Home » 2015 » July » 23

Daily Archives: July 23, 2015

परमभागवतैः mIp

Today we will look at the form परमभागवतैः  mIp from श्रीमद्भागवतम् 11.6.11.

स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः । यः सात्वतैः समविभूतय आत्मवद्भिर्व्यूहेऽर्चितः सवनशः स्वरतिक्रमाय ।। ११-६-१० ।।
यश्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ त्रय्या निरुक्तविधिनेश हविर्गृहीत्वा । अध्यात्मयोग उत योगिभिरात्ममायां जिज्ञासुभिः परमभागवतैः परीष्टः ।। ११-६-११ ।।

श्रीधर-स्वामि-टीका
तदेवं त्वद्यशसि श्रद्धैव शुद्धिहेतुः, अस्माभिस्तु तवाङ्घ्रिर्दृष्टोऽतस्तवाङ्घ्रिर्नोऽस्माकमशुभाशयानां विषयवासनानां धूमकेतुस्तद्दाहकः स्यात् । कथंभूतः । य: क्षेमाय मोक्षाय मुनिभिर्मुमुक्षुभिः प्रेमार्द्रहृदा ऊह्यमानश्चिन्त्यमानः । यश्च सात्वतैर्भक्तैः समविभूतये समानैश्वर्याय वासुदेवादिव्यूहेऽर्चितः । तेषु च कैश्चिदात्मवद्भिर्धीरै: स्वरितक्रमाय स्वर्गमतिक्रम्य वैकुण्ठप्राप्तये सवनशस्त्रिकालमर्चितः ।। १० ।। किंच प्रयतपाणिभिः संयतहस्तैर्हविर्गृहीत्वाऽध्वराग्नौ आहवनीयादौ याज्ञिकैर्यश्चिन्त्यते । ननु ‘यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्’ इति वचनात्तत्तद्देवताश्चिन्त्यन्ते । अत आहुः – त्रय्या निरुक्तेन विधिनेन्द्रादिरूपेणैव यज्ञपुरुषश्चिन्त्यत इत्यर्थः । उत किंच । अध्यात्मयोगे आत्माधिकारे योगे योगिभिरप्यात्मनस्तव माया अणिमादिस्तां जिज्ञासुभिस्तत्तत्कामैर्यश्चिन्त्यतेपरमभागवतैस्तु मुक्तैर्यः परीष्टः सर्वतः पूजितः स तवाङ्घ्रिर्नोऽशुभाशयधूमकेतुः स्यादिति पूर्वेणान्वयः ।। ११ ।।

Gita Press translation – May Your feet serve as a fire to consume all our unholy cravings – the feet which are being contemplated upon with a heart moistened with love by ascetics for the sake of blessedness; which are worshipped by devotees through individual divine manifestations (Vāsudeva and so on) for attaining a glory similar to that of the Lord; and by the wise (as many as) three times (a day) in order that they may transcend heaven (and ascend to Vaikuṇṭha); (nay,) which are contemplated, O Lord, in the sacrificial fire (by those well-versed in sacrifices) taking in their outstretched hands the material for being consigned to that fire according to the procedure laid down by the three Vedas (Ṛk, Sāma and Yajus); and which are contemplated in the course of their Yogic practice for the realization of the Self by strivers seeking to obtain an insight into the Māyā that veils the true character of the Spirit, and are worshipped everywhere by the highest devotees of the Lord (10-11).

(1) परमश्चासौ भागवत: = परमभागवत: – highest devotee of the Lord.

अलौकिक-विग्रह: –
(2) परम सुँ + भागवत सुँ । By 2-1-61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः – A सुबन्तं (ending in a सुँप् affix) पदम् which is (composed by adding a सुँप् affix to) ‘सत्’/’महत्’/’परम’/’उत्तम’/’उत्कृष्ट’ optionally compounds with another सुबन्तं (ending in a सुँप् affix) पदम् which denotes the one being respected/honored – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।
Note: The compounds prescribed by the सूत्रम् 2-1-61 could also be constructed using the सूत्रम् 2-1-57 विशेषणं विशेष्येण बहुलम्‌। Then what is the purpose of composing the सूत्रम् 2-1-61? गुणक्रियाशब्दैः सह समासे सदादीनां पूर्वनिपातनियमार्थं सूत्रम् – The सूत्रम् 2-1-61 is composed for the purpose of placing the terms सन्महत्परमोत्तमोत्कृष्टाः in the prior position in the compound. In the absence of this सूत्रम्, the terms सन्महत्परमोत्तमोत्कृष्टाः would not necessarily be placed in the prior position of the compound when the other member of the compound is a गुणशब्द: (a term denoting a quality) or a क्रियाशब्द: (a term denoting an action.)

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘परम सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-61 (which prescribes the compounding) the term सन्महत्परमोत्तमोत्कृष्टाः ends in the nominative case. Hence ‘परम सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘परम सुँ + भागवत सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) परम + भागवत । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= परमभागवत ।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘परमभागवत’ is masculine since the latter member ‘भागवत’ of the compound is masculine. The compound declines like राम-शब्द:।

परमभागवतैः is तृतीया-बहुवचनम् of the compound पुंलिङ्ग-प्रातिपदिकम् ‘परमभागवत’।

(5) परमभागवत + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(6) परमभागवत + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in the letter ‘अ’, the affix ‘भिस्’ is replaced by ‘ऐस्’। As per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘भिस्’ is replaced by ‘ऐस्’। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘ऐस्’ from getting the इत्-सञ्ज्ञा।

(7) परमभागवतैस् । By 6-1-88 वृद्धिरेचि

(8) परमभागवतैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 2-1-61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (used in step 2) been used in the first five verses of Chapter Eleven of the गीता?

2. Commenting on the सूत्रम् 2-1-61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः the सिद्धान्तकौमुदी says – पूज्यमानै: किम्‌? उत्कृष्टो गौ:। पङ्‌कादुद्‍धृत इत्यर्थ:। Please explain.

3. Commenting on the same सूत्रम्, the काशिका says – पूज्यमानैरिति वचनात् पूजावचनाः सदादयो विज्ञायन्ते। Please explain.

4. In which word in the verses has the सूत्रम् 6-1-15 वचिस्वपियजादीनां किति been used?

5. Can you spot the affix सन् in the verses?

6. How would you say this in Sanskrit?
“O Almighty God! (Please) forgive all my mistakes/sins.” Construct a कर्मधारय: compound for ‘Almighty God’ = परमश्च स ईश्वरः। Use the verbal root √क्षम् (क्षमूँष् सहने १.५१०) for ‘to forgive’ and the masculine प्रातिपदिकम् ‘अपराध’ for ‘mistake/sin.’

Easy questions:

1. Which सूत्रम् prescribes the elision of the affix णिच् in the word चिन्त्यते?

2. Where has the सूत्रम् 7-2-80 अतो येयः been used in the commentary?

Recent Posts

July 2015
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics