर्मधारय: compound for ‘Almighty God’ = परमश्च स ईश्वरः। Use the verbal root √क्षम् (क्षमूँष् सहने १.५१०) for ‘to forgive’ and the masculine प्रातिपदिकम् ‘अपराध’ for ‘mistake/sin.’

Easy questions:

1. Which सूत्रम् prescribes the elision of the affix णिच् in the word चिन्त्यते?

2. Where has the सूत्रम् 7-2-80 अतो येयः been used in the commentary?


1 Comment

  1. 1. Where has the सूत्रम् 2-1-61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (used in step 2) been used in the first five verses of Chapter Eleven of the गीता?
    Answer: The सूत्रम् 2-1-61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः has been used in the form परमेश्वर (प्रातिपदिकम् ’परमेश्वर’, पुंलिङ्गे सम्बुद्धिः) in the following verse –

    एवमेतद्यथात्थ त्वमात्मानं परमेश्वर |
    द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम || 11-3||

    परमश्च स ईश्वरः = परमेश्वरः – Lord.
    The derivation of the compound प्रातिपदिकम् ’परमेश्वर’ is similar to the derivation of the compound प्रातिपदिकम् ’परमभागवत’ as shown in the post, except that 6-1-87 आद्‍गुणः is applied after step 4 –
    परम + ईश्वर = परमेश्वर । By 6-1-87 आद्‍गुणः।

    2. Commenting on the सूत्रम् 2-1-61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः the सिद्धान्तकौमुदी says – पूज्यमानै: किम्‌? उत्कृष्टो गौ:। पङ्‌कादुद्‍धृत इत्यर्थ:। Please explain.
    Answer: To understand the importance of the condition पूज्यमानैः consider the example उत्कृष्टो गौ:। In this example, उत्कृष्ट: – which is qualifying गौ: – stands for ‘lifted up’ (from the mud) and not ‘honored.’ Therefore the सूत्रम् 2-1-61 does not apply here because गौ: does not denote the one being respected/honored.

    3. Commenting on the same सूत्रम्, the काशिका says – पूज्यमानैरिति वचनात् पूजावचनाः सदादयो विज्ञायन्ते। Please explain.
    Answer: Since the latter member of the compound denotes the one being respected/honored, it obviously implies that the terms ‘सत्’ etc (‘सत्’/’महत्’/’परम’/’उत्तम’/’उकृष्ट’) used in this सूत्रम् convey a sense of ‘respect/honor.’ Hence, for example – ‘सत्’ does not refer to the affixes ‘शतृँ’/’शानच्’ (ref. 3-2-127 तौ सत्‌) because these affixes do not convey any sense of ‘respect/honor.’

    4. In which word in the verses has the सूत्रम् 6-1-15 वचिस्वपियजादीनां किति been used?
    Answer: The सूत्रम् 6-1-15 वचिस्वपियजादीनां किति has been used in the form परीष्टः (प्रातिपदिकम् ‘परीष्ट’, पुंलिङ्गे प्रथमा-एकवचनम्) – derived from the verbal root √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७).

    यज् + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = यज् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks the affix ‘क्त’ from taking the augment इट् here.
    = इ अ ज् + त । By 6-1-15 वचिस्वपियजादीनां किति – The verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् (has the letter ‘क्’ as a इत्)।
    Note: The nine verbal roots √यज् etc are the last nine in the भ्वादि-गण:। They are as follows: √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७), √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८), √वह् (वहँ प्रापणे १. ११५९), √वस् (वसँ निवासे १. ११६०), √वे (वेञ् तन्तुसन्ताने १. ११६१), √व्ये (व्येञ् संवरणे १. ११६२), √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३), √वद् (वदँ व्यक्तायां वाचि १. ११६४) and √श्वि (ट्वोँश्वि गतिवृद्ध्योः १. ११६५)।
    = इ ज् + त । By 6-1-108 सम्प्रसारणाच्च।
    = इ ष् + त । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः।
    = इष्ट । By 8-4-41 ष्टुना ष्टुः।

    परि + इष्ट । ‘इष्ट’ is compounded with the उपसर्गः ‘परि’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = परीष्ट । By 6-1-101 अकः सवर्णे दीर्घः।

    ‘परीष्ट’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Can you spot the affix सन् in the verses?
    Answer: The affix सन् occurs in the form जिज्ञासुभिः (प्रातिपदिकम् ’जिज्ञासु’, पुंलिङ्गे तृतीया-बहुवचनम्)। It is prescribed by the सूत्रम् 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

    Please see answer to question 1 in the following comment for derivation of the प्रातिपदिकम् ’जिज्ञासु’ – https://avg-sanskrit.org/2012/08/08/पुंस्त्वकाम्यया-fis/#comment-4161

    6. How would you say this in Sanskrit?
    “O Almighty God! (Please) forgive all my mistakes/sins.” Construct a कर्मधारय: compound for ‘Almighty God’ = परमश्च स ईश्वरः। Use the verbal root √क्षम् (क्षमूँष् सहने १.५१०) for ‘to forgive’ and the masculine प्रातिपदिकम् ‘अपराध’ for ‘mistake/sin.’
    Answer: (हे) परमेश्वर ! मम सर्वापराधान् क्षमस्व = (हे) परमेश्वर ! मम सर्वापराधान् क्षमस्व ।

    Easy questions:
    1. Which सूत्रम् prescribes the elision of the affix णिच् in the word चिन्त्यते?
    Answer: The सूत्रम् 6-4-51 णेरनिटि prescribes the elision of the affix णिच् in the form चिन्त्यते – derived from the verbal root √चिन्त् (चितिँ स्मृत्याम् १०. २).

    चितिँ = चित् । By 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = चि नुँम् त् । By 7-1-58 इदितो नुम् धातोः, 1-1-47 मिदचोऽन्त्यात्परः।
    = चिन्त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चिन्त् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = चिन्त् + इ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चिन्ति । ‘चिन्ति’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    चिन्ति + लँट् । By 3-2-123 वर्तमाने लट्।
    = चिन्ति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चिन्ति + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = चिन्ति + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = चिन्ति + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = चिन्ति + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: Since the आर्धधातुकम् affix ‘यक्’ does not begin with a वल् letter it cannot take the augment ‘इट्’ (by 7-2-35 आर्धधातुकस्येड् वलादेः।) This allows 6-4-51 to apply in the next step.
    = चिन्त् + य + ते । By 6-4-51 णेरनिटि – The affix ‘णि’ is elided when followed by an आर्धधातुकम् affix which does not have the augment इट्।
    = चिन्त्यते ।

    2. Where has the सूत्रम् 7-2-80 अतो येयः been used in the commentary?
    Answer: The सूत्रम् 7-2-80 अतो येयः has been used in the commentary in the form ध्यायेत् – derived from the verbal root √ध्यै (ध्यै चिन्तायाम् १. १०५६).

    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथमपुरुष:, एकवचनम्।
    ध्यै + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = ध्यै + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ध्यै + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = ध्यै + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ध्यै + त् । By 3-4-100 इतश्च ।
    = ध्यै + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = ध्यै + यास् त् । The letter ‘उ’ in यासुट् is for pronunciation only (उच्चारणार्थः)। The letter ‘ट्’ is an इत् by 1-3-3 हलन्त्यम् and takes elision by 1-3-9 तस्य लोपः।
    = ध्यै + शप् + यास् त् । By 3-1-68 कर्तरि शप्।
    = ध्यै + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = ध्यै + अ + इय् त् । By 7-2-80 अतो येयः – When ‘यास्’ of a सार्वधातुकम् affix follows an अङ्गम् ending in the letter ‘अ’, then it is substituted by ‘इय्’।
    = ध्यै + अ + इ त् । By 6-1-66 लोपो व्योर्वलि।
    = ध्याय + इ त् । By 6-1-78 एचोऽयवायावः।
    = ध्यायेत् । By 6-1-87 आद्‍गुणः।

Leave a comment

Your email address will not be published.

Recent Posts

July 2015
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics